________________
सरः ३ ]
ईश्वरत्वसाधक हेत्वन्तरनिरास:
तत्त्वमुक्ताकलापः
तस्मात्कर्मादियुक्तः प्रसजति विमते कार्यता
स्कर्ता ।
एतत्तत्सिद्ध्यसिद्धयोर्न घटत इति न क्ष्मादिपक्षे
75
सपक्ष
सर्वार्थसिद्धि.
प्रसङ्गमाह — तस्मादिति । कार्यत्वादिभिरुर्वी दूर्वादौ कर्ता यदि सिध्येत् कर्तृव्यापककायकरणकर्मादिमान् स्यात् : तथा च नाभ्युनगम्यत इत्यनिष्टता, विपर्यये विश्रमश्च । नन्वनुमानवत्तर्कोऽपि धर्मसिद्धिसापेक्षः. अन्यथा प्रसञ्जकं कुत्राहार्यम् । ' अनिष्टं कुत्र वा प्रसञ्ज नीयम् । तदिहेश्वरसिद्धौ विदेहतयैव तत्सिद्धेस्तद्विरुद्धप्रसङ्गानुत्थानम्, तदसिद्धौ निराश्रयस्तर्कः कुत्र किं प्रसञ्जयेदित्यभिप्रायेण चोदयति — एतदिति । परोक्तत्वाश्रय एव प्रतिकूलतर्काश्रय इत्यभिप्रायेण प्रतिवक्ति – नेति । विवृणोति - क्ष्मादीति । आनन्ददायिनी
-
मर्मरीभावो दग्धता, तस्योष्णस्पर्शसाध्यत्वादित्यर्थः । ननु मर्मरीभावहेतुतयोष्णताऽप्यनुमीयतामिति चेत्तर्हि कर्तृतादेश्शरीरवत्त्वादिव्याप्तया तदपि सिध्य दित्याह --- कर्तृव्यापकेति । यद्यपि — व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये ।
अनिष्टाननुकूलत्वे इति तर्कानपञ्चकम् ||
4
इत्यत्र पक्षधर्मता नोक्तेत्याश्रयवत्त्वं स्वरूपसत्त्वत्वन्नाङ्गम् ; तथाप्यनिष्टत्वं पराभिमते वस्तुनि तदनभिमतापादनेन तच्च तद्वत्वभाव नोपपद्यत इत्य' निष्टत्वाङ्गातर्गतमिति भाव: । परोक्तेति । क्षित्यादिकर्तरि नापादनं :
;
3 दित्यत्राह-ग.
1 अनिष्टं वा कुत्र च प्र-घ. 2 यत इति - ग.
4 तद्वस्तुभावेनोपपद्यते - क. 6 निष्टत्वान्तर्गत-क