SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ मर. ३] ईश्वरस्वरूपे समष्टिव्यष्टिभेदमनोमयत्वादिव्यूहत्रयकल्पनस्य निरसनम् 309 तत्त्वमुक्ताकलापः मायादायादपक्षः श्रुतिरपि नियतैरस्त्वधिष्ठानभेदैः !! ७३ ॥ सर्वार्थसिद्धिः मायादायादपक्ष:-मायार्जितभ्रान्तिविभागोपजीविपक्षः ; स ते म्यादिति शेषः । सत्यम् . ईश्वरमनभ्युपगच्छतामीश्वरत्रित्वश्रुतिस्तर्हि निरधिष्ठानभ्रमविषया स्यादित्यत्राह-श्रुतिरपीति । अयं भावः-ईश्वरस्तावन्मायोपहिते ब्रह्मणि कल्प्यताम् ; त्रित्वं च तस्य द्विचन्द्रादिन्यायात् मायाविलासविप्लुतब्रह्माधिष्ठानतया स्वीक्रियतामिति । यद्वा मनोमयादिविभागवादिनी श्रुतिः कथं निर्वोढव्येत्यत्राह-श्रतिरपीति । अपिशब्द इह एतादृशश्रुत्यसंभवाभिप्रायः । संभवेऽप्युच्यते परोपकारकमनःप्रभृत्यधिष्ठानभेदादीश्वरस्य मनोमयत्वादिविभागो निरुह्यतामिति ।। ७३ ॥ इति ईश्वरस्वरूपविषयसमष्टिव्यष्टयादिवादनिरामः. आनन्ददायिनी भावः । सत्यमिति । ईश्वराधिकरणककर्तृकत्वप्रतिपादकत्वान्मनोमयादिश्रुतेरिति भावः । नन्वधिष्ठानभूतब्रह्मण एकत्वात्तत्र भेदाभावात्तद्विषयतया च तद्विषयश्रुतिः कथं निर्वाह्यति तत्रैवाकाङ्क्षा तत्रैवाधिष्ठानशब्दश्चास्वरस इत्यभिप्रायेणाह-यद्वेति । मूलं--विकृतिः परिणामः । निर्विकारागमा:-निर्विकारश्रुतयः ॥ ७३ ॥ ईश्वरस्वरूपविषयसमष्टिव्यष्टयादिवादनिरासः. 1 इह तादृ-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy