SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 52 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे तत्त्वमुक्ताकलापः नायक रन्याकूतैर्नमस्यादिभिरपि न परः स्यादनैका - न्त्यदुःस्थैः॥ ९ ॥ सर्वार्थसिद्धिः .í वस्वादित्यादिषु त्वदुत्तरो नास्तीति याथार्थ्यसिद्धिः । एक एव रुद्रो न द्वितीयाय तस्थे " इतीदमपि तत्रत्यपशुविशेषे द्वितीयानन्वयपरमिति मीमांसाभाष्यकारादिभिर्व्याख्यातम् । एवमीदृशवाक्यान्तराणि यथार्हं नेतव्यानि । यस्तु नमस्कारभून्ना बहुप्रदेश बहुवाक्यप्रतिपन्नतया तत्तदपदानविशेषैश्चान्यत्र क्वचित्परत्वं शङ्कते ; तं प्रत्याह- अन्याकूतैरिति । नमस्कारस्तावद्वाघभीत्या सान्त्वनाभिप्रायेण लोकवद्वेदेऽपि दृष्टः ; " नमस्ते अस्तु मा मा हिसी : " इति । तद्भूयस्त्वं च भीतिभूयस्त्वादेरपि स्यात् । अस्ति च तेषुतेषु 1 देवताविशेषेषु नमस्कारस्त । आनन्ददायिनी मस्य विसर्जनीयः । यस्त्विति । नमस्यत्वं परस्यैव तद्बाहुल्यं शतरुद्रयादिषु रुद्रस्यापीति सुतरां परत्वं सिध्यतीत्यर्थः । किं च त्रिपुरान्धकासुरदक्षाध्वरविध्वंसनाद्यपदानविशेषैः रुद्रस्यैव परत्वम्, तषु विष्ण्वादिषु सत्स्वपि कुर्वतोऽवरत्वायोगादिति भावः । निरुपाधिकनमस्यत्वं हि परत्वप्रयोजकम् । न च रुद्रस्य निरुपाधिकं नमस्यत्वं, 'अस्तु मा मा हिसीः' इत्युपाधिदर्शनात्, तद्वाहुल्यात्तद्वाहुल्यमिति नमस्कार बहुत्वमन्यथासिद्धं न परत्वसाधकमित्याह -- नमस्कार - स्तावदिति । व्यभिचारान्तरमप्याह -- अस्ति चेति । इन्द्रयममृत्यूनामपि नमस्कार्यत्वस्य कर्मकाण्डादौ 2 बहुषु स्थलेषु दर्शनात् ; 1 देवतादिविशेषे-घ. 2. बहुस्थले द - ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy