________________
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः यहा तैरेव सर्वं घटत इति भवेत्तकृता सिद्ध. साध्यम् ।
सर्वार्थसिद्धिः स्स्रष्टेति मन्यसे, तादृशैरेव तत्फलभोक्तृष्वेव यत्नक्लप्तेलघुत्वात् । एतेन मन करणकागन्तुकज्ञानादिमानीश्वर इति मतान्तरमपि निरस्तम् , तत्रापि देहादिनिरपेक्षमनःप्रवृत्तिक्लप्तेर्गुरुत्वात् । अथवा कल्पनीये हि यने सर्वमिदं चिन्त्य, तत्कल्पनैव न युक्तेत्याह-यद्वेति । व्यवस्थापकैरदृष्टैरेव यत्नादिनिरपेक्षैरित्यर्थः । सर्व-द्यणुकादि पर्वतादि च । घटते -उत्पत्तुमर्हति । एतेनानमानस्य किमायातमित्यत्राह-भवेदिति । तत्कृता-चोदितमनुतिष्ठता । तत एव फलद्वारभूतादृष्टक; जीवेनेत्यर्थः । न च क्रियाहेतुगणेष्वन्यतमेन कार्यसंभवे तत्र गुणान्तरमपि हेतुतया कल्प्यम् ; अदृष्टस्य च सर्वकार्यनिमित्तत्वेऽपि विशेषतः कचित् क्रियाहेतुगुणत्वं ब्रूथ 'अमेरूद्धज्वलनं वायोस्तिर्यपवनमणुमन
आनन्ददायिनी तदपेक्षाऽस्तीति भावः। ईश्वरस्य ज्ञानं जन्यमेव, अशरीरस्यापि मनस्सहकारिवशादुत्पद्यते, मनश्चास्मदादिसम्बन्ध्येव मनोन्तरं वेति सर्वदा ज्ञानचिकीर्षकृतिमत्त्वान्न सर्वदा सृष्टयादिप्रसङ्ग इति वार्तिकटीकोक्तपक्षान्तरमपि निरस्तमित्याह-एतेनेति । एतच्छब्दार्थमाह - तत्रापीति । देहादीति । लाघवात् 1 कार्यविशेषस्यैव कर्तृनरपेक्ष्यं करप्यतामिति भावः । ननु क्रियाहेतुगुणानामन्यतमेनैव कार्यसम्भव इति सत्यं, तथाऽपि स गुणः साक्षात् क्रियाजनको विवक्षित इत्यत्राहअदृष्टस्य चेति । निमित्तत्वं दृष्टद्वारा क्रियाजनकत्वं कचिक्रिया
1 विशेष एव-ग,