SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीः नायकसरेऽस्मिस्तत्रतत्र सर्वार्थसिद्धौ दृश्यमानाः सर्वार्थसिद्धि कृत्प्रणीताः संग्रहकारिकाः प्रयोजनादिविरहान्न कर्तेश इति ब्रुवन् । तस्य सिद्धावसिद्धौ च व्याघातादिपराहतः॥१॥ (1 श्लो.-व्या, पुटं 8) सहकारिभिरारम्भे न स्वातन्त्रयं विहन्यते । तत्सद्भावप्रवृत्त्योश्च स्वाधीनत्वव्यवस्थितेः ॥२॥ कारकान्तरवैधुर्ये किमपेक्ष्य स्वतन्त्रता । शरीरमप्यधिष्ठेयं सहकार्येव कुर्वतः ॥ ३॥ निरपेक्षस्वतन्त्रस्य सहकारिमतस्सदा । अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत् ॥ ४॥ तत्तदिच्छाविशेषेण तत्क्रमस्योपपत्तितः। इच्छासंतत्यनादित्वान्न च मूलक्षयः क्वचित् ॥ ५॥ गुणेतरविपर्यासमन्योन्यसहकारिताम् । विवक्षातः क्वचित्पाहुनिस्समत्वानिमित्तताम् ॥ ६ ॥ प्राप्यः परमभोग्यत्वान्निषेव्यः स्वामिभावतः । शक्तिकारुण्यभूम्ना च शरण्यस्सीदतां प्रभुः ॥ ७ ॥ बहिरन्तश्च तद्व्याप्तिस्तत्र यत्रोभयं भवेत् । विभोरणोश्च न बहिर्नान्तस्तस्मान्न सा तयोः ॥ ८ ॥ विभोर्न च्छिद्रमणुना नाणूनां विभुना च तत् । यथाप्रमाणं संबन्धमात्रमेव तयोर्भवेत् ॥ ९॥ आकाशव्यतिभेदादेरसंभाव्यस्य चोदना । अकाशादिकमिच्छद्भिरनिच्छद्भिश्च दुर्वचा ॥ १० ॥ न विभज्येत गच्छद्भिर्न विहन्ति गति च तत् । अस्पर्शत्वात्तथाभूतं विभु वाऽविभु वाऽस्ति नः ॥ ११ ॥ 19
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy