SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सरः ३] यदुत्तरतरम् 'इति श्रुतेरुत्कृष्टान्तरानिषेधपरयस्मादिति श्रुत्यन्तरानुवादकता 45 सर्वार्थसिद्धिः तेन 'म तत्समश्चाभ्यधिकश्च दृश्यते" इत्ययमर्थोऽनूदितो भवति । एवं समाभ्यधिकदरिद्रस्य विश्वव्यापिनोऽस्यैव सहेतुकं " ततो यदुत्तरतरम् " इत्यनुवादः। अत एव " तदरूपमनामयम्" इत्यादिभिराकारान्तरोप आनन्ददायिनी अपरमपि नास्तीत्युच्यमाने वाक्यभेदोऽपिशब्दाध्याहारो नत्र आवृत्ति. श्चेति दोषाः स्युः । यदि च यस्मादन्यत्परं नास्तीत्युच्येत तदाऽन्यन्नास्तीत्यनीनैव मिथ्यात्वस्य सिद्धेरपरशब्दो व्यर्थ इति । ननु सिद्धान्तेऽपि यस्मात् परं नास्तीत्येतावता सिद्धेः समो दोष इनि चेन्न । अपरशब्दस्यान्यपरत्वे तस्मिन् 'परत्वनिषेधे प्रपञ्चस्य ब्रह्मभेदबोधनेन प्रयोजनवत्त्वात् । किं च पक्षद्वयेऽपि तुल्यनिषेधाभावान्न सर्वमिथ्यात्वं चेति भावः । एवमन्वयानङ्गीकारे श्रुत्यन्तरविरोधोऽपीत्याह-तेनेति । यद्यपि परनिषेधोऽत्रास्ति, तथाऽपि तुल्यानिषेधोऽपि वचनान्तर सिद्धोऽत्राभिप्रेत इति भावः। केचित्तु यस्मात् परन्यत् अपरं न्यूनमिति वाक्यार्थः । तेन ब्रह्मव्यतिरिक्तस्य सर्वस्यापि न्यूनत्वात् समाधिकनिषेधस्सिद्ध इत्याहुः । सहेतुकमिति | 'ततो यदुत्तरतरं' इत्यत्र तच्छब्दो यस्मात्परम् 'इत्याद्युक्तमर्थं हेतुत्वेनाह । यस्मात् निस्समाभ्यधिकादुत्तरतरं यत् पुरुषसूक्तप्रतिपाद्यं तदनूद्यारूपत्वादिविधिरित्यर्थः । 1 तदन्यन्नास्ती-क. 2 परत्वे निषे-क. 3 सिद्धोऽभि-क. 4 अत्र 'यसात्पर न, अपरं' इति पाठः स्यात् । न्यूनं नास्तीति वाक्यस्यार्थः १-ग. 8 निस्समाभ्यापिकं तस्मादुत्तरतरं ' इत्यत्र पाठः स्यात् .
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy