________________
60
सव्याख्यसर्वार्थभिद्धिसहिततत्त्वमुक्ता कलापे
तत्त्वमुक्ताकलापः
स्वमतमभिहितं देवतातत्त्वविद्भिः ।
डयेति ।
विष्णोस्सकाशादु
सर्वार्थसिद्धिः देवतातत्त्वविद्भिः - पराशरपाराशर्यादिभिः हृतम्, " " आलोड्य सर्वशास्त्राणि ", आलोड्य सर्वशास्त्राणि ", " सत्यं सत्यं पुनस्सत्यम् इत्यादिभिः स्वमतमभिहितम् । शिल्पशास्त्रे च परावरभावेन वैषम्यं दृश्यते । तत्र ह्युत्तममध्यमा' घमविमानान्यधिकृत्योक्तम् —
स्यान्नागर'द्राविलवेसरं च क्रमेण वै सत्त्वरजस्तमांसि । महीसुरोर्वीपतिवैश्य कास्ते हरिर्विधाता हर आदिदेवः ।।
[नायक
""
2 द्रावल - घ.
इति ।
आनन्ददायिनी
स्पष्टः । पराशरोक्तिमाह — विष्णोरिति । तत्र हिविष्णोस्सकाशादुद्भुतं जगतत्रैव संस्थितम् ।
स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ॥ इत्यादिभिर्विष्णुपरत्वमभिहितमित्यर्थः । व्यासवचनमुदाहरति-आलो
3 त्रैव च स्थितम् - ग.
-
19
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ॥
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते । ' वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ||
इत्यादिभिः प्रकटमभिहितमित्यर्थः । शिल्पशास्त्रे चेति । मरीचिसंहितायां देवालयप्रमाणान्युक्वाऽनन्तरमयं श्लोको विमानविषयः पठ्यते । तस्यैकत्र पक्षपाताभावात्तदुक्तं प्रमाणमित्यर्थः । उत्तममध्यमाधमेति ।
T
1 धमरूपवि-घ
4 वेदशास्त्रात्परं - ग.