SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सरः ३] ब्रह्मणः क्रीडार्थमव्यक्तवज्जडाजडाशमिश्रितजीवादिपरिणामवादः, तन्निरासश्च 131 - तत्त्वमुक्ताकलापः इत्थं ब्रह्मापि जीवः परिणमति विहत्यर्थमित्यप्यसारं स्वानथैकप्रवृत्तेः प्रसजति च तदा सर्वशास्त्रो. 'परोधः ॥ ३० ॥ सर्वार्थसिद्धिः नीयतममित्याह-असारमिति । अव्यक्तनिदर्शनमिह मन्दप्रलोभनमिति कृत्वा तहषायतुं परोक्तप्रक्रियामेव हेतुमाह-स्वानथैति । अयं भावः-यद्यपि दुःखप्रायेषूपायेषु प्रभूतसुखार्थिनः प्रवर्तन्ते । यद्यपि भ्रान्तिज्ञानवतां पुंसां प्रहारोऽपि सुखायते । इत्यादिन्यायेन बालिशैस्ताडनादिभिः क्रीडारस उपादीयते । तथाऽपि सर्वज्ञस्य सर्वशक्तेः स्वदुःखलवोत्पादनमपि न युक्तम् , किं पुनरनन्तजीवात्मभावेन दुर्विषहदुःखोत्पादनम् । अतः क्रीडा रसकाकणिका सत्यपि निरवधिकस्वानर्थनिमित्तनिर्मितेत्यत्र स्वानर्थे आनन्ददायिनी भ्रान्तबुद्धिः। ननु स्वानर्थे प्रवृत्तिरपि दृश्यत इत्यादि प्रतिपादितमेवेति कथमिदं दूषणमित्यत्राह-अयं भाव इति । सर्वज्ञस्येति। तथा चाज्ञानाशक्तयादि प्रयुक्तदुःखासम्भवात् कशं स्वेच्छया जीवभाव इति भावः । ननु जीवभावेन क्रीडायामीश्वरस्य कश्चिद्रसविशेषोऽस्तीति तदर्थं दुःखमपि सत्यमिति न सर्वज्ञत्वविरोध इत्यत्राह-क्रीडारसेति। काकणिका वराटिका किंचित् क्षुप्रं वस्तु । तथा च सर्वज्ञताविरोध ___1 पघात -पा. 2 नीयमि-पा. रसकणिका-पा. 4 प्रयुक्तयसंग. 5 स्वेच्छाया क. *
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy