SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 244 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप [नायक. ___ सर्वार्थसिद्धिः क्रियाशेषत्वमेव मन्त्रार्थवादानां स्वार्थप्रहाणकारणम् . तथा सत्यतिप्रसङ्गात् । तावता त्वन्याथ स्वार्थबोधनं सिध्येत् । कचिच्च स्वाथप्रहाणं बाधादेव ; न त्वन्यशेषत्वात् । तथ व हि लोके वेदे च स्तुत्यादे दृष्टिः ; अनन्यपरेष्वपि " ब्रह्म वनं ब्रह्म स वृक्ष आसीत् । इत्यादिष्वर्थासभवे भाक्तो निर्देशः । ननु जगद्ब्रह्म सामानाधिकरण्येऽपि स्वरूोक्यविरोधात् वाधार्थतयोपचारः स्यात् , तन्न , श्रुतिस्मृतिशताबाधेन सभवन्त्यां गतौ विपरीतलक्षणाङ्गीकारायोगात् । व्याप्तिविशेषापेक्षया च सामानाधिकरण्यं व्यज्यते, “स भूमि विश्वतो वृत्वा, आनन्ददायिनी लोके गङ्गायां घोष इत्यादौ। वेदे 'ग्रावाणः प्लवन्ते' इत्यादौ । आदिशब्देनैन्द्रमन्त्रः कृष्णल अपयेत् इति विधिवाक्यं च सङ्ग्रह्यते । अनन्यपरेष्वपीति । तत्र भवन्मते बाधार्थपरत्वमभ्युपगम्यते ; तदङ्गीकारे जडाजडयोरैक्यबाध एव बीजम् । तथा ' तत्त्वमसि 'इत्यत्र स्वरूपलक्षणायां च । तथा च तात्पर्यवत्त्वेऽपि प्रत्यक्षविरोधे दौर्बल्यमित्यर्थः । ननु तर्हि त्वन्मतेऽपि 'सर्वं खलु' इत्यादिस्थले सर्वत्रान्यपरत्वस्यावश्यकत्वे बाधार्थसमानाधिकरण्यमेवाभ्युपगम्यतामित्याशङ्कते-नन्विति। बाघभिया स्वार्थ परित्यज्यान्यथार्थस्वीकारो यत्र तत्र स एव बाधः कथं स्वीकर्तुं शक्य इत्यत्राह-तन्नेति । अन्यथा गङ्गायां घोष इत्यादी घोषाधभावपरत्वं स्यादिति भावः । रक्त वस्त्र नलि वस्त्रामितिवदपृथक्सिद्धसम्बन्धेन सामानाधिकरण्यं मुख्यमेवेति न मुख्यार्थत्यागोऽपीत्यभिप्रायेणाह-व्याप्ति विशेषेति ।। 1 थेस्वार्थ-पा. व च लो-पा. ईष्टे -पा. + सर्वशून्यपर -ग. 5 इत्यत्राह-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy