SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 36 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप नायक तत्त्वमुक्ताकलापः कारणं चान्तरात्म त्यस्मादप्यैककण्ठयं भवति निरुपधिस्तत्र शम्भ्वादिशब्दः॥५॥ सर्वार्थसिद्धिः दिव्यो देव एको नारायणः' इति । एतेनान्तर्यामिब्राह्मणमप्येतद्विषयामिति निर्धारितम् । ततः किमित्यत्राह-कारणमिति ! “तत् सृष्टा तदेवानुप्राविशत्" इत्यादिना हि सर्वस्रष्टुस्सर्वान्तर्यामित्वमप्याम्नातम् । फलितमाहअस्मादिति । नारायणशब्देन सदादिशब्दानामिति शेषः । ननु " कारणं तु ध्येयः" इत्यत्र " शम्भुराकाशमध्ये" इति समाख्यान्तरं दृष्टम् , आनन्ददायिनी मिब्राह्मणे ' यः पृथिव्यां तिष्ठन्' इत्यादौ विशेषपदाभावादन्तर्यामिपरत्वमात्रेण न विशेषसिद्धिरित्यत्राह-एतेनान्तर्यामिब्राह्मणमपीति । सौबालेऽन्तर्यामित्वस्यैव नारायणैकनिष्ठत्वावगमात्तदैकार्थेन तदपि नारायणस्यैव प्रतिपादकमिति भावः । नन्वस्तु नारायणस्यान्तर्यामित्वं ; कारणत्वमन्यस्यास्त्वित्याशङ्कयाह-तत्सृष्टुति। कारणस्यान्तर्यामित्वावगमात् तस्य नारायणसाधारणतया कारणं नारायणमेवावगमयतीत्यर्थः । समाख्यान्तरं दृष्टमिति । ननु निरपेक्षः शब्दः श्रुतिरिति श्रुति 1 रित्याह-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy