SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 298 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः सदसत्त्वापेक्षम् । 'हविर्देवतासामान्ये हविर्बलीयस्त्व प्रमाणप्रसक्तिवैषम्यात् । विशेषणतः पर्यायतश्च देवताभेदोक्तिस्तथातथोद्देशार्था । विस्तरम्त्वन्यत्र । शिष्टाः-बोधायनटङ्कद्रमिडादयः ॥ ६८ ॥ इति विग्रहादिपञ्चकनिराकरणपरिहारः. वन्य आनन्ददायिनी हविर्देवतेति । अत्र हि देवताया अभावान्न द्रव्यसाम्यस्य प्राबल्यमपि तु द्रव्यस्य प्रत्यक्षत्वेन शीघ्रोपस्थितिकत्वाद्देवताया अतीन्द्रियत्वेन तत्साम्यस्य विलम्बितप्रतीतिकत्वादिति भावः । 'इन्द्राय राज्ञ एकादशकपाल निर्वपेत् ' इत्यारभ्य विहितत्रिपुरोडाशिन्यां 'अभिगमनेनावद्यति' इति सहावदानप्रयुक्तसहप्रदानप्राप्तौ 'नाना वा देवतापृथक्त्वात् ' इति देवतापृथक्त्वात् पृथक्प्रदानं समार्थत, तन्न स्यात् , पृथक्त्वायोगात् । एकस्यैवेन्द्रस्य राजत्वाधिराजत्वादिविशेषणयोगेन भेदाभावात् । तथा च नातिरिक्ता देवता। सौर्यपौष्णचोर्देवताभेदाभावादूहे कर्तव्ये 'सूर्याय जुष्टं निर्वपामि सूर्यायेद पूष्ण इदम्' इत्याद्युद्देशत्यागे चानियमस्स्यादित्यत्राह-विशेषणेति । तत्तद्विशेषणवता तत्तच्छब्देनैवोदेशत्यागः कर्तव्य इति नियमार्थ शास्त्रे नामविशेषणभेदादौपचारिको भेद उक्तः । यथा प्रवर्तनालाघवाद्विधे रन्यतस्सिद्धानिविद्याद्यपेक्षिणो न स्वतस्तत्र प्रयोजकत्वं, तथा विधिगतशब्दस्योपस्थिततया न शब्दान्तरा....हादिना....ह। किं च यथा 'न हिंस्यात्' इति रागप्राप्तहिंसादेरेव शीघ्रोपस्थितिकतया निषेध्यत्वं तथा विधिगतशब्दस्य 1 हविर्दैवतसा-पा. रन्यथासिद्धाथग्नि-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy