SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 266 मव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः 'फलमभिलषतां कापशूद्राधिकारः ॥ ५८ ॥ सर्वार्थसिद्धिः तद्विभूतिगुणादेश्च मिथ्यात्वादनुपदेष्टव्यत्वे भेदनिषेधस्य च माध्यमिकोपदिष्टैरेव तस्सिद्धौ शारीरकविचारार्थिनः श्रतिसाध्यं न किंचित्स्यादित्यर्थः । ब्रह्मविद्यायां शूद्राधिकारप्रतिषेधोऽपि दुश्शक इत्याह-फलमिति। ब्रह्मणस्त्रय्यन्तवेद्यत्वे सिद्धे ह्यनधीतश्रुतीनां ब्रह्मविद्यायामनधिकारस्सिध्येत् ; प्रत्यक्षवेद्यत्वे तु त्रैवर्णिकाविशिष्टः शूद्रोऽनधिकारी न स्यादिति भावः॥ ५८ ॥ इति अलौकिकभेदस्य शास्त्रवेद्यत्वोपपत्तिः. आनन्ददायिनी भेद निषेधस्येति । तस्याप्युक्तरीत्या शास्त्राविषयत्वायोगादिति भावः । मूलम्-फलं आभिलषतां मुमुक्षूणां ते तव मते श्रुत्या न किंचित्प्रयोजनं, तथा चापशूद्राणां त्रैवर्णिकानामेवाधिकारः क कुत्रापि न सिध्यतीत्यर्थः ॥ ५८ ॥ अलौकिकभेदस्य शास्त्रवेद्यत्वोपपत्तिः. 1 फलमपि लभताम्-पा. 2र्थिनस्ते श्रु-पा. विषयत्वयोगा-ग. शिष्टशू-पा. 4 शास्त्रा
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy