SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 294 सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे तत्त्वमुक्ताकलापः रूपस्थानायुधाख्याजनिलयविधृतिव्यापुनी - [ नायक च्छागुणादे विश्वाधारे निषेधो विधिरपि विषयद्वैतशाम्य द्विरोधौ । इत्थंभूते निषेधः क्वचिदपि न विधिं बाधते सावकाशः सर्वार्थसिद्धिः ये तु मन्यन्ते - परस्य ब्रह्मणो विग्रहादिषु विधिनिषेधौ दृश्येते तत्र निषेधप्राबल्याद्विनामन्यार्थत्वमिति तान् प्रत्याह - रूपेति । विषयद्वैतं विषयभेदः । तेन विधिनिषेधौ शाम्यद्विरोधौ । ततः किमि - त्यत्राह - इत्थमिति । इत्थंभूते - आलम्भादिवद्विशेष 'विधिलब्धसिद्धावित्यर्थः । एवमनभ्युपगमेऽतिप्रसङ्ग इति भावः । विधिनिषेधयोरत्र विषयभेदं विवृण्वन् तस्यैकश्रुतिपठितत्वेन न्यायनिरपेक्षप्रसिद्धिआनन्ददायिनी ' आक्षेपसङ्गतिमाह – ये तु मन्यन्त इति । विषयद्वैतमिति । द्वयोर्भावो द्विता, द्वितैव द्वैतं, स्वार्थे प्रज्ञादित्वादण् । केचित्तु द्वितायास्सम्बन्धी भेदो द्वैतमित्याहुः । एकश्रुतिपठितत्वेनेति । ' निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । ' " पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " ' विधिसिद्धा-पा, - आक्षेपिकी संगतिरित्याह-ग,
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy