SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 212 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः तच्छत्वं ते न हीष्टं सदसदितरता व्याहतत्वादिदुःस्था · सर्वार्थसिद्धिः निखिलं स्वपराभ्युपेतं सर्वं तद्विधानकतानं ब्रह्मण इव तद्विभूतिप्रपञ्चस्याप्यस्तीति बोधने नियमेन प्रवृत्तत्वान्न तहाधकमित्यर्थः ॥ ४७ ॥ पुनरप्यसंभवतोऽपि तत्तद्वाद्यभिमानात् संभवत इव साध्यविकल्पभेदाननूद्य दूषयति--तुच्छत्वमिति श्लोकेन । तुच्छत्वंखपुष्पादिवदसत्त्वम् । ते-माध्यमिकसमाख्यामनिच्छत इति भावः । न हीष्टं-एतत्साधनेऽपसिद्धान्त इति भावः। अस्तु मिथ्यात्वं सदसत्कोटिबहिर्भूतत्वमित्यत्राह-सदसदितरतेति । आदिशब्देनार्थान्तरत्वादिसंग्रहः। अयं भावः-सदसाद्विलक्षणत्वं नाम सत्त्वा आनन्ददायिनी उक्तेष्वेवान्तर्भूतत्वऽपि पृथक्प्रमाणत्वेऽपि प्रत्यक्षादितुल्यत्वादित्यर्थः ॥४७॥ पूर्वसङ्गतिरेव सङ्गीतरित्यभिप्रायेणाह- पुनरपीति । सदसद्रूपत्वादेरिव सदसद्भिन्नत्वादरप्यसंभवादिति भावः । सिद्धसाध्यतादिराद्यर्थः । नन्वन्तरत्वं कथम् ; प्रकृतस्यैव सिद्धरित्यत्राह-अयं भाव 1 पुनरपीति । सद्रूप-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy