SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ नरः ३] श्रौतैकत्वबहुस्वोक्तेर्नामरूपाविभागविभागपरनयाननित्यस्थानसत्त्रेऽनुपपत्तिः 279 तत्त्वमुक्ताकलापः नो चेत्स्वाभीष्टमायोपधिमुखविलये स्वस्ति विश्वप्रसूत्यै ।। ६१॥ सर्वार्थसिद्धिः माणस्य जगत उपदेशकालापेक्षयेदकारगोचरस्य प्रलयदशायामविभक्तनामरूपतया एकत्वमवधार्यते । अत एव हि " तद्धेदं तमुव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत' इति श्रुतिरेकत्वबहुत्वप्रकारमेतमेव व्यनक्ति । अथापि यथाश्रुति जीवादिसमस्तैक्ये को दोष इत्यत्राह -नो चेदिति । अयं भावः प्रकृति पुरुषं चैव विद्ध्यनादी उभावपि । इत्यादिकमास्तां तावत् ; चोदयितॄणां तु स्वसिद्धान्ताविरोधः स्यात् । न हि मायाविलयः प्रलये मृषावादिभिरङ्गीक्रियते ; औपाधिकभेदवादिभिश्चोपाध्यंशप्रध्वंसः । मुखशब्दः स्वाभाविक 'भेदवाद्युक्तचिदचिदीश्वरशक्तित्रयसंग्रहार्थः । यदि मायोपाधिशक्तीनामपि विलयस्तैरभ्युपगम्येत, तदुपहिताद्ब्रह्मणो विश्वप्रसूत्यभावात् अनुपहितस्य च तस्य तत्कारणत्वानभ्युपगमात् बहुभवनसङ्कल्पपूर्वकविश्वसृष्टयाद्यभावात् कारणवाक्यं सर्व कबन्धमीमांसककल्पितमूषरत्वमेव भजेतेति । स्वस्तीत्युपालम्भकाकुगर्भम् ॥ ६१ ॥ इति नित्यविभूतिसद्भाव: आनन्ददायिनी अनन्तर चोत्पन्नमायोपाधिभ्यां विश्वसृष्टिरस्त्वित्यत्राह-अयं भाव इति । न हीति । तस्या मायाया मिथ्याभूतत्वात् सता ब्रह्मणैक्यायोगादैक्ये 1 भेदाभेद-पा. 2 तस्य मा-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy