SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सर ३] भगवद्विग्रहादिविषयकविधिनिषेधयोविषयभेदादविरोधसमर्थनम् 295 तत्त्वमुक्ताकलापः कल्याणैरस्य योगस्तदितरविरहोऽप्येकवाक्यश्रुतौ च ॥ ६ ॥ सर्वार्थसिद्धिः मप्याह-कल्याणैरिति । एतेनापच्छेदन्यायस्यात्र दूरनिरम्तत्वं सूच्यते॥६७॥ इति विग्रहादिविधिनिषेधविरोधप्रशमनम्. आनन्ददायिनी 1 इत्यादिश्रुतयः । एतेनेति । पदाहवनीयन्यायविषयत्वादिति भावः । रूपमित्यादिमूलं-रूपं-विग्रहः । स्थानं वैकुण्ठादि । आयुधं चक्रादि । आख्या वासुदेवादिसमाख्या । जनिः उत्पत्तिः । लयः अतिसूक्ष्मावस्था । विधृतिः जगद्धारणम् । व्यापृतिः सृष्टिव्यापारः ॥ ६७ ॥ विग्रहादिविधिनिषेधविरोधप्रशमनम् 1 इत्यादिन्यः श्रु-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy