________________
७. ततः परस्तादेनत्संपुटगतसर्वार्थसिद्धयानन्ददायिन्योसामान्यतो विशेषतश्चोद्धतानां ग्रन्थकृन्नाम्नां ग्रन्थनानां च तत्तदुद्धृतिपुटाङ्कसंसूचनपूर्वकं सूचनी प्रादर्शि।
८ अन्ते च सीसकाक्षरयोजकाद्यनवधानोपजनितमक्षरस्खालित्यादिकं परिहर्तुमशुद्धसंशोधनपत्रिकाऽपि समयोजि । तथाऽपि मानुषशेमुषी जुलमेनानवधानेनावश्यंभाविनः प्रमादान् क्षमन्तां प्रमोदन्तां च गुणैकग्राहिणो विपश्चिन्मणय इत्यभ्यर्यते ॥
वेदान्ततत्त्वमुक्तारत्नैर्मुक्ताकलापकं कृत्वा ।। सवार्थसिद्धिदाता स जयतु वेदान्तदेशिकः श्रीमान् ॥
इत्याशास्ते च.
सहृदयविद्वद्विधेयः तिरु. तिरु. श्रीनिवासगोपालाचार्यः, महीशूरराजकीयप्राच्यविद्यासंशोधनसंस्था
विश्रान्तप्रधानपण्डितः.
मैसूरु ता॥ ८-१-१९५५.