SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सरः ३] मिथो वेरोधात्रिव्यूहचतुयूंह मक्षयो. काल्पनि कति मतस्यानुवादो निरासश्च 305 तत्त्वमुक्ताकलाप: मूर्तीनां मूलमूलिप्रभृतिषु बहुधा वैपरीत्यप्रतीते सर्वार्थसिद्धिः छान्दाग्ये भूतत्रयं तैत्तिरीयके भूतपञ्चकं अन्यत्र च तथातथा न्यूनमधिकं च तत्त्वजातमधीतमिति तत्त्वसंख्याव्यवस्थापनं च विलायतेति। आतिवाहिकगणनादिसङ्ग्रहार्थ आदिशब्दः । एवं च पञ्चमूर्त्यादिपरिगणनाऽपि परित्रातेति वेदितव्यम् ॥ ७१ ॥ इति व्यूहगणनावैषम्यनिर्वाहा. पुनरपि मुखान्तरेण मूर्तिकल्पनामनुभाषते--मूर्तीनामिति । अस्ति हि तत्तत्संहितास्वभिन्ननाम्नो मूर्तेर्भिन्नकारणकत्वं वर्णभुजादि आनन्ददायिनी छान्दोग्ये भूतत्रयमिति। 'हन्ताहमिमास्तिस्रो देवताः' इति पृथिव्यप्तेजसामेवाध्ययनात् । तैत्तिरीयक इति । 'आत्मन आकाशस्तभूतः । आकाशाद्वायुः' इत्यादिभिरित्यर्थः । एवं च पञ्चमूांदीति। परव्यूहविभवान्तर्याम्यर्चावताररूपेण । मुलं-त्रियुगगुणतया चिन्तनीये- त्रियुगः ज्ञानादिषड्गुणवान् , तस्य गुणतया ध्यातव्ये । केचित्तुत्रियुग युगत्रयं तद्गुणकत्वेनेत्यर्थ इत्याहुः । (अ)भेदाविवक्षा--अभदेन पृथग्विवक्षा नास्तीत्यर्थः ।। ७१ ॥ व्यूहगणनौवषम्यनिर्वाहा. पूर्वसङ्गतिमेव दर्शयति--पुनरपीति । अस्ति हीति। एकस्य भिन्नकारणकत्वं विरुद्धमिति भावः । वर्ण रक्तादि, आदिशब्देन SARVARTHA VOL. IV.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy