SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ मरः ३] पूर्वोक्तपक्षे लोकसिद्धोपादानप्रक्रिया वरोधः कार्यमिथ्यात्वे श्रुतिविरोधश्च 187 सर्वार्थसिद्धिः पन्नत्वेनोपात्तम्। अतः प्रथमप्रतीतानुसारेण 'वाचारम्भणं विकारो आनन्ददायिनी • कथमसतस्सज्जायत' इत्यस्यायमर्थ:--असत. सदुत्पत्त्यसंभवात् मिथ्यैवोत्पद्यत इति प्रपञ्चस्योत्पद्यमानस्य मिथ्यात्वमिति चन्न ; तथा सति कारणस्यासत्त्वप्रसङ्गेन ब्रह्मणः सत्यत्वाभावप्रसङ्गात् । न च ब्रह्मभिन्नाविद्याया एव परिणामितयोपादानत्वं ब्रह्मणस्तु नास्त्युपादान - त्वमिति वाच्यम् । तथा सति सदेवेत्युपक्रमविरोधात् । न ह्यसच्छ - व्दार्थस्योपादानत्वबलेन कार्यसत्त्वप्रतिपादन तदुपपादकमिति भावः । ननु 'वाचारम्भण विकारो नामधेयम्' इत्यत्र वाचाया आलम्बन विकारो घटपटादिः, नामधेयं नाममात्रं, न वस्तुतस्सत्यमिति प्रतीते : विकारोपादानतया मिथ्या सिध्यतीत्यत्राह –अत इति । अयं भावःन चात्र तत्प्रतिपादकश्शब्दोऽस्ति। न च वाचारम्भणादिशब्द स्त्वदुतार्थबोधक । वाक्संबन्धप्रतिपादनपरत्वात् । नापि विकारो नामधेय मिति शब्दादभेदोपदेशेन तसिद्धिः ; उपक्रमभूतकविज्ञानप्रतिज्ञा विरोधात् कार्यकारणयार्भेदात्कथं प्रतिज्ञेति शङ्काया अभेदोपन्यासेन निवर्तनीयायास्तदभावबोधनेन निवर्तनासंभवात् । प्रत्युत सर्वशब्दार्थाभावप्रतिपादनेन पुनर्मुखान्तरण प्रतिज्ञानुपपत्तिशङ्कोद्बोधकत्वात् । कस्तर्हि विकारो नामधेयमिति वाक्यस्यार्थ इति चेत् । नामशब्दः प्रसिद्धिपरः, मृत्पिण्डावेया पृथक् सिद्धा येयं विकारो घटाद्यवस्था वाचारम्भणं नाम व्यवहारविषय इति लोकप्रसिद्धः अतः शब्द भेदान्न कार्यमुपादानतो भिद्यत इत्यर्थ इति, तदाह-प्रथमप्रतीतेति । स्तदुक्तार्थबो-क. मृत्पिण्डे येयमपृथक्.-क सिद्धाधेयविकारो-क 4 भेदन कार्यमुपादानाद्भि-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy