SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप नायक 18 तत्त्वमुक्ताकलापः अप्रत्यक्षः परात्मा तदिह न घटते धातुरध्यक्षबाधो योग्यादृष्टेरभावान खलु न भवता सर्वार्थसिद्धिः अप्रत्यक्ष इति । सर्वेषां स्वव्यतिरिक्तस्यात्मनः प्रत्यक्षत्वासिद्धेः ; ईश्वरेऽपि योग्यानुपलब्ध्यभावान्नात्र प्रत्यक्षबाध इत्यर्थः । इहदूर्वादिकार्योत्पत्तौ। कर्तुरदृष्टस्य कथं सिद्विरिति चार्वाक चोद्यं वारयति-न खल्विति । अयं भावः-न तावदर्घलोकायतिकैरद्वैतिभिरिवात्मभेदोऽनङ्गीकृतः । भिन्नाश्चात्मानः परस्परमप्रत्यक्षाः। एवमीश्वरोऽपि स्वप्रत्यक्षोऽन्याप्रत्यक्षतया निषेधुं न शक्य इति । अनुमानादात्मान्तरस्वीकार इति चेत् , आगमादीश्वरोऽपि स्वीकर्तव्यः ; प्रमाणत्वेन श्रद्धेयत्वाविशेषात्। परोक्षत्वेन न्यक्कारस्यानुमानेऽपि आनन्ददायिनी ननु देहातिरिक्तात्मनोऽनङ्गीकारात् कथं तन्निदर्शनेन परमात्मनः प्रत्यक्षत्वाभावकथनमित्यत्राह--चार्वाकेति। नन्वात्मभेदाङ्गीकारमात्रात् नात्मनि बाघकाभावः, घटमेदवदप्रयोजकत्वादित्यत्राह-- अयं भाव इति । अर्धलोकायतिकाः मीमांसकाः जगद्रूप. शरीरातिरिक्तपरमात्मानङ्गीकारात् । स्वप्रत्यक्ष इति । यथा जीवानां स्वान्य प्रत्यक्षायोग्यतया योग्यानुपलब्धिराहित्यान्नाभावः, एवमीश्वरोऽपि योग्यानुपलब्धिराहित्यान्न निषेधे शक्य इति भावः । ननु बाधकामावमात्रं न साधकमतिप्रसङ्गात्। जीवे त्वनुमान साधकमस्तीति शङ्कतेअनमानादिति । ननु लोकायतिकं प्रति नेयं प्रतिबन्दी, तन्मते ___ 1 मात्रेणानात्मनि-ग. 2 'मीमासका.' इति कोशान्तरे न दृश्यते. सूत्वायो-ग. प्रत्य
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy