SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 292 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप नायक तत्त्वमुक्ताकलापः अस्त्रैर्वा भूषणैर्वा किमिह भगवतोऽवाप्तका मस्य तस्मा देवो दहेऽपि वीतावरण इति जगुः केऽपि जैनोपजप्ताः । किं वा देहेन विश्वात्मन इति वदतां किं प्रतिव्युरेते सर्वार्थसिद्धिः अत इदमुच्यते --- “न ते रूप न चाकारो नायुधानि न चास्पदम् " इति ; तदिदमनुभाषते-अस्वैरिति । देहेऽपीत्यादिकमुपालम्भकाकुगर्भम् । अपिशब्देन स्वरूपे वीतावरणत्वं व्यज्यते ; तेनातिरोहितम्वभावत्वमनुसन्धत्ते । अत्र प्रतिबन्दिमुखेन परिहारमाह-किं वेति । अयं भावः-विश्वशरीरिण ईश्वरस्य किं विशेषतः केनचिद्विग्रहेण आनन्ददायिनी रनिष्ट निरसनं च। तत्रावाप्तसमस्तकामत्वान्नेष्टमवाप्तव्यमस्ति ; निर्दुःखत्वात्सर्वसमत्वनानिष्टानामभावाच्च न निवर्तनीयं चेति प्रयोजनाभावान्न तसिद्धिरिति भावः । अत्र जितन्तास्तोत्रवचनमपि संवादयति-अत इति । ननु साध्याभावेऽपि तद्भमायायुधादिकमस्त्वित्यत्राह-अपिशब्देनेति । ननु कथं देहवत्तामात्रेणास्त्रादेः प्रयोजनवत्त्वमित्यत्राह-अयं भाव इति । 1 निरासश्च-ग. जनत्व-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy