SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 192 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः तस्मान्मिथ्यात्मकस्य स्वयम नुपधिकं सत्यमेवास्तु सूतिः सत्योपादानवादे जगदपि न मृषा स्यादितीष्टं त्विदं नः ॥४४॥ सर्वार्थसिद्धिः दिना मृदस्सारूप्यायोगात् । अतस्सारूप्येण वा वैरूप्येण वा अन्वयव्यतिरेकवता धर्मिग्राहकसिद्धेन वा केनचिदाकारण निमित्तत्ववदुपादानत्वमपीति नियमः। एवं स्थिते सत्यस्य कारणत्वं कार्याणामसत्यत्वं च स्थापयतस्ते निरुपाधिकात् सतो जगदुत्पत्तौ न विरोध इत्याहतस्मादिति । निर्विकारश्रुतिविरोधात् उपहितग्रह इति चेन्न ; विकारमिथ्यात्वेन युष्माभिस्तत्समाधानात् । सूतिः-अध्यासाधिष्ठानतया उपादानमित्यर्थः । अत्र प्रसङ्गान्तरमाशङ्कय परिहरति- सत्येति । तुशब्देन न केवलमिष्टप्रसङ्गता ; व्याप्तिसापेक्षे प्रसङ्गे पूर्ववत्सारूप्यनियमभङ्गोऽप्यस्तीति द्योत्यते ॥ ४४ ॥ इत्युपादानोपादेयसालक्षण्यनियमभङ्गः. आनन्ददायिनी नियमभङ्गस्य प्रकृताधुपयोगमाह-एवं स्थित इति । कार्यस्य सत्यतान्यथानुपपत्त्या नाविद्याकल्पनमनुपपत्त्याभावादिति भावः ॥४४॥ उपादानोपादेयसालक्षण्यनियमभङ्गः. 1 कारत्वश्रुति-पा. 2 नियभितभङ्ग-ग. 3 एव मत इति-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy