SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सरः ३] अनुमानकपिलागमाभ्यां निरस्ताया अपि ब्रह्मकारणतायाश्श्रौतत्वेनसमर्थनम् 21 तत्त्वमुक्ताकलापः न च पुरुषवचस्तिष्ठते बद्धवरम् ॥ २ ॥ सर्वार्थसिद्धिः मानैर्विरोधे शास्त्रेणैव तेषां बाघोपपत्तिः ; अन्यथा स्वर्गनरकादीनामतीन्द्रियाणां कुतश्चिदनुमानाद् बाधप्रसङ्गात् । शक्य हि विगीतं न दुःखासंभिन्नसुखसाधनम् ; साधनत्वात् किल्बिषवदिति । एवमन्यत्रा. प्यूह्यम् । किं चात्र नैयायिकादिसंमतैरीश्वरानुमानैर्वाधः प्रतिरोधो वा दुर्वारः ; विपक्षे बाधकसदसद्भावौ समचौं । अस्तु तादिविदुषस्सिद्धस्य कपिलस्यागमेन ब्रह्मकारणवादभङ्ग इत्यत्राहन चेति । नित्यनिर्दोषश्रुतिविरोधे हि स्मृतेरेव बाध्यत्वं विरोधाधिकरणसिद्धम् । अन्यथा बौद्धाद्यागमैरपि किं न कृत्ववेदबाघः । तेषां भ्रमादिमूलत्वसभावनयति चेत् ; सममेतत् । सर्वज्ञस्सांख्याचार्यः परमाप्त इति चेन्न ; समाधिजनितसार्वश्यानामपि कर्मभेदैः कदाचिश्रमसंभवात् । न च सार्वज्ञ्ये प्रमाणमस्ति ; आहुश्व कपिलो यदि सर्वज्ञः कणादो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतभेदः कथं भवेत् ॥ आनन्ददायिनी परत्वम् । तथा चोत्तानादिवाक्यस्यान्यपरत्वान्न दोष इति भावः । किल्बिषं--निषिद्धम् । अनुमानस्याभासत्वाञ्च न बाधशङ्केत्याहकिंचेति। विरोधाधिकरणसिद्धमिति । ‘विरोधे वनपेक्षं स्यादसति ह्यनुमानम्' इति पूर्वतन्त्राधिकरणसिद्धौदुम्बरीसर्ववेष्टनस्य बाध इत्यर्थः । नन्वीश्वरस्य अमाभावात् कपिलस्य तदवतारत्वा
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy