________________
X
विषय:
पुटसंख्या
12 नैयायिकाभिमतानामीश्वरसाधकानां सर्वेषामपि हेतूनां 109 112
स्थाली पुलाकनीत्या निरासः.
43 ईश्वरस्य शास्त्रैकवैद्यत्वसाधनफलकथनम्, ईश्वरानु
मानदूषणेऽपि शास्त्राविरोधकथनं च.
11 ईश्वरास्यानुमानिकतानिरासे प्रसक्तस्य शास्त्रयोन्यधि - 114--115 करणसांख्याधिकरणविरोधस्य निस्तारः.
15 ईश्वरस्य जगदुपादानत्वे निर्विकारश्रुत्यविरोधौचित्ययो - 116 - 119 समर्थनम्. 16 ब्रह्मण्यन्यैरपि
किंचिद्विशेषणाभ्युपगमावश्यंभावेन 120-121
शास्त्रानुमतचिदचिद्वैशिष्टयाभ्युपगमस्यैवोचितत्वा
भिधानम्
17 चिदचिदीश्वरविकारवब्रह्मवादिमतस्य निराकरणम् 18 सञ्चित्सुखस्वरूपब्रह्मणस्सर्वत्रानुवृत्तिरिति
113
122-124
मतस्य 125-129
निरसनम्.
19 अव्यक्तवत् ब्रह्मणः स्वलीलार्थं जीवादिपरिणाम इति 130-132 भेदाभेदवादिमतस्य निरासः.
50 अनाद्यनत्यन्तमिन्नजडोपाधिप्रयुक्तब्रह्मपरिणामवादिजैन- 133 138 गन्धिभास्करपक्षस्य विकल्पषट्कोद्भावनपूर्वकं नि
रसनम्
51 निरस्तसमस्तभेदकूटस्थ विज्ञानैकरसं ब्रह्मैवाविद्यातिरो 139 140 हितं प्रपञ्चात्मना विवर्तत इति सौगतगन्धिमतस्य निरासः .
52 ब्रह्मणोऽविद्यया तिरोधानस्य तदधीनस्य विक्षेपस्याप्य 141-145 निष्टापत्त्या दूषणम् .
53 ब्रह्मणोऽविद्यादर्शनस्य दोषनिरपेक्षत्वसापेक्षत्वपक्ष- 146 - 149 astrनिष्टप्रसक्तथा निरसनम् .
51 भावरूपाज्ञानवादनिरसनम्
55 पञ्चपादिकाविवरणोक्तभावरूपाज्ञानवादस्य निरास.
....
150-152
153-157
56 चित्सुखोक्तभावरूपाज्ञानानुमाननिराकरणम्
158-163
57 ब्रह्माज्ञानकल्पकमते निर्विकारत्वनिरवद्यत्वादिबोधक- 163 - 167
श्रुतिविरोधापादनम् .
****