________________
XIV
विषयः
पुटसख्या. प्रत्येकं गुणद्वयोक्तेस्तन्मात्राविष्करणामिप्रायकस्व
कथनम्. 98 सङ्कर्षणादिन्यूहत्रिके पराभेदसत्त्वेऽप्युपकाराभिमान- 302–303
लीलात्रयव्यवस्थोपपादनम् 99 परस्परविरोधात्त्रिव्यूहचतुर्ग्रहपक्षयोः काल्पनिकतेति 304-305
शङ्कायाः छान्दोग्यतैत्तिरीयावधीतमिथोविरुद्धभूतत्रैविध्यपाञ्चविध्यादितत्त्वसंख्याव्यवस्थावन्नि -
हसम्भवान्निरसनम्. 100 कल्पभेदामिप्रायकतया निर्वाहसम्भवात्संहितास्वमिन्न- 306-307
नाम्नो मूर्विमिन्नकारणकत्ववर्णभुजादिवैषम्योक्ते
विरोधप्रशमनम्. 101 ईश्वरस्वरूपे भोक्तृभोग्यन्यायेन समष्टिव्यष्टिभेदमनो- 307 - 309
मयप्राणमयवाङ्मयाख्यव्यूहत्रयकल्पकब्रह्मदत्तमतस्य निर्विकारश्रुत्यादिविरोधाद्यापादनेन निर
सनम्. 102 एकस्मिन्नेवेश्वरेऽभिधीयमानयोः प्रष्टत्वप्रतिवक्तृत्वयोरमि- 310 -311
नयतासमर्थनपूर्वकं तत्फलकथनम् . 103 विस्मयकारिभगवञ्चरित्राणां सङ्कोचादिशक्तिसूक्ष्म- 312-313
स्थूलावस्थाभेदादिभिनिर्वाहात्सत्यतास्थापनम्. 104 कालभेदाधीनोल्लेखभेदायसम्भवेन भगवतस्सर्वज्ञता- 314-315
यामनुपपत्त्यापादनम्. 105 उल्लेखभेदतदभावपक्षयोर्द्वयोरपि दोषनिस्तारोक्तया 316--317
भगवतस्सार्वज्ञयसाधनम्. 106 विना विरुद्धघटनं भगवतस्स्वेतराशक्यान्याहतघटकत्वे- 318-319
नैव सर्वशक्तित्वसमर्थनम्. 107 ज्ञानप्रयत्नवत्त्वेऽपीश्वरस्य न चिकीर्षावत्त्वमिति मत- 320--321
स्यानुवादः, तत्खण्डनारम्भश्च 108 प्रतिबन्दिप्रयोगसम्भवाच्छ्रत्यादिबलाञ्चेश्वरस्येच्छावस्व- 322 --325
स्यापि साधनम्.