SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 62 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप नायक तत्त्वमुक्ताकलापः प्रज्ञासंस्कारभाजां भवति भगवति स्वप्रधाने प्रमाणम् ॥ १२॥ सर्वार्थसिद्धिः प्रभृतिभिर्भगवत एव परत्वेनाङ्गीकृतत्वम् । एतत्सर्वं सदाचार्यशिक्षाजनितप्रज्ञासस्कारभाजाम् “आत्मेश्वरम् ” इति स्वप्रधानतयाऽधीते भगवति प्रमाणं भवतीति ॥ १२ ॥ आनन्ददायिनी परत्वसिद्धिरिति चेत् , तत्म्मरणस्य सकलमङ्गलकरत्वे मोक्षरूपमङ्गलकरत्वस्यापि भावात् परत्वसिद्धिरिति भावः । ननु तर्खेतैः परिगृही. तत्वे सर्वे किमिति न गृह्णन्तीत्यत्राह-एतत्सर्वमिति । तादृशसुकृतालाभादिति भावः । आत्मेश्वरम् ' इत्यनेन-'उत्तीर्णं ब्रह्म धर्मि, तद्धर्मः शक्तिर्द्विधा भिन्ना सती पार्वतीविष्णुरूपेणावतिष्ठते । तत्र विष्णुः प्रकृतितया जगत्कारणम् । तदेव ब्रह्माद्यपेक्षया परम् । यद्वा-परस्मादुत्पन्ना विष्ण्वादयः समाः. वर गोष्ठीन्यायात् । कदाचिद्विष्णुः परः कदाचिद्रुद्रः, कदाचिद्ब्रह्मा च' इति नवीनशैवकल्पनं च निरस्तम् । तामसपुराणानां * स्मृत्यनवकाशदोषप्रसङ्गात् ' इति न्यायेन दुर्बलतयाऽन्यपरत्वात्तत्रैव कूर्मादिषु उपक्रमादिषु विष्णुपरत्वोक्तया स्ववाक्यविरोधाच्च मन्वाद्य'नुस्मरणस्य विरोधप्रशमनकारणत्वाचेति भावः ॥ १२ ॥ 1 त्वस भवात्परत्व-ग. 2 तद्धर्मभूतशक्ति-ग. पर-क. 4 नुसरणस्य-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy