________________
नायक
184
सव्याख्यसर्वार्थसिद्विसहिततत्त्वमुक्ताकलापे rammmmmmmmmmmmmwrrrrr...
-ANAPAN
तत्वमुक्ताकलापः मायैव स्यादविद्या न कथमितरथा स्यादनुच्छेदनीया ॥४२॥
सर्वार्थसिद्धिः तत्साध्यं विहरणं च यदि सत्यत्वेन दर्शयन्ती अर्भकादीनामिव प्रतिबिम्बकल्पै वैस्संव्यवहारमा रभेत, सैव कथमविद्या न स्यात् ? सुखजनकत्वादिति चेन्न; अविद्यायामपि तस्याभ्युपगमात् । दुःखाजनकत्वे सतीति चेत्तत्राह-इतरथेति । इतरथा-दुःखासंभिन्नसुखजनकत्वेनाविद्यात्मकत्वाभावे सतीत्यर्थः । नन्वनादित्ववन्मायाया अनुच्छेद्यत्वमप्यस्तु, का नो हानिरिति चेत् ; प्रथमं तावदसत्यस्य सर्वस्यानित्यत्वाभ्युपगमविरोधः । अथ च ब्रह्मस्वरूपवन्निर्बाधस्य नित्यस्य भावरूपस्यासत्यत्वक्लप्तिविरोधः । अथवा 'विश्वमायानिवृत्तिः' इति स्वाभीष्टपरतया व्याख्यातश्रुतिविरोधः, नित्यानित्यवस्तुविवेकवैतथ्यं चेति ॥ ४२ ॥
इति मायाविद्याविभागभङ्गः.
आनन्ददायिनी सर्वज्ञस्य वेदितव्याभावात् । यद्यपि ज्ञाताभिनयेऽपि प्रवर्त्तमाना दृश्यन्ते । तथाऽपि तज्ज्ञानेन तात्कालिकरसाभिव्यक्तेः। न चात्रापि तथाविधमायाशब्दार्थानुपपत्तिरिति भावः । अविद्यात्मकत्वाभावे सतीति । ज्ञानविरोधित्वाभावादिति भावः । नित्यानित्येति। चकारस्त्वद्वैतसिद्धान्तविरोधादिकं समुच्चिनोति। ननु नित्यानित्यज्ञानस्यानित्यनिवृत्त्यर्थस्वात् कथं वैयर्थ्यमिति चेन्न । ब्रह्मव्यतिरिक्तनिवृत्त्यर्थत्वात्तस्येति भावः । मायैव स्यादविद्येति मूलस्य मायाऽविद्यैव स्यादित्यर्थः।। ४२॥
मायाविद्याविभागभङ्गः.
1 रभते सैव-पा.