________________
सरः ३]
शिल्पायुर्वेदादिशास्त्रेष्वपि विष्णोरेवोत्कर्षे संमतिदर्शनम्
तत्त्वमुक्ताकलापः
वैषम्यं शिल्पशास्त्रप्रभृतिषु विविधं वैदिक
स्वीकृतत्वं
61
सर्वार्थसिद्धिः
विष्णोरन्ये राध्यमाना न साक्षाच्छ्रीकरास्सुराः । सर्वदेवास्पदे विष्णौ धिष्ण्यं संपत्सुखावहम् ॥
इति । प्रभृतिशब्देनायुर्वेदादिसंग्रहः । पठ्यते - " हरि हरीतकीं चैव " इत्यादि । ज्यौतिषे च “धन्यं तदेव लग्नम् " इत्यादि । वैदिकस्वकतत्वं — वेदविदुत्तमैः सर्वैर्बोधायनटक ' द्रमिडगुहदेवकपर्दि भारुचि
3
-
1
ग.
-
आनन्ददायिनी
4
त्रेधा विमानं प्रवदन्ति तज्ज्ञा देवालये तद्विधिरुत्तमः स्यात् । यथाक्रमेणैव ' विमानमेषां विपर्ययेऽनर्थकरः प्रजानाम् ॥ इत्यादिनेति शेषः । सत्वरजस्तमांसि सत्वादिगुणमयानीत्यर्थः । सत्वमयोत्तम विमानाधिदेवतात्वात् परत्वमित्यर्थः । शिल्पे गार्ग्यसंहितायामपि परत्वं सिद्धमित्याह - विष्णोरिति । अस्यार्थः - विष्णोरन्ये देवा आराध्यमाना न साक्षात् श्रीकराः फलप्रदा न भवन्ति, किं तु सर्वास्पदे विष्णौ विष्ण्यं स्थानं तेषां सुखावहं 'सुखप्रदानसामर्थ्यवत्त्वादित्यर्थः । ' येऽप्यन्यदेवताभक्ताः' इति न्यायात् । ननु वैद्यशास्त्रे मुमुक्षूपास्यत्वोक्तेः परत्वमस्तु । ज्योतिशास्त्रे तु 'धन्यं यशस्यमायुष्यं '
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव | विद्याबलं दैवबलं तदेव लक्ष्मीपते रङ्घियुगं स्मरामि || इत्यादिना भगवदङ्घिस्मरणस्य सर्वमङ्गलकरत्वप्रतिपादनमात्रेण कथं
A
1 विष्णोरन्ये न वा हर्म्यदेशस्थाश्री - घ. 2 गायत्री च दिनेदिने । मोक्षारोग्यतपःकामो भजेत्सेवेज्जपेदपि ॥ ' इति श्लोकशेषः 3 द्रविड - घ. 4 विधान'सुखसंप्रदानसामर्थ्याकृतीत्यर्थः - : -ग 6 ते तेऽङ्घ्रियुग - ग. 7 पादनात्कथं - ग.
5