SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ॐ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः सौबालब्रह्मविन्दुप्रभृतिकमपि नस्तत्परं तत्परत्वे ॥ ११ ॥ मध्यस्थोक्तिविरुद्ध परमहिमपरे तत्र नत्रैतदुक्तिः सर्वार्थसिद्धिः सुबालोपनिषच्च नारायणस्यैव परत्वं । बहुधा प्रपञ्चयति । ब्रह्मबिन्दूप'निषदपि " अहं वासुदेवः " इत्यहग्रहोपा सनदर्शनाद्वासुदेवविषया। प्रभृतिशब्देन नारायणोपनिषदादिसंग्रहः । तत्परत्वे तत्परंभगवत्पारम्ये प्रधानाभिप्रायवदित्यर्थः ॥ ११ ॥ अत्राभ्युच्चययुक्तिमाह-मध्यस्थोक्तिरिति । राजसादिपुराणान्यतमेन सात्त्विकपुराणे विरुद्धे तदुभयमध्यस्थपुराणान्तरोक्तिसंवादा ___ आनन्ददायिनी स्त्वादिति नातिरिक्तं विष्णोरुपास्यमिति परतत्त्वनिर्णये निर्णीत्तमिति भावः । 'अहं वासुदेव इति सततं मन्थयितव्यं मनसा मन्थानशैलेन' इत्यनेन वियिमानापासनस्याहंग्रहणरूपत्वात् — आत्मेति तूपगच्छन्ति ग्राहयन्ति च' इति विधीयत इत्यर्थः । मूले-निगमगणे पञ्चमः निगमगणने पंचमत्वेन गणित इत्यर्थः । मुखशब्देन याज्ञवल्क्यादिग्रहः । उपनिषदादीत्यनेन एकायनशाखाग्रहः ॥ ११ ॥ पूर्वसंगतिरेव संगतिरित्यभिप्रायेणाह-अत्रेति। सात्विकपुराणस्य राजसेन विरोधे तामसं मध्यस्थम्, तथा तामसेन विरोधे राजस 1 बहुधा वक्ति-घ. 2निषच्च-घ. 3 सनाद-घ. 4 वेदगणने-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy