________________
294
सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
तत्त्वमुक्ताकलापः
रूपस्थानायुधाख्याजनिलयविधृतिव्यापुनी -
[ नायक
च्छागुणादे
विश्वाधारे निषेधो विधिरपि विषयद्वैतशाम्य
द्विरोधौ ।
इत्थंभूते निषेधः क्वचिदपि न विधिं बाधते
सावकाशः
सर्वार्थसिद्धिः
ये तु मन्यन्ते - परस्य ब्रह्मणो विग्रहादिषु विधिनिषेधौ दृश्येते तत्र निषेधप्राबल्याद्विनामन्यार्थत्वमिति तान् प्रत्याह - रूपेति । विषयद्वैतं विषयभेदः । तेन विधिनिषेधौ शाम्यद्विरोधौ । ततः किमि - त्यत्राह - इत्थमिति । इत्थंभूते - आलम्भादिवद्विशेष 'विधिलब्धसिद्धावित्यर्थः । एवमनभ्युपगमेऽतिप्रसङ्ग इति भावः । विधिनिषेधयोरत्र विषयभेदं विवृण्वन् तस्यैकश्रुतिपठितत्वेन न्यायनिरपेक्षप्रसिद्धिआनन्ददायिनी
' आक्षेपसङ्गतिमाह – ये तु मन्यन्त इति । विषयद्वैतमिति । द्वयोर्भावो द्विता, द्वितैव द्वैतं, स्वार्थे प्रज्ञादित्वादण् । केचित्तु द्वितायास्सम्बन्धी भेदो द्वैतमित्याहुः । एकश्रुतिपठितत्वेनेति ।
' निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । ' " पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च "
' विधिसिद्धा-पा,
- आक्षेपिकी संगतिरित्याह-ग,