________________
138
सव्याख्यसर्वार्थसिद्धिराहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलाप:
नोपाधिर्जीवतामध्यनुभवितुमलं ब्रह्मरूपोऽप्यचित्त्वात् ।। ३२॥
नापि ब्रह्मण्यविद्यास्थगितनिजतनौ विश्वमेतद्विवृत्तं
सर्वार्थसिद्धिः इति । षष्ठे त्वचिदंशविभागक्लप्तिव्याघातमाह--नोपाधिरिति । भूतेन्द्रियचैतन्यवादसमोऽयं पक्ष इति भावः ॥ ३२ ॥
इति ब्रह्मण औपाधिकजीवभावभङ्गः
एवमिह जैनगन्धिनां जल्पितानि निराकारिषत । अथ सौगतगन्धिनां निराक्रियन्ते । तत्र प्रत्यस्तमितसमस्तभेद कूटस्थविज्ञानैकरसं ब्रह्मानाद्यनिर्वचनीयाविद्यातिरोहितस्वस्वरूपमनन्तभेदप्रपञ्चात्मना विवतत इति मृषावादम्तावदपोह्यते-नापीति । आस्तां तिरोधानम्, आलो
___ आनन्ददायिनी प्रदेशान्तरत्वायोगादिति भावः । नन्वौपाधिको भेद इत्यस्योपाधिनिष्ठो भेद इत्यर्थः । तथा चोपाधेरेव बहुधा भिन्नस्य केचिदशाश्वेतयन्ता ? तथा च न पूर्वोक्त दोषा इत्यत्राह-भूतेन्द्रियेति। तथा सति देहातिरिक्तात्मा नैव स्यादिति भावः ॥ ३२ ॥
औपाधिकजीवभाववादभङ्गः.
___ प्रसङ्गसंगतिमाह-एवामिति । अवसरसंगतिरित्यन्ये । प्रत्यस्तो निरस्तो मितो ज्ञातो भेदो यस्येति तथोक्तः । यद्वा प्रत्यस्तमितः निरस्त इत्यर्थः । विवर्ती विकारः । आस्तामिति । तद्विचारो वन्ध्या____ 1 दशक्लुप्ति-पा. 2 इति च भावः-पा. 3 हितस्वरूप-पा. भिकोऽस इत्युपाधि-क. ख. 5 श्चति कथंता-ग. दोष इत्य-ग.