SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ‘सरः ३]सहकार्यपेक्षत्वेऽपि भगवतस्वातन्त्रयाक्षतिः, उपादानत्वकर्तृत्वादयस्तद्धर्माश्च 15 सर्वार्थसिद्धिः गुणतरविपर्यासमन्योन्य सहकारिताम् । विवक्षातः कचित् प्राहुः निस्समत्वान्निमित्तताम् ॥ प्राप्यः परमभोग्यत्वान्निषेव्यः स्वामिभावतः । शक्तिकारुण्यभूम्ना च शरण्यस्सीदतां प्रभुः || बहिरन्तश्च तद्याप्तिस्तत्र यत्रोभयं भवेत् । विभोरणोश्व न बहिर्नान्तस्तस्मान्न सा तयोः || विभोर्न च्छिद्रणुना नाणूनां विभुना च तत् । आनन्ददायिनी दिति । इच्छासन्तत्यनादित्वादिति भावः । नन्वेकस्यैव कथमुपादानत्वं कर्तृत्वं च गुणप्रधानभावादिविरोधादित्यत्राह – गुणेतरेति । गुणतरविपर्यासः एकस्यैव गुणप्रधानभावः परस्परोपकारकत्वं विवक्षितं किंचिदाकारभेदविवक्षयेत्यर्थः । निमित्ततामिति । सर्वनियन्तृत्वेन कर्तृतामित्यर्थः । किं विवक्षाप्रयासेन; कर्तृत्वमेव त्यज्यतामित्याशङ्कयान्यार्थं विवक्षा कर्तव्येत्याह — प्राप्य इति । परमानन्दलक्षणतया प्राप्यत्वं शेषित्वात् सेव्यः कैंकर्यप्रतिसम्बन्धीत्यर्थः । सीदतामकिंचनानां निरतिशयदयादिशालित्वाच्छरण्यत्वं तस्येत्यर्थः । प्रसङ्गाद्धर्मान्तराण्यप्याह - बहिरिति । यत्र पदार्थे बहिरन्तः प्रदेशरूपोभयं भवेदित्यर्थः । विभोरिति । विभोर्बहिः प्रदेशाभावान्न बहिर्व्याप्तिः, अणोरन्तरभावान्नान्तर्व्याप्तिरित्यर्थः । ननु विभोरप्यभावप्रदेशोऽस्ति । अणोरप्यन्तः प्रदेशो विद्यते । अणुस्थले विभोरभावेन वृत्त्यभावात् तस्मिन्वा तदयोगादित्यत आह — विभोरिति । तत्र हेतुमाह - 2 विभोर्विरोधेन - ग. 3 तस्मिन्वा सति तद - ग. 1 विभोर्भा-पा. गुणः पर - ख. 1 2
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy