SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 280 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः ज्ञानत्वं चेद्रहत्यागमविदितमिति स्वीकृतं नित्याभूतेः पाड्गुण्यात्मत्वमेवं प्रसजति सह तत्पाठतोऽनो जडा सा। सर्वार्थसिद्धिः अथ नित्यविभती जडाजडविफलये प्रथम दर्शयति-ज्ञानत्वमिति । अय भावः-प्रसिद्धशास्त्रेषु तावदजडत्वं शुद्वस्य सत्त्वस्य न पश्यामः । अथ रहस्यागमवाक्यविशेषैस्तदिष्येत, एष्टव्यं तर्हि घाड्गुण्यमयत्वमपि ; तस्यापि तस्मिन्नेव शास्त्र सहपाठात् । इष्टप्रसङ्गोऽयमिति आनन्ददायिनी वा ब्रह्मणोऽपि मिथ्यात्वापातात् । तथा च एकमित्यस्य विशिष्टैक्यपरत्वाभावे मायोपाध्योर्विलयः प्रलये आवश्यक इति प्रलयानन्तरं सृष्टिर्न स्यादिति भावः । स्वाभाविकभेदवादी-यादवः ।। नित्यविभूतिसद्भावः पूर्वसङ्गत्या निरूपयति--अथेति । ननु श्रौतेऽर्थे कथं विश्वासः ? अन्यदपि तथाश्रौतं चेत्तदप्यस्तु, न तावता श्रुतपरित्याग इत्यत्राह -अयं भाव इति । पाड्गुण्यमयत्वमपीति । तत्रानन्दमया भोगा लोकाश्चानन्दलक्षणाः ।
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy