Page #1
--------------------------------------------------------------------------
________________
००
श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धारे ग्रन्थाङ्कः १०९
पञ्चम गणभृच्छ्रीमत्सुधर्म स्वामिप्रणीतं खरतरगच्छगगनाङ्गण भास्कर पाठकप्रवर श्री मत्सरङ्गगणिसङ्कलितथा दीपिका समलङ्कृतं
श्रीसूयगडाङ्गसूत्रम् ।
( आद्यश्रुतस्कन्धात्मकः प्रथमो विभागः )
सम्पादकः-क्रियोद्धारकश्रीमन्मोहनलालजीमुनिवरविनेय विनेय-स्व० अनुयोगाचार्य - श्रीमत्केशरमुनिजीगणिवरविनेयो बुद्धिसागरो गणिः ।
प्रकाशक:- सुरत वास्तव्य श्रेष्ठि देवचन्द्रलालभाई जैनपुस्तकोद्वारकोशस्य कार्यवाहको मोतीचंद मगनभाई चोकसी
वीराब्दाः २४८५
विक्रमाब्दा २०१५
शाके १८८१
प्रथमं संस्करणम्
cop
Ja
-
निष्क्रयं रूप्यकत्रयम्
७००
७
ख्रिस्ताब्दाः १९५९
प्रतय: ५००
তঞ200
62
Page #2
--------------------------------------------------------------------------
________________
सूर्यगढाङ्ग सू
दीपिकान्वितम् ।
॥ १ ॥
Jain Education Inter
इदं पुस्तकं श्रेष्ठि-देवचन्द्र- लालभाई - जैन - पुस्तकोद्धारसंस्थायाः कार्यवाहक मोतीचंद - मगनभाई -चोकसी इत्यनेन भावनगरे महोदय मुद्रण- मन्दिरे शा. गुलाबचंद लल्लुभाई द्वारा मुद्रापितम् ।
अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद् भाण्डागारकार्यवाह कैरायत्तीकृताः ।
All Rights. Reserved by the Trustess of the fund.
Printed by Himatlal D. Patel. at the Mahodaya Printing Prees, Danapitha-Bhavnagar (Saurashtra ).
Published for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, at Sheth Devchand Lalbhai | Jain Boarding House, Badekhan Chakla, Gopipura-Surat. by Hon. Trustee Motichand Maganbhai Choksi.
॥१॥
Page #3
--------------------------------------------------------------------------
________________
四、
陽
श्रेष्ठी देवचन्द लालभाई जह्वेरी
जन्म १९०९ वैक्रमाब्दे
निर्याणम् १९६२ वैक्रमाब्दे al कार्तिक शुक्लैकादश्यां (देवदीपावली-सोमवासरे) पौषकृष्ण तृतीयायाम(मकरसंक्रान्ति मंदवासरे) सूर्यपूरे.
मोहमयीनगर्याम्. The Late Sheth Devchand Lalbhai Javeri.
MIA (IL
Born 22nd Nov. 1852 A. D. Surat,
Died 13th January 1906 A.D. Bombay
IMM
E
Im
MA IN
Page #4
--------------------------------------------------------------------------
________________
Jain Education Interational
For Private & Personal use only
Page #5
--------------------------------------------------------------------------
________________
Sheth Devchand Lalbhai Jain Pustakodhar Fund, Series No. 109.
Shree Suyagadang Suttra.
(First Part ) FIRST SHRUTSKANDH
By, Shreemad Sudharmaswami
Commentary By Shree Sadhurang Gani.
Vir Samvat. 2485
Vikrama, 2015
Price Rs. 3-0-0.
Jain Education inten
For Private & Personal use only
w.jainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
पूयगडाङ्ग
રીરિકનિતા
The Board of Trustees :
સંસ્થાનું દ્રસ્ટીમંડળ:
+ ૨
1 Nemchand Gulabchand Devchand Zaveri 2 Talakchand Motichand
3 Babubhai Premchand 14 Amichand Zaverchand
5 Kesbrichand Hirachand 6 Motichand Maganbhai Choksi
૧ શ્રી નેમચંદ ગુલાબચંદ દેવચંદ ઝવેરી ૨ , તલકચંદ મેતીચંદ ૩ , બાબુભાઈ પ્રેમચંદ
, અમીચંદ ઝવેરચંદ ૫ કેશરીચંદ હીરાચંદ ૬ ,મોતીચંદ મગનભાઈ ચોકસી.
Hon. Managing Trustee.
માનદ મેનેજીગ ટ્રસ્ટી
J |
૨ |
Jan Education
L
Page #7
--------------------------------------------------------------------------
________________
Jain Education
પ્રકાશકીય નિવેદન
આગમ વિભાગના અપ્રગટ ગ્રંથાની અમારી પ્રકાશન યેાજનામાં આ તૃતીય પ્રકાશન પ્રગટ કરતાં અનહદ આન ંદ ચાય છે. આ ગ્રંથને બે ભાગમાં પ્રકાશન કરવાનું વિચાર્યું" છે, કારણ કે ગ્રંથ આખા તૈયાર કરવામાં ઘણા સમય થાય, જેથી પ્રથમ શ્રુતસ્કંધ પ્રકાશિત કરીએ છીએ. ફર્મા ૨૭ છે.
આ ગ્રંથનું નામ પ્રાકૃતમાં સૂયગડાંગ અને સંસ્કૃસ્તમાં સૂત્રકૃતાંગ છે. ગ્રંથને અંગે સામાન્ય માહિતી જાણવી જરૂરી છે, જે આપવી યેાગ્ય ગણાશે.
અગીઆર અંગસૂત્રમાં સૂયગડાંગનું સ્થાન બીજા સૂત્ર તરીકે છે. સૂત્રકૃતાંગ સૂત્ર મૂલના કર્યાં સુધર્માસ્વામી ગણધર. ભાષા પ્રાકૃત (અર્ધમાગધી), ક્ષેાકસંખ્યા ૨૧૦૦ તેમાં એ શ્રુતસ્ક ંધ, પહેલામાં ૧૬ અને બીજામાં ૭ મળી ૨૩ અધ્યયન છે. સૂત્રકૃતાંગ સૂત્રમાં સ્વદર્શન (જૈનદર્શન)નુ ં સ્થાપન અને પરદર્શન (ક્રિયાવાદી, અક્રિયાવાદી, અજ્ઞાનવાદી, જગત્કર્તૃત્વવાદી આઢિવાદીએ)નુ નિરાકરણ છે.
સૂત્રકૃતાંગ સૂત્રની નિયુક્તિ ગાથા ૨૦૫-૨૦૮ની છે, શ્લાકસંખ્યા ૨૬૫ થાય, કર્તા ભદ્રબાહુસ્વામી છે. આ સૂત્ર ઉપર ભાષ્ય નથી. આ સુત્ર ઉપર સૃષ્ટિ શ્લેાકસંખ્યા ૯૯૦૦ પ્રાકૃત સ ંસ્કૃતમાં છે, તેના કર્તા જિનદાસણ મહત્તર છે, ચીનુ' પ્રકાશન આગમપ્રભાકર શ્રીપુણ્યવિજયજી મહારાજ કરી રહ્યા છે. (જે અગાઉ ઋષભદેવજી કેશરીમલજીની પેઢી રતલામ તરફથી પ્રકાશિત થઈ છે); ટીકા-આ સૂત્ર ઉપર શ્રીશીલાંકાચાર્યની ટીકા છે સંસ્કૃતમાં. જેની શ્લેાકસંખ્યા ૧૨૮૫૦ છે.
Page #8
--------------------------------------------------------------------------
________________
TV
सूयगडा-IN
सूत्रं दीपिकाવિતમ્
સૂત્રકતાંગ સૂત્ર મૂળ, નિયુક્તિ અને ટીકા-શ્રીઆગમેદય સમિતિ તરફથી પ્રથમ પ્રસિદ્ધ થઈ છે, બાદ શ્રીગે પાર્શ્વનાથજીની રાનસમિતિ મુંબઈ તરફથી બે ભાગમાં પ્રસિદ્ધ થઈ છે. પ્રથમના સંશોધક આચાર્ય આનંદસાગરસૂરિજી છે અને બીજી આવૃત્તિના સંશોધક આચાર્ય ચંદ્રસાગરસૂરિજી છે.
દીપિકા-ઉપરના સૂત્રની દીપિકાનું નામ સભ્યત્વદીપિકા પણ છે. તે સિવાય આ સૂત્ર ઉપર આચાર્ય હેમવિમળસૂરિના શિષ્ય હર્ષ કુલ ગણિએ સં. ૧૫૮૩માં લોકસંખ્યા ૬૬૦૦-૭૦૦૦ પ્રમાણુની રચી છે જે બાબુ ધનપતસિંહજી તરફથી મુદ્રિત થઈ છે. તેમ આ સૂત્ર પર બાળાવબોધ પાર્ધચંદ્રસૂરિએ કરેલ છે જેને સમાવેશ પણ તેમાં કરવામાં આવ્યો છે.
બીજી દીપિકા શ્રીસાધુરંગોપાધ્યાયે રચી છે જે અમે આ સાથે પ્રકાશિત કરી રહ્યા છીએ. આ દીપિકા શ્રીગેડીજી તરફથી પ્રકાશિત થવાની હતી પણ સગવશ બાકી રહી ગઈ અને તેની પ્રેસકોપી ગણિ શ્રી બુદ્ધિમુનિજી તરફથી મળી, જે અમે પ્રકાશિત કરી શકયા છીએ. સૂત્રને ટબ (બાળાબેધ) ગુજરાતી ભાષાંતર મુનિ શ્રીમાણેકસૂરિજી વગેરે તરફથી પ્રકાશિત થયા છે. અંગ્રેજીમાં હર્મન જેકેબી તરફથી ભાષાંતર થયું છે.
વિષય સ્વસિદ્ધાન્ત પરસિદ્વાન, સ્વ અને પર સિદ્ધાન્ત જીવ, અજીવ, જીવાજીવ, લેક, અલોક, લોકાલોક, પુણ્ય, પાપ, આશ્રવ, સંવર, નિર્જરા, બંધ અને મેક્ષ સુધીના પદાર્થો, બીજા ધર્મોથી મોહિત થએલા સંદિગ્ધ દશામાં થતા નવદીક્ષિતેની બુદ્ધિની શુદ્ધિ માટે ૧૮૦ ક્રિયાવાદિના મત, ૮૪ અક્રિયાવાદિના મત, ૬૭ અજ્ઞાનવાદિના મત, અને ૩૨ વિનયવાદીના મત કુલ્લે ૩૬૩ અન્ય દષ્ટિએન (પરપાખંડીઓના) મત કે જેઓ શ્રીમહાવીર પ્રભુના સમયમાં અસ્તિત્વ ધરાવતા હતા તેની નિયમાવલીની તુલના કરી છે. અને અંતમાં બતાવ્યું છે કે અહિંસા ધર્મના મૂળરૂપ ધમ શ્રેષ્ઠ ધર્મ છે.
Page #9
--------------------------------------------------------------------------
________________
જેવી રીતે સાધુઓને મન ધર્મ પ્રત્યે દઢ વિશ્વાસી બને તેવી રીતે બતાવ્યું છે, તે સિવાય જ્ઞાન તથા વિનયાદિના ગુણે અને વિવિધ ધર્માચારોનું વર્ણન છે. જાતિમદાદિ આઠ પ્રકારના મદને તિરરકારી કાઢવામાં આવ્યા છે. વિનય એ ધર્મનું ભૂષણ છે. પંચમહાભૂતવાદિ, આત્માતવાદિ, તજજીવ-તશરીરવાદી, અક્રિયાવાદ, આત્મવાદિ, પંચકધવાદિ, અફળાદિ, અન્યધી, પૌરાણિક વિનયવાદી આદિ પરતથીના દેરષદર્શન લેકવાદ વિગેરે બતાવવામાં આવ્યા છે.
આ વૃત્તિમાં પાંચ અનંતર્યાં પાપ વિષે વિચારણા કરાઈ છે. વળી આ વૃત્તિમાં બ્રાહ્મણને ડોડ અને વણિકને કિરાટ કહ્યા છે. વિશેષમાં આ વૃત્તિમાં એ હાલર અપાયું છે.
શ્રીવીરવિજયજી મહારાજ આગમપૂજામાં નીચે પ્રમાણે જણાવે છે—
સૂત્રકૃતાંગે ભાવ જીવાદિ, જાણશે મેરૂકવાદી રે, અધ્યયન તે ત્રેવીશ છે, બીજે અવર પૂરવ પર લીજે રે, ધનપતસિંહજી તરફથી પ્રસિદ્ધ થએલા સૂયગડાંગસૂત્ર દીપિકામાં તેઓને નીચે પ્રમાણે અંજલી આપવામાં આવી છે.
સકલા કીન નરદેહ, ધન્ય ધનપતસિંહ જગમેં. અમર આપકા નામ, રહે નિજ ધર્મગ્રંથ મેં, આ ગ્રંથની પ્રેસકેપી તૈયાર કરી સંશોધન કરી આપવા માટે ગણિ શ્રીબુદ્ધિ મુનિને અમે ઉપકાર માનીએ છીએ.' તેમના તરફથી ઉપાધ્યાય સાધુરંગની બાબતનું કિંચિત્ પ્રાસંગિક તેમજ ઉપાધ્યાય શ્રીકવન્દ્ર સાગરજી તરફથી પ્રસ્તાવનારૂપે અભિમત વિવરણ મળ્યું છે તે પણ સાથે રજૂ કરીએ છીએ. સંવત ૨૦૧૫
મેતીચંદ મગનભાઈ ચેકસી વિગેરે વીરજન્મ વાંચનદિન
૬ સ્ટી એ શ્રાવણ વદ ૦)) ગુરૂ
શેઠ દે. લા. પુ. ફંડ, સુરત
www.n
ary.org
Page #10
--------------------------------------------------------------------------
________________
एयगडाङ्ग
afar Tai
જિનરત્નકેષમાં પ્રેફેસર વેલનકર, નીચે પ્રમાણે સૂવતાંગને ખ્યાલ આપે છે જે જૈનેતર સમાજને વણે ઉપયોગી છે.
It is a second Aagma Cram 2100 of the Jain Agam. It is published with Niryukti and Silankas Commentary in Agmoday Samiti Series No. 18 in the year 1917. And with Commentary of Silanka & Harsakul by Dhanpatsihji.
It is Translated into Engish by H. Jaicobi in S. B. E. Vol. 45
It consists of two parts, the second being probably yonger than the first and mainly devoted to the refutation of the rival phylosophical systems.
(1) Niryukti Consists of 208 gathas of Bhadrabahu. (2) Churni - (gra 10000 about ) Bhand Jindasganji. (3) Tika Composed in 933 by Silanka gram 12850. (4) Dipika Composed in Sam 1588 by Harskul pupil of Hemvimal Suri of Tapa gacohs
gram 6600. (5) Another Dipika Composed in Sam. 1599 gram. 13416 by Sadhuranga Upadhayay of
Khartar gaccba. ( 6 ) Dipika annonymas Agra. No. 27. (7) Balavbodh by Parsvachandra, pupil of Sadhuratna and the founder of Parsvachandra
gaccha Sam. 1572.
Jain Education
For Privale & Personal use only
Page #11
--------------------------------------------------------------------------
________________
Jain Education In
(8) Paryaya or explanation of diffieutwords.
(9) Vratti-annoymous.
(10) Tika by Abhayadev..
જિનરત્નકાયના કર્તાએ પર્યાય વૃત્તિના કર્તાના નિર્દેશ નથી કર્યાં તેમજ અભયદેવની ટીકાને નિર્દેશ કર્યા છે જે તપાસવાની જરૂર છે. બીજા સૂયગડાંગ સૂત્ર અંગેના ગ્રંથાના ખ્યાલ નથી. એક દીપિકા પણ કર્તાના નિર્દેશ વિનાની જણાવી છે જેની પણ તપાસ જરૂરી છે, જે આગરામાં છે એમ જણાવે છે. આચાર્યશ્રી આનંદસાગરસૂરિજીની પ્રેરણાથી શ્રીપાલીતાણાના આગમમંદિરમાં આ સૂત્ર શિલારૂઢ તેમજ સુરતના તામ્રપત્રાગમમદિરમાં તામ્રપત્રારૂઢ કરાવવામાં આવ્યું છે.
Page #12
--------------------------------------------------------------------------
________________
एयगडा
सत्र दीपिकान्वितम् ।
___ अहँ नमः । वन्दे वीरं सुखोदधिम् ।
* अ-भि - म - त। निर्ग्रन्थ-प्रवचनमें जैन दर्शनकी सांस्कृतिक परम्परा अक्षुण्णरूपसे अङ्कित मिलती है। निम्रन्थ-प्रवचनको जैनसाहित्यरूपसे माना जाता है। मौलिक जैन-साहित्यरूपमें अंग-उपांग-आवश्यक आदि सूत्रोंको “आगम" नामसे प्रसिद्धि प्राप्त है। ___ अंग सूत्रों में पहिला श्रीआचारांग है, तो दूसरा हमारे हाथमें रहा यह श्रीसूयगडांग सूत्र है। इसमें दो श्रुतस्कन्ध हैं, और तेईस अध्ययन । इस पर चौदह पूर्वधारी श्रुतकेवली श्रीभद्रबाहुस्वामीजीने नियुक्तिकी रचना की है, और श्रीशीलांकसूरिजी महाराजने विस्तृत और विशद संस्कृत व्याख्या की है । जो श्रीआगमोदय समितिद्वारा प्रकाशित अभी अप्राप्य है। इसमें अन्यान्य दर्शनोंके सिद्धांतोंका सुविशद विश्लेषण हुआ दीखता है, जो जैनदर्शनके अभ्यासियोंके लिये अद्भुत हैं।
बौद्ध पिटक ग्रन्थोंकी भाषा जहां पाली होती है, वहां जैनआगमोंकी भाषा अर्धमागधी । इसमें बिहार-बंगालकी प्राकृत भाषाका मूल रूप प्रचुर मात्रामें मिलता है। साधारण जन जो अर्धमागधीको नहीं जानते, वे उसे (अर्धमागधीको) प्राकृत ही बता देते हैं। पर ऐसा एकान्तिक नहीं है। कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य महाराज सिद्धहैम अष्टमाध्यायके चौथे. पादमें सूत्र नंबर २८७ में स्वोपज्ञ वृत्तिमें "पोराणमद्धमागहमासानिययं सुत्तं"-अर्थात् प्राचीन सूत्र अर्धमागधी भाषामें नियत-निरूपित हैं। ऐसा सूचन करते हुए वे ही वहीं "प्रायोऽस्यैव विधानात"-लिख कर मागधीके समान ही अर्धमागधी
Jain Education Intel
For Private Personal Use Only
Tww.jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________
| का विधान करते है । इससे स्पष्ट होता है कि-अर्धमागधीके रूप प्राकृतसे भिन्न होते है । जो स्वयं उन्हीने अपने सिद्धहेममें
"अत एत्सौ पुंसी मागध्यां"। ८-४-२८७ सूत्रमें और उसके बादके ८-४-३०१ सूत्र तकमें प्रतिपादन करते हैं। o आगमोदय समितिद्वारा प्रकाशित श्रीशीलांकमूरिकृत टीकावाले श्रीसूयगडांगसूत्र में और इस दीपिका टीकावाले सूयगडांग.
सूत्रमें इस प्रकार भाषाभेद देखा जाता है-"बुझिजति तिउट्टिजा-किमाह बंधणं वीरो"। श्रीशीलांकरि वृत्तिवाली प्रतिमें ऐसा पाठ है। तब दीपिकावृत्तिवाली प्रतिमें-" बुज्झेज तिउट्टेजा-किमाह बंधणं वीरे" इस प्रकार दोनों प्रतियोंकी पहिली ही गाथामें कितना रूपान्तर है। पूर्व प्रदर्शित पाठ जहां प्राकृतमें प्रवेश करता है तो अनन्तर दीपिका सूचित पाठ अर्धमागधीके रूपोंको सुरक्षित करता है। यहां यदि सारे सूत्रकी गाथाओंके पाठभेदके उदाहरण लिखे जायें तो एक लम्बासा प्रकरण बन सकता है।
आगम प्रकाशन करनेवाले महानुभावोंने प्राकृत और मागधीमें जो भेद था उसकी ओर गजनिमीलिका न्याय स्वीकार किया दीखता है। श्रीशीलांकसूरिवाली प्रतिमें प्रथमाके एक वचनगत-'वीरे-को वीरो' कर दिया है। श-का तो प्रयोग ही कहीं नहीं दीखता, जो मागधीमें होना चाहिये । वीरो-प्रयोग गलत तो नहीं कहा जा सकता पर भाषाके इतिहासकी दृष्टिसे खेदजनक जरूर हुआ है। प्राकृत भाषाके साथ सौरसेनी-पैशाची-मागधी आदि भाषाओंके लियेभी कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यने-जैनविद्वान् पण्डित श्रीचण्डने-ऐदंयुगीन स्थानकवासी स्वर्गीय शतावधानी सन्त श्रीरत्नचंद्रजी स्वामीने-पण्डित
वेचरदासजीने-पण्डित प्रभुदासभाईने एवं जैनाचार्य श्रीमद् विजयविज्ञानसूरिजीके शिष्यरत्न श्रीविजयकस्तूरसूरिजीने विशेष NI २ प्रयत्न किये दिखाई देते हैं।
Jan Education international
For Private & Personal use only
warww.sainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ ६ ॥
Jain Education In
जैन साधु साध्वी संस्कृत भाषाके अधिकतर अभ्यासी देखे जाते हैं, पर संस्कृत से अति सरल जैनत्वकी मातृभाषा कही जानेवाली प्राकृत और अर्धमागधी के अभ्यासमें उदासीन देखे जाते हैं, अभ्यास प्रवृत्ति बढ़नी चाहिये । सरकार की ओरसे चलनेवाली युनिवर्सिटियोंमें संस्कृत - पालीके लिये जहां डिग्रियां दी जाती हैं, वहां प्राकृत मागधी की प्रवृत्ति नगण्य है। जिसके लिये विचारवान जैनसंघने प्रयत्नशील होना चाहिये, अस्तु ।
भाषाशास्त्रियोंकी खोजसे उनके अभिमत से पता चलता है कि श्वेताम्बर जैन आगमोंकी भाषा आज से २५०० वर्ष प्राचीन मानी जाती है। अर्धमागधी भाषा थोडा ध्यान देकर पढी जाय तो बडी सरल मालूम देती है । स्थानकवासी समाजकी ओरसे जैन आगमों पर अपने साम्प्रदायिक ढंगसे नई २ टीकाओंका निर्माण हो रहा है। यदि उसके निर्माता साम्प्रदायिक दुराग्रहसे रहित हों, तो अधिक वांच्छनीय होता ।
इस दीपिकावृत्तिके साथ जो सूयगडांग मूल छपा है उसमें मागधी प्रयोग सुरक्षित दीखते हैं, जो अभ्यासीके लिये ध्यान देनेकी वस्तु है । शीलांकसूरिकी वृत्ति विस्तृतरूपसे वस्तुस्वरूपकी चर्चा करती है, वहां यह दीपिका अति संक्षिप्त रूपसे सिद्धान्तों का प्रतिपादन करती है । दोनों विस्तृत और संक्षिप्त टीकाओंको गुरुगमसे पढनेवाले ही जैन दर्शनकी सर्वोदय भावी सर्वतोमुखी स्याद्वाद शैलिका सही मूल्यांकन कर सकेंगे। इसके सम्पादन करनेवाले एवं प्रकाशन करनेवाले धन्यवादके पात्र है। इसके पठन-पाठनसे वस्तुस्वरूपकी हेय ज्ञेय उपादेय विशेषताको यथायोग्य ढंगसे आत्मपरिणत करे यही प्रार्थनीय । सबका कल्याण हो ।
उपाध्याय कवीन्द्रसागर
॥ ६ ॥
Page #15
--------------------------------------------------------------------------
________________
किञ्चित्प्रास्ताविकम्। विज्ञपाठकानां करकमले समय॑ते सानन्दमेषः सूत्रकृताकदीपिकाया आद्यश्रुतस्कन्धात्मकः प्रथमो विभागः । सङ्कलयितारो | ह्यस्या दीपिकायाः सुगृहीतनामधेया विद्वज्जनवरिष्ठाः श्रीमत्साधुरङ्गोपाध्यायप्रवराः।
एते पाठकप्रवराः कदा कतमं विषयं ज्ञाति कुलं वा ग्राम नगरं पावया मासुः स्वजनुषा ? इत्यारेकायाः समाधाने नावाप्ता कापि साधनसामयद्ययावन्मया अतो न निर्णतुं शक्यते, यदि च सम्प्राप्स्यतेऽतः परं किश्चित्साधन तर्हि निवेदयिष्यते द्वितीये विभागे । या याः प्रतिकृतयोऽस्या संशोधने उपयुक्ता मया तासां परिचयोऽपि तत्रैव दास्यते । सङ्कलनसमयादिकस्त्वस्याः स्वयं दीपिकाकारमहानुभावरेवोल्लिखितमस्य श्रुतस्कधस्य प्रान्ते, यथा
" श्रीजिनदेवमूरीणा-मादेशेन चिरायुषाम् । उपजीव्य बृहवृत्ति, कृत्वा नामान्तरं पुनः॥१॥" "श्रीसाधुरङ्गोपाध्यायै-द्वितीयाङ्गस्य दीपिका । संक्षेपरूचिजीवानां, हिताय सुखबोधिनी ॥२॥"
“लिलिखे वरलूग्रामे, निधिनन्दारक (१५९९) वत्सरे +(सौम्ये)। __ + अनुष्टुभां लक्षणानुसारेणात्रैकस्य 'क' वर्णस्यैव ध्रुटिरभूत्परं मुद्रणसमये नैतत्स्फुरितमत आर्यायाः पूर्युद्देशेन लिखिता एतचिह्नान्तर्गताः शब्दाः, VI किन्तु तृतीयचरणान्ते एकस्यैव 'क' वर्णस्य वर्धनाजायते शोकपूर्तिस्तद्यथा
___ “लिलिखे वरलूग्रामे, निधिनन्दशरैक( के१५९९ ) । वत्सरे कार्तिके मासे, चतुर्मासकपर्वणि ॥ ३॥” एतदेव समीचीनमाभाति ।
Jain Education Interational
Page #16
--------------------------------------------------------------------------
________________
सूयगडाज
दीपिका'न्वितम् ।
कार्तिके (हि शुमे) मासे, (मुदा)चतुर्मासकपर्वणि ॥ ३॥" विभिर्विशेषकम् । परिज्ञायतेऽनेन पद्यत्रयेण, यदुत-खरतरगच्छाचार्यश्रीमजिनदेवमूरीणामादेशतः श्रीमत्साधुरङ्गोपाध्यायप्रवरैर्विक्रमानवनवत्यधिकायां पञ्चदशशताब्द्यां कार्तिकचातुर्मासिकाहि सङ्कलितेयं दीपिका मरुधरीयवरल्याम इति ।
यद्यपि श्रुतस्कन्धद्विकस्य संलग्नमेव प्रकाशनेच्छाऽभूत्प्राक्, परं बहुकालोपादिकारणवशादयं प्रथम एव श्रुतस्कन्धः प्रकाश्यतेऽधुना, द्वितीयोऽपि स्वल्पेनैव समयेन प्रकाशमेष्यतीति धर्तव्या धीरिमा तावत्कालं धीधनैः पाठकैः ।
कृतेऽप्यायासे प्रूफसंशोधने छद्मस्थमुलभा अनाभोगादिजन्या याः काश्चन स्खलनास्त्रुटयो वा दृष्टिपथमवतरेयुस्ताः सम्माजनीयाः सहजकृपाहृदयैः सज्जनैरित्यभ्यर्थयते
षोडशाधिके द्विसहस्रे वैक्रमे । पादलिप्तपुरे-कल्याणभबने ।
स्वर्गीयानुयोगाचार्य पंन्यासप्रवर श्रीमत्केशरमुनिजिद्गणिवर
___ चरणाजमधुकरो बुद्धिसागरो गणिः ।
Jain Education Interational
For Privale & Personal use only
Page #17
--------------------------------------------------------------------------
________________
अ
अह तं पवेज्ज बज्झ० ।
अहियप्पा अहियप्पन्नाणे० ।
अन्नाणियाण वीमंसा० ।
अंधो अंध पहुं नितो० । अहावरं पुरक्खायं ० ।
अमणुन्नमुपायं ।
असंवुड अणादीयं ।
अनंते नितिए लोए० ।
अपरिमाणं वियाणाइ० ।
१३
१३
१५
१६
१७
२१
२३
२५
२५
परिशिष्ट नं. १
मूलसूत्राणामकाराद्यनुक्रमः । अह पास विवेगमुट्ठिते ० । अन्ने अनेहिं मुच्छिया । अहिगरणकडस्स भिक्खुणो० । अणि सहिते सुसंकुडे० । अगं वणिएहिं आहियं० । अदक्खुव ! दक्खु आहितं० । अभागमितंमि वा दुहे० ।
अभवि पुरा वि भिक्खवो० ।
अप्पेगे खुधितं भिक्खु०
अप्पेगे पडिभासंति० ।
२९
३२
३७
३९
४१
४२
४४
४४
४७
४७
अप्पेगे पलियंतंसि० ।
अहिमे सुमा संगा० ।
अप्पेगे नातगा दिस्स० ।
अहिमे संति आवट्टा० ।
अचयंता व लूहेणं० ।
अह ते परिभासेज्जा० ।
अभुंजिया नमी विदेही ० । अणागयमपस्संता० ।
अह तत्थ पुणो नमयंति ० । अह सेऽणुतप्पती पच्छा० ।
४८
४९
४९
५१
५२
५५
५८
६०
६४
६४
Page #18
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
॥ ८ ॥
अवि धूयराहिं सुहाहिं० ।
अदुाइणं च सुहीणं वा० । अवि हत्थपायछेदाय० ।
अदु कण्णनासच्छेनं० ।
अन्नं मणेण चितिति० ।
अदु सावियापवाणं ।
अह तं तु भेदमावनं० ।
अह णं से होइ उवलद्धो० ।
अदु अंजणि अलंकारं० ।
असूरियं नाम महाहितावं० । अप्पेण अप्पं इह वंचइता० । अहावरं सासयदुक्खधम्मं० । अयं व तत्तं जलियं सजोयं० ।
६४
६५
६६
६७
६७
६८
६९
६९
७०
७६
७९
८०
८१
८३
८४
८८
९०
९०
अभिजुंजिया रुद्दअसा हुकम्मा० । अणासिया नाम मासियाला० । अणुत्तरं धम्ममिणं जिणाणं० । अणुत्तरं धम्ममुईरइत्ता० । अणुत्तरगं परमं महेसी० । असि च लोए अदुवा परत्था० । ९५ अपरिक्ख दिट्ठ ण हुए व सिद्धी० । १०० अन्नस्स पाणस्थिहलोइयस्स० । १०२ अन्नायपिंडेणऽहियास एजा० । १०२ अवि हम्ममाणो फलगाव तठ्ठा० । १०३ अणु माणं च मायं च० । १०६
१०७
अतिकमति वायाए० । अपपिंडास पाणासि० ।
१०८
अट्ठावयं न सिक्खिज्जा० । अकुसीले सया भिक्खू० । अणु
उराले० ।
अगिद्धे सद्दफासेसु० ।
अइमाणं च मायं च० ।
अहाकडं चैव निकाममीणे० । अहाकडं वा न निकामएजा० । अरई रई च अभिभूय भिक्खू० । १२०-१४६
अणुपुवेण महाघोरं० ।
अतरिंसु तरिंतेगे० |
अहावरे तसा पाणा० । अतिमाणं च मायं च० ।
११२ ११४
११५
११६
११६
११८
११९
१२४ १२४
१२४
१२९
४ ॥ ८ ॥
Page #19
--------------------------------------------------------------------------
________________
१५९ । १६०
अह णं वयमावनं। १३० | अकुबओ णवं नथि० । अन्नाणिया ता कुसलावि संता० । १३१ अणुसासणं पुढो पाणी। अणोवसंखा इति ते उदाहु०। १३२ अणेलिसम्म खेयने । अत्ताण जो जाणइ जो य लोग० । १३९ अंताणि धीरा से वंति। अट्ठो वि सत्ताण विउट्टणं च०। १३९ अंतं करिति दुक्खाण । अहातहियं तु पवेयइस्सं। १४० अणुत्तरे य से ठाणे। अहो य राओ य समुट्ठिएहि ० । १४० अभविसु पुग धीराः। अह तेण मूदेण अमूढगस्स०। १५२ अहाह भगवं-एवं से दंते। अस्सि सुठिच्चा तिविहेण तायी०। १५३
आ अणुगच्छमाणे वितहं वियाणे । १५५ आगारमावसंता बि०। अहा बुइयाई सुसिक्खएज्जा। १५६ आघायं पुण एगेसिं०। अल्सए नो पच्छन्नभासी०। १५६ आयदंडसमायारा०। अंतए वितिगिच्छाए। १५७ | आहेसु महापुरिसा० ।
१५८ | आसिले देविले चेव ।
आमंतिय ओसविया । आसंदियं च नवसुतं० । आयतटुं सुआदाय० । आघाय किञ्चमाहेयं । श्रासूणिमक्खिराग च० ।
आसंदी पलियंके य०। ११३ १६३ आघं मईममणुवीय धम्म०। ११६
आदीणवित्ती वि फरेति पावं०। ११८ आयं न कुज्जा इह जीवियट्ठी० । ११९ आउक्खयं चेव अबुज्झमाणे०। १२१
आयगुत्ते सया दंते। १२८ ५८ | आहातहियं तु पवेयइस्सं०। १४०
Jan Education intentional
For Private & Personal use only
wow.jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
सूपगडाङ्ग
आहत्तहीयं समुपेहमाणे ।
सत्र
दीपिकान्वितम् ।
इश्चयाहिं दिट्ठीहिं। इणमन्नं तु अन्नाण। इह संवुडे मुणी जाए। इहलोगदुहावहं विदू०। इह जीवियमेव पासहा। इणमेव खणं वियाणिया। इश्चेव णं सुसेहंतिः । इच्छेवं पडिलेहंति। इमं च धम्ममादाय० । इहमेगे उ भासंति०। इच्छेवमाहु से वीरे।
१४८ | इंगालरासिं जलियं सजोति०। ७५ | उट्ठियमणगारमेसणं० ।
इहेगमूढा पवयंति मोक्ख०। ९८ उवणीयतरस्स ताइणो०। इत्थीम या आरयमेहुणा ०। १२० उसिणोदगतत्तभोइणो०। इमं च धम्ममादायक।
उत्तर मणुयाण आहिया० । इत्थीओ जे ण सेवंति०। १५९ उत्तरा महुरुल्लावा। इओ विद्धसमाणस्स।
सहमहे तिरियं वा०६१-१०७ इति विरए सहपावकम्मेहि। १६३ । उई अहेयं तिरिय दिसासु०। ८७
उजालओ पाणतिवातएज्जा०। ९५ । ईसरेण कडे लोए।
२० उदएण जे सिद्धिमुदाहरंति०। ९८
उदयं जइ कम्ममलं हरिज्जा। उच्चावयाणि गच्छंता०।
उद्देसियं कीयगडं० । उदगस्स पभावेणं०।
१९ | उच्चारं पासवणं.। ७३ | उरालं जगतो जोगं । २५ | उड़े अहे तिरियं च०।
९९
५१२
orn
॥
९
॥
Jain Education Intematonal
For Privale & Personal use only
Page #21
--------------------------------------------------------------------------
________________
एवं तु समणा एगे। १९-२० | एए भो ! कसिणा फासा० । ऊसियावि इस्थिपोसेसु०।
एयाणुचिंति मेधावी। २२ एहि ताय ! घरं जामो० ।
एते जिया भो! न सरणं० । एते संगा मणूसाण। एए गंथे विउक्कम्म० । एवं खु नाणिणो सारं०।
एवं निमंतणं लड़े। एए पंच महन्भूया। एतेहिं तिहिं ठाणेहिं ।
एवं तु समणा एगे। एवमेगेत्ति जंपतिः । एगे चरे ठाणमासणे।
एवं समुट्ठिए भिक्खू०। एवमेयाणि जंपंता०। एवं लोगम्मि ताइणा०।
एवं तुब्भे सरागत्था०। एवमेगे उ पासत्था०। १२-५९- एवं मत्ता महंतरं०।
एरिसा भो ! बई एसा० । एवमन्नाणिया णाणं । एवं कामेसणं विऊ०।
एते पुब्व महापुरिसा। एवमेगे नियागट्ठी।
एवं से उदाहु अणुत्तरनाणी० । एए ओघं तरिस्संति० एवमेगे वियवाहिक एवं सेहे वि अपुढे०।
एवं बहूहि कयं पुव्वं०। एवं तत्काइ साहिंता०। | एते सद्दे अचायता।
एवं खु तासु विन्नप्पं० । एएच तउ आयाणा०। १८ | एवं विपडिवन्नेगे ।
। एवं भयं ण सेयाय० ।
Jain Education Inten
fallow.jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
सूखगडाङ्ग
सूत्रं
दीपिका
ग्वितम् ।
॥ १० ॥
Jain Education In
एवं मए पुट्ठे महाणुभावे० ।
एयाई फासाई फुसंति बाले० । एयाणि सोचा णरगाणि धीरे० ।
एवं तिरिक्खे मणुंग्रामरेसुं० ।
एयाई कायाई पवेदिताई० ।
एयं सकम्मविरियं० । एवमादाय मेहावी० ।
एयमहं सपेहाए० ।
एतेहि छहिं काहिं० ।
एवं उदाहु निग्र्गये ।
एते वाले य पकुचमाणे० । एगत्तमेयं अभिपत्थरज्जा० ।
एयं खु नाणिणो सारं० ।
७३
८५
८५
८६
९४
१०५
१०५
११०
१११
११३
११७
११९
१२५
१२८-१२९ १४३
एवं तु समणा एगे० एगतकुडेण उसे पलेति ० । एवं ण से होइ समाहिपत्ते० । एताइं मयाई विगिंच धीरे० । एवं तु सेपि अपुटुधम्मं० ।
१४५
१४६
१४९ एवं तु सेहे वि अधम्मे० । १५२ एत्थ वि समणे अणिरिसते अनियाणे ० १६४
एत्थ वि भिक्खु अन्न विणीए० । १६४ एत्थ वि निग्गंथे एगे एगविऊ
बुद्धे० | १६४
ओ
ओए सदा न रज्जेन्ना० ।
६९
ओसाणमिच्छे मणुए समाहि० । १४९
क
कुव्वं च कारयं चैव० ।
कडेसु घास मेसिज्जा० । कामेहि य संथवेहि य० ।
कुजए अपराजिए जहा० । को जाणइ ? विवातं० । कुवंति संथवं ताहि० । कुति पावगं कम्मं० ।
७५
कुट्टु अगरं तगरं च० । की लेहि विज्यंति असाद्दकम्मा० । केसिं च बंधित गले सिलाओ० । ७६ कंदूसु पखिप्प पर्यंति बालं० ।
८१
६
२४
२८
३८
५४
६५
६८
७०
॥ १० ॥
Page #23
--------------------------------------------------------------------------
________________
कहं च णाणं कह दंसणं से०। ८६ कोहं च माणं च तहेव माय०। ९२ । खेयन्नए से कुसले महेसी०। ८७ चित्तमंतमचित्तं वा०। किरियाकिरियं विणयाणुवायं०। ९३
चिरं दुइज्जमाणस्स०। कम्मं परिन्नाय दगंसि धीरे०। १०१ गारं पि य आवसे नरे।
चोइया भिक्खुचरियाए। कुलाई जे धावइ साउगाई। १०१ गंतु ताय ! पुणो गच्छे०। ५० चंदाळगं च करगं च०। कम्ममेगे पवेदिति०। १०३ गिरीवरे वा निसहाययाणं० । ९० चत्तारि अगणीओ समारभित्ता० । ७६ कडं च कज्जमाणं च०। १०७ गब्भाइ मिजंति बुयाऽबुवाणा०। ९७ चिया महंतीउ समारभित्ता०। ८२ कयरे धम्मे अक्खाए ? । १०९ गंधमल्लं सिणाणं च ।
चिच्चा वित्तं च पुत्ते य० । ११० कयरे मग्गे अक्खाए ? । १२३ गिहे दीवमपासंता०। ११५ | चत्तारि समोसरणाणिमाणि । १३१ केसिंचि तक्काइ अबुज्झ भावं०। १४७ गुत्तो वईए य समाहिपत्तो०।। कम्मं च छंदं च विगिच धीरे । १४७ गंथं विहाय इह सिक्खमाणे० १४९ | छंदेण पले इमा पया० । कालेण पुच्छे समियं पयासु०। १५३
छन्नं च पसंस णो करे। | कुतो कयाइ मेधावी । १६१ | घडिगं च सडिंडिमयं च०। ७१ | छिदिति बालाथ खुरेण नकं० ।
०.
१२०
Del
For Privale & Personal use only
Page #24
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
ज [ ययं ]इतं (?) विहराहि जोगवं०।२९ | जो तुमे नियमो चिण्णो० । सूत्रं त्रा जस्सि कुले समुप्पन्ने।
जइ कालुणियाणि कासिया०। ३१ । जहा संगामकालम्मि। दीपिका- जहा य पुढवी थूमे।
जइ वि[य] कामेहि लाविया० । ३१ जे उ संगामकालम्मि । न्वितम् । जे ते उ वाइणो एवं०।
जो परिभवइ परं जणं ।
जहा गंडं पिलागं वा। जविणो मिगा जहा संता। जेयावि अणायगे सिया.
जहा मंधाद(णे)ए (?) नाम । जे एयं नाभिजाणंति० । जत्थऽथमिए अणाउले०।
जहा विहंगमा पिंगा। जाणं कारणऽणाउट्टी। जे एयं चरंति आहियं० ।
जेहिं काले परिकंतं० । जहा अस्साविणी नावं०।
जे इह विनवणाहि अजोसिया० । १० जहा नई वेयरणी। जं किंचि उ पूतिकडं। जे इह साताणुगा नरा।
जेहिं नारीण संजोगा। जे केइ तसा पाणा। जे इह आरंभनिस्सिया।
जे मायरं च पियरं च । जमिणं जगती पुढो जगा। जया हेमंतमासम्मि।
जे एयं उंछं अणुगिद्धा० । जेयावि बहुस्सुते सिया० । जं कि चि अणगं तात!।
जुवती समणं बूया। भाजद वि य नगिणे किसे चरे। २९ । जहा रुक्खं वणे जायं० । ५० । जउकुंभे जोइ उवगूढे ।
॥११॥
Jain Education Interational
For Privale & Personal use only
Page #25
--------------------------------------------------------------------------
________________
०००
जइ केसि[याताणं मए भिक्खु० ! ६९ | जे मायरं च पियरं च हिचा०। १०१ | जहा ढंका य कंका य० । NI जाए फले समुप्पन्ने । ७२ जं किंचुवक्कम जाणे ।
जहा आसाविणि नावं। १२९ जे केइ बाला इह जीवियछी०। ७४ जहा कुम्मे सअंगाई।
जे य बुद्धा अतिकता। a जइ ते सुया वेयरणीऽभिदुगं०। ७५ जे अबुद्धा महाभागा०।
जहा हि अंधे सह जोतिणा वि०। १३४ जंसि गुहाए जलणाइवढे । ७६ जे य बुद्धा महाभागा० ।
जे रक्खसा वा जमलोइया य० । १३७ जइ ते सुता लोहितपूयपाई। ७९ जस किति सिलोयं च०। ११३ | जमाहु ओहं सलिलं अपारगं० । १३७ जं जारिसं पुत्वमकासि कम्म०। ८५ जेणेहं निवहे भिक्खू०। ११३ जे आयओ परओ वावि णच्चा० । १३९ | जहा सयंभू उदहीण सेटे । ९१ जे केइ लोगंमि अकिरियआया। १२० जे आवि पुट्ठा पलिउंचयंतिः। १४१ जोहेसु णाए जह वीससेणे०। ९२ | जहाहि वित्तं पसवो य सवे०। १२१ जे कोहणे होति जगट्ठभासी०। १४२ जातीपहं अणुपरिवट्टमाणे०। ९४ जइ णो केइ पुच्छेजा।
जे विग्गहीए अनायभासी । १४२ जे मायरं वा पियरं च हिचा०। ९५ जइ वो केइ पुच्छेजा। १२४ | जे आवि अप्पं वसुमंति मत्ता०। १४३ जातिं च बुद्धिं च विणासयंते । ९७ जेसिं तं उवकप्पंति। १२७ | जे माहणे खत्तियजायर वा०। १४४ जे धम्मलद्धं विणिहाय भुंजे०। १०. जे य दाणं पसंसंतिः । १२७ । जे भासवं भिक्खु मुसाहुवादी०। १४४
A
Jain Education Interational
For Privale & Personal use only
Page #26
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
॥ १२ ॥
Jain Education In
जहा दियापोतमपत्तजायं० ।
जे ठाणओ य सयणासणे य०
जमतीतं पडुप्पन्ने० ।
जीवितं पिटुओ किञ्चा० ।
जे धम्मं सुद्ध मक्खति० ॥
जं मयं सबसाहूणं० ।
झ
झाणजोगं समाहट्टु० ।
5
ठित्तीण सिट्ठा लवसत्तम। वा० । ठाणी विविठाणाणि० ।
ड
डहरा बुड्ढा य पासह० ।
१४९
१५०
१५७
१५९
१६१
१६२
१०८
९२
१०५
२७
डहरे य पाणे बुडे य पाणे० । डहरेण वुढेणऽणुसासितो उ० ।
ण
जो पिछे णावपंगुरे० ।
णो काहऍ होज संजए० ।
१३८ १५१
३५
३९
४०
४२
१३४
हणून पुरा अणुतं । णय संखगमाहु जीवियं० । इचो उपति ण अत्थ मे ति ० । ण ते कुज्झे ण य पवजा० । णेता जहा अंधकारंसि राओ० । १५२ णो छायए णो वि य लूसपज्जा० । १५४ ण मिज्जइ महावीरे० । १५९
१५१
त
तेजावि संधि णचा णं । ( गाथा
२० थी २५ ) । १०
१९
२४
३२
३२
३६
४५
४८
५१
६१
५४
तमेव अवियाणंता० ।
तं च भिक्खू परिनाय० । तम्हा दवि इक्ख पंडिए० । तवसं व जहा से रयं० । तिरिया मणुया य दिव्बगा० । तिविहेण विपाण मा हणे ०
तत्थ दंडेण संवीते० ।
तं च भिक्खु परिन्नाय० ।
[११] ”
95
तमेगे परिभासंतिः ।
55
॥ १२ ॥
rww.jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
Jain Education Inte
तुम्मे भुंजह पाप० ।
तसेण अणुसिद्धा ते० ।
तत्थ मंदा विसीयंति ० ।
तन्हा उ वज्जए इत्थी ० ।
तहिं च ते लोलणसंपगाढे० । ते हम्ममाणा नरगे पडंति० ।
ते तिष्यमाणे तलसंपुढव्य० ।
से संपगादंसि पवज्जमाणा० । तिक्खाहिं सूला हिऽभितावयंति० । तेसिपि तवो असुद्धो० ।
तत्थिमा ततिया भासा० ।
तं मग्गं शुत्तरं सुद्धं० ।
तहा गिरं समारम्भ० ।
५५
५६
५८
६४
७७
७८
९७
८१
८२
१०८
११४
तमेव अविजाणंता० ।
ते य बीओदगं चेव० ।
ते एवमक्खति अबुज्झमाणा० । ते एवमक्वंति समिच लोगं० । ते एवमक्खंति समि[ख]च लोगं । ते चक्लोगंसिह जायगा उ० । asतीयमुत्पन्नमणागयाई० ।
ते व कुवंति न कारविंति० । ति इ उ मेहावी० ।
१२८ १२८
१३४
१३५
१३६
१३६
१३८
१३८
१५८
थ
१२३
९१
यणियं व सक्षण अणुत्तरे ४० । १२६ | धणंति लुप्पंति तसति कम्मी० । १००
द
दुहओ ते ण विणस्संति० ।
देवा गंधव्वरक्खसा० ।
दूरं अणुपस्सिया मुणी० ।
दुक्खी मोहे पुणो पुणो० ।
दारूणि सागपागाए० ।
दाणाण सेटुं अभयप्पयाणं० ।
दुहावेयं सुक्खायं० ।
दवि धणुमुक्० । दाण्या य जे पाणा० । दुहओ वि ते न भासंति० ।
ध धम्मपद्मवणा जा सा० ।
८
२८
३३
४१
७०
९२
१०३
१०५
१२६
१२७
१४
Sy
Page #28
--------------------------------------------------------------------------
________________
०.30ur
६
सूयगडाका धुणिया कुलियं व लेववं०।
धम्मस्स य पारए मुणी । दीपिका
धम्मपन्नवणा एसा०। न्वितम् । घोयणं रयणं चेव। ॥१३॥
नस्थि पुग्ने व पावे वा। नाणाविहाई दुक्खाई। न तं सयं कडं दुक्खं०। न सयं कडं न अन्नेहि। नवि ता अहमेत्र लुप्पए। नो अभिकंखेज जीवियं० ।
न य संखयमाहु जीवियं० । To नो तासु चक्खं संधिजा।
३० | नीवारमेयं बुझिज्जा। ६८ | निसम्म से भिक्खुसमीहिय₹ । १५३ |
बीनणगाईपाहराहिला . नीवारे व ण लीएज्जा। निश्चं तसे पाणिणो थावरे य०। ७४ | निट्ठियट्ठा व देवा वा०। नो चेव ते तत्थ मसी भवंति०। ७७ न कुवती महावीरे० । निक्खम्म दीणे परभोयणम्मि० । १०१ नेयाउयं सुअक्खाय० । १०५ | पत्तेयं कसिणे आया । नन्नत्य अंतराए । ११४ पंच खंधे वयंतेगे। निक्खम्म गेहाउ निरावकखी. १२३ पुढवी आऊ तेऊ य०। निवाणं परमं बुद्धा० । १२७ परियाणि याणि संकेता० । न कम्मुणा कम्म खति दाला० । १३. पुत्तं पिया समारब्भ०। न तरस जाती व कुलं व ताणं० । १४४ पुरिसोरम पावकम्मुणा० ।
निचिंचणे भिक्खुमुलुहजीवी०। १४४ पण्णसमत्ते सया जए। ६३ | न पूयणं चेव सिलोयकामी०। १४८ । पलिमंथमहं विवाणिया ।
Jain Education international
For Privale & Personal use only
Page #29
--------------------------------------------------------------------------
________________
Jain Education In
पयाया सूरा रणसी से ० । पुट्ठो गिम्हा हितावेण० ।
पुट्ठो य समस० ।
पिया वे थेरओ तात ! |
पाणावाए बता० ।
पासे भिसं णिसीयंति० ।
पूयफलं च तंबोलं० । पुलिस केवलियं महेसिं० । पागभि पाणे बहुणेतिवाए० । पाणेहिणं पावे विओजयंति० । पक्खि वासुं पययंति बाले० । पुच्छि णं समणा माहणा य० । पुट्टे णभे चिट्ठ भूमिवट्टिए० ।
४६
४६
४८
४९
५९
६३
७१
७३
७४
७८
७९
८६
८९
९२
पुढोवमे धुणति विगय गिद्धी० । पुढवी य आऊ अगणी व बाऊ० । ९४ पुढवी वि जीवा आऊ वि जीवा० । ९६ पाओ सिणाणादिसु णत्थि मोक्खो० । ९८ पावाइ कम्माई पकुवतो हि० । ९९
पमायं कम्ममाहंसु० ।
१०४
१०७
१०९
११०
१११
११२
११२
१२१
पाणे य णातिवापज्जा० ।
परिग्गद्दे निविद्वाणं० ।
पुढवी आऊ अगणी बाऊ० । पलिचणं च भयणं च० । पाणहाओ य छत्तं च० ।
परमते अन्नपाणं ।
पुढो य छंदा इह माणवा उ० ।
पुढवी जीवा पुढो सत्ता० । पभू दोसे निराकिञ्चा० । पूईकम्मं न सेवेज्जा० । पण्णामयं चैव तत्रोमयं च० । पंडिए वीरियं लद्धुं० ।
ब
बुझेज्ज तिउट्टेज्जा ० ।
बहुजणनमणम्मि संबुडे ० ।
बहवे पाणा पुढो सिया० । बहुगुणप्पगप्पाई ।
बहवे गिहाई अवहट्टु० |
बालस्स मंदयं वितियं० ।
बाहुं पकत्तंति समूलतो से० ।
१२४
१२५
१२६
१४५
१६२
१
३४
३४
५७
६५
६८
८१
Page #30
--------------------------------------------------------------------------
________________
सूत्र
पगडाजबाला बला भूमिमणुकर्मता०।८१-८३ | मिलक्खू अमिलक्खुस्स०
मणसा वयसा चेव.
१०४ मणसा जे पउस्संति०।
माहणा खत्तिया वेस्सा०। १०९ दीपिका- भंजति बालस्स बहेण पुट्ठीं। ८३ मायाहि पियाहि लुप्पती.
माया पिया ण्हुसा भाया०। ११० न्वितम् । भंजति गं पुखमरी सरोसं०। ८१ महता पळिगोवजाणिया० ।
मुसावायं बहिद्धं च०। १११ मारस्स जाता मुणि मुंजएज्जा० । १०२ मा पेह पुरा पणामए।
मुसं न यूया मुणि अत्चगामी० । १२२ ॥१४॥ भासमाणो न भासेजा. ११३ मा पच्छ असाधुतामवे०।
माहणे त्ति वा समणे त्ति वा० । १६३ भूयाई च समारम्भ। १२६ मायर पियरं पोस। भिक्खू मुयचे तह दिट्ठधम्मे० । १४६ मुहुत्ताणं मुहूत्तस्स। भूताभिसंकाइ दुगुंछमाणे०। १५४ मा एयमवमन्नंता ।
रायाणो रायऽमचा य०। भूएहिं न विरुज्झेजा. १५८ मणबंधणेहिं णेगेहिं ।
रागहोसाभिभूतप्पा०। भावणाजोगसुद्धप्पा० १५८ महीइ मझमि ठिते णगिदे। ८९ राओ वि उठ्ठिया संता०। २
मच्छा य कुम्मा य सिरीसिवा य० । ९९ । रुहिरे पुणो वच्चसमुस्सियंगे०। ७ माहणा समणा एगे०। १४-२१ | माइणो कट्ट मायायो। १.४ | उक्खेसु णाए जह सामळी बा०। ९१
॥१५॥
Jain Education in
For Privale & Personal Use Only
www.lainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
Jain Education Inte
लोगवायं निसामेज्जा० । हित्ता विद्याभितावेणं० ।
ये कामे ण परथेना० ।
व
वित्तं सोयरिया चैव० ।
बणे मूढे जहा जंतू ।
बुसिए य विगयगिद्धी ० ।
विरया वीर। समुट्ठिया० ।
वेयालियमग्गमागओ० ।
वित्तं पसवो य नाईओ० । विबद्धो नातिसंगेहिं० ।
वत्थगंधमलंकारं ।
२४
५५
११५
३
१५
२६
३०
३२
४३
५१
५२
वत्याणि य मे पडिलेहे हि० । बेतालिए नाम महाभितावे० । वेराई कुई बेरी० । वेणुगिद्धे णिचयं करेति० । वुज्झमाणाण पाणाणं० । fare गामधम्मेहि० । विसोहियं ते अणुकायंते ० । समयासट्ठि० ।
वर्णसि मूढस्स जहा अमूढा० ।
स
सयं विवाय पाणे० ।
संति पंच महन्भूया० ।
सप्प विउकस्स० ।
७०
८४
१०४
११८
१२७
१२९
१४१
१५१
१५१
२
३-७
१४
सयं सयं पसंसंता ।
संति मे तर आयाणा० ।
सयंभुणा कडे लोए ।
सरहिं परियाप६ि० ।
सुद्धे पावए आया० ।
एसए द्वा० ।
सिद्धा य ते अरोगा य० ।
सपरिगहा य सारंभा० ।
बुझ किं न बुझ० ।
समिते उ सदा साहू० ।
उणी जह पंसुगुंडिया० ।
सेहंसि य णं ममाइणो० ।
सम अनयरंमि संजमे० ।
१६
१७
२०
२१
२१
२२
२२
२४
२७
२७
३०
३१
३३
Page #32
--------------------------------------------------------------------------
________________
सयगडा
सूत्रं दीपिकान्वितम् ।
सीतोदगपडिदुगंछिणो० । संवुडकम्मस्स भिक्खुणो०। सोचा भगवाणुमासणं। स नच्चा अहिट्ठए । सखे सयकम्मकप्पिया। सूरं मन्नति अप्पाणं० । सदा दत्तेसणा दुक्खं० । संतत्ता केसलोएणं । संबद्धसमकप्पा हु। समाहि अणुजुत्तीहिं। संखाय पेसलं धम्म०। सुमेणं तं परकम्म। सयणासणेहिं जोग्गेहि०।
॥१५॥
| सीहं जहा व कुणिमेहि० । समण पि दट्ठदासीणं । सुद्धं रवइ परिसाए। सयं दुक्कडं च न वदति। सुतमेयमेवमेगेसिं०। संलोकणिजमणगार।
सुफणिं च सागपागाए। ४८ संडासगं च फणिहं च०।
सुविसुद्धलेसे मेहावी।
संतच्छणं नाम महाहिता ।। ५७- से सुबह नगरवहे व सहे०।
६२ | सदा कसिणं पुण धम्मठाणं०। ६३ । समजिणित्ता कलुसं अणज्जा०
cococococc0m
समूसियं नाम विधूमठाणं०। ८२ समूसिया तत्थ विसूणियंगा०। ८२ सदा जलं नाम निहं महंत०। ८२ सदा कसिणं पुण धम्मठाणं.। ८३ संवाहिया दुक्कडिणो थणंति०। ८४ सयाजला नाम नदीभिदुग्गा०। ८४ से सव्वदंसी अभिभूय नाणी०। ८७ से भूतिपन्ने अणिए अचारी०। ८८ से पन्नया अक्खयसागरे वा०। ८८
से वीरिएणं पडिपुन्नवीरिए। ७७ | सयं सहस्साण य जोयणाणं०। ८९ ७८ से पव्वए सहमहप्पगासे । ८९ ८० 'मुदसणस्सेव जसो गिरिस्स०। ९०
Jain Education inte
For Privale & Personal use only
Page #33
--------------------------------------------------------------------------
________________
Jain Education Intern
९७
१०२
१०४
से वारिया इत्थि सराइमचं० । ९३ सोचा य धम्मं अरिहंतभासिय० । ९३ संबुझह जंतबो ! माणुसतं० । सवाई संगाई अइच धीरे० । सत्थमेगे उ सिक्खति० । संपराइयं नियच्छंति ० । सहसंमईए णञ्चा० । सारे इत्थपादे य० । संपसारी कयकिरिए० । सुस्सूसमाणो उवासेज्जा० । सुक्खातधम्मे वितिगिन्छ
१०४
१०६
१०६
११२
११५
तिष्णे० । ११७ सन्विदिवाभिनिवुडे पयासु० । ११७
सब्वं जगं तू समयाणुपेही ० । सीइं जहा खुमिगा चरंता० । संबुज्झमाणे उ णरे मतीमं० । सुद्धे सिया जाए न दूसएज्जा० । साहिं अणुजुत्ती हिं० ।
११८
१२२ १२२
१२२
१२५
१२५
१२९
संघ साहुधम्मं च० ।
१३०
संबुडे से महाप० ।
१३०
सचं असचं इति चिंतयंता | १३२ सम्मिस भावं सगिरा गड़ीए० | १३२ संवरं सुविणं लक्खणं च० । १३५ सद्देसु रूवे असज्जमाणे० ।
१४०
संवुडे से महापन्ने० ।
सुद्धं मग्गं विराहित्ता० ।
से पेसले हुमे पुरिसजाए० । १४३ सयं समिक्षा अदुवा वि सोबा० | १४७ सहाणि सोचा अदु भेरवाणि० । १५० संखाए घम्मं च वियागरंति० । १५३ संकेज्ज याऽसंकितभाव भिक्खू० । १५५ समालवेज्जा पडिपुण्णभासी० ।
१५५
से सुद्धसुने उहाणवं च० ।
१५६
से हु चक्खू मणुस्माणं० ।
१६०
ह हत्थऽस्सर जाणेहिं० । हण छिंदह मिंदह णं दंडेह० । हत्थे हि पादेहि य बंधिऊणं० । इत्थी एरावणमाडु णाए० ।
५२
७४
८०
९१
Page #34
--------------------------------------------------------------------------
________________
सूचगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ १६ ॥
हरियाणि भूताणि विलंब गाणि० । ९६ हुएण जे सिद्धिमुदाहरति० ।
९९
डोळावायं सहीवायं ० । हम्ममाणो न कुप्पेज्जा ० ।
"
परिशिष्ट नं. २
दीपिकागत सुभाषित गद्य-पद्यसंग्रहः ।
99
" जीवो छक्कायपरूवणा य तेसिं बहेण बंधोति । " एस खलु गंधे, एस खलु मोहे, एस खलु मारे, एस खलु निरए, इत्थं गढिए लोए। "
१
" इयं नाणं कियाहीणं, हया अन्नाणिणो किया ।
पत्रांक
१
"
पातो पंगुलो दडो, घावमाणो य अंधओ ॥ १ ॥
संजोगसिद्धी फलं बयंति "
११४
११५
१
१
हणतं नाणुजाणेज्जा ० ।
१२६
हा पिणो संघति पावघम्मे० । १५४
"बंधस्स मिच्छु अविरइ-कसायजोगत्ति हेयवो चउरो। " "अह तेसिं विणासे उ, विणासो होइ देहिणं । " " एक एव हि भूतात्मा, देहे देहे व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जल चन्द्रवत् ॥ १ ॥ ” ४-५ "अच्छिनीमीळणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं ।
नरए नेरइयाणं, अहोनिसि पश्चमाणाणं ॥ १ ॥ "
" तर्हि देवा बंतरिया, वरवरुणीगीय वाइयरवेणं ।
२
8
8
॥ १६ ॥
Page #35
--------------------------------------------------------------------------
________________
८
८
१
निचं सुहिया पमुइया, गयंपि कालं न याति ॥२॥" ५/" नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । " देवाणं देवलोए, जे सुक्खं तं नरो सुभणिओवि । । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥ १॥"
न भणइ वाससरण वि, जस्स वि जीहासयं हुज्जा ॥३॥” ५ | " अच्छेद्योऽयमभेद्योऽय-मविकारी स उच्यते । " तिरिया कसंकुसारा, निवायवहबंधमारणसयाई।
नित्यः सततगः स्थाणु-रचलोऽयं सनातनः ॥ २॥" नेव इहं पावंता, परत्थ जइ नीमिया हुंता ॥४॥" ५ | " तपांसि यातनाश्चित्राः, संयमो भोगवश्वना । " केचिल्लक्षम्भरयः, कोटिम्भरयश्च केऽपि केऽपि नराः।
अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यते ॥ १॥" केऽपि च नात्मम्भरया, फलमेतत्सुकृतदुष्कृतयोः ॥५॥" ५" प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, "कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता।
सोऽवश्यं भवति नृणां शुभोऽशुभो वा । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥” ६ भूतानां महति कृतेऽपि हि प्रयत्ने, | " अकर्ता निर्गुणो भोक्ता, आत्मा साक्ष्यस्य दर्शने । । नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥"
प्रकृतेर्विरहो मोक्षः, तन्नाशे स स्वरूपतः॥१॥" "न देवमिति सचित्य, त्यजेदुद्यममात्मनः । " महारंभयाए महापरिग्गयाए कुणिमाहारेणं,
| अनुद्यमेन फस्तैलं, तिलेभ्यः प्राप्तुमर्हति ॥ १॥" पंचिवियवहेणं जीवा नेरइयत्ताए कम्मं पकरिति ।" " उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ।"
१२
Jain Education in
For Privale & Personal use only
w.jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
सूर्यगढाङ्ग
सूत्रं
दीपिकान्वितम् ।
1168 11
Jain Education In
" कालो सहाब नियई, पुढकथं पुरिसकारणे पंच
99
१७
समवाये सम्मतं, एगंते होइ मिच्छतं ॥ १ ॥ " " प्रोणी प्राणिज्ञानं, घातचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा ॥ १ ॥ "अवि कम्माई आहे, बंधइ पकरेइ चिणइ उवचिणइ । कम्म भोई साहू, जं भणियं भगवईए फुडं ॥ १ ॥ " " आमही बत निनीषति, युक्तिं तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥ " २३ " परिग्रहारम्भमना-स्तारयेयुः कथं परान् ।
१९
स्वयं दरिद्रो न परमीश्वरी कर्त्तुमीश्वरः ॥ १ ॥ " " किं ताए पढियाए ?, पयकोडीए पलालभूयाए । जत्थित्तियं न नायं परस्स पीडा न कायवा ॥ १ ॥ " "जं अज्जियं चरितं, देसूणाए य पुण्वकोडीए ।
१२
२४
२६
तं पि कसाइयमितो, हारए नरो मुद्दतेण ॥ १ ॥ " " जं अज्जियं समीखल्लएहिं तवनियमबंभ मई एहि ।
माहुतयं कलहंता, छडेअह सागपत्तेर्हि ॥ २ ॥ "पुप्फफलाणं च रसं, सुराए मंसम्म महिलियाणं च । जाणता जे विरया, ते दुक्करकारए वंदे ॥ १ ॥ " हा मातम्रियत इति, त्राता नैवास्ति साम्प्रतं कश्चित् । किं वा शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य ॥ १ ॥ " ४२ " रिद्धी सहावतरला, रोगजराभंगुरं इयं सरीरं ।
दोपि गमणसीलाणं, किञ्चिरं होज्ज संबंधो ? ॥ १ ॥ " ४४ " मातापितृसहस्राणि पुत्रदारशतानि च ।
प्रतिजन्मनि वर्त्तन्ते, कस्य माता पिताऽपि वा १ ||२||" ४४ " स्वाध्याय ध्यान कृच्छ्राणि, भिक्षाभ्रमण एव च । प्रायः पौरुषहीनानां, जीवनोपाय कौशलम् ॥ १ ॥ "
३७
३७
४०
४६
॥ १७ ॥
Page #37
--------------------------------------------------------------------------
________________
" युद्धस्य हि गतिर्दैवी, कस्तत्र जयनिश्चय ।" ५३ | बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुमति ॥ १॥” ६५ ।। " गृही दानेन शुद्धयति"
५६ | "जइ विन से वयभंगो, तहवि कुसंगाओ होइ अववाओ। " पुराणं ( शास्त्रं ) मानवो धर्मः, साङ्गो वेदैश्चिकित्सितम्। | दोसनिहालणनि उणो, सब्यो पायं जणो जेण ॥२॥” ६५
आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥१॥" ५६ | " मुण्डं शिरोवदनमेतदनिष्टगन्ध, " अकोसहणणमारण-धम्मभंसाण बालसुलभाणं।
भिक्षाटनेन भरणं च हतोदरस्य । ___ लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि ॥ १॥" ५७ गात्रं मलेन मलिनं गतसर्वशोभ,
"सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच्च समुद्विजन्ति। । चित्रं तथापि मनसो मदनेऽस्ति वांछा ॥१॥” ६५ | तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि ।१५९ | " न य लोणं लोणिज्जइ, ण य तुप्पिज्जइ घयं व तिल्लं वा । " कीरति जाइजुब्वण-मएण अवियारिऊण कजाई।
किह सक्को ? बंचेड, अत्ता अणुहूयऽकल्लाणं ॥ १॥" ६६ वयपरिणामे सरियाई, ताई हियए खुडुकंति ॥ १ ॥"६० | " अच्छिनिमेलणमित्तं पि, नत्थि सुहं दुक्खमेव अणुबद्धं । " हतं मुष्टिभिराकाशं, तुषाणां खण्डनं कृतम् ।
| नरए नेरईयाण, अहोनिसं पञ्चमाणाणं ॥ १॥" यन्मया प्राप्य मानुष्यं, सदर्थे नादरः कृतः ॥२॥" ६० " मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । " मात्रा स्वना दुहित्रा वा, न विविक्कासनो भवेत् । ___ एकाकी तेन दोऽहं, गतास्ते फछभोगिनः ॥ २ ॥”
Jain Education Interational
For Privale & Personal use only
Page #38
--------------------------------------------------------------------------
________________
रखगडाङ्ग "दिति कसाया भवमणतं ।"
८५ | “ विसप्पे सम्बो धारे, बहुपाणविणासणे। पत्रं न N" दीयते म्रियमाणस्य, कोटिं जीवितमेव वा।
| नत्थि जोइसमे सत्ये, तम्हा जोइं न दीवए ॥३॥" ९६ दीपिका
धनकोटि न गृहीयात , सों जीवितुमिच्छति ॥ १॥" ९२ | " जायतेयं न इच्छंति, पावगं जलइत्तए । ग्वितम्। "रुक्खा गुच्छा गुम्मा, लया य वल्ली य पव्वगा चेव । | तिक्खमन्नयरं सत्यं, सबको वि दुरासयं ॥१॥"
तणवलयहरियओसहि-जलाहकुहणा य बोधव्वा ॥१॥” ९४ | " पाईणं पडिणं वा वि, उड्डे अणुदिनामवि । " वहबंधअब्भक्खाणा-दाणपरक्षणविलोयणाईणं।
अहे दाहिणओ वा वि, दहे उत्तरओ वि य ॥२॥" ९६ सव्वजहन्नो उदओ, दसगुणिओ इक्कसि कयाणं ॥१॥" ९५ | " भूयाणं एसमाधाओ, हव्ववाहो न संसओ। " तिव्वयरे य पओसे, सयगुणिओ सयसहस्सकोडिगुणो। । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३ ॥"
कोडाकोडिगुणो वा, हुज विवागो बहुतरो वा ॥२॥" ९५ | " तम्हा एवं वियाणित्ता, दोसं दुग्गइववणं । " तहेव भत्तपाणेसु, पयणे पयावणेसु य।
___ अगणिकायसमारंभ, जावजीवाइ वजए ॥ ४ ॥" ९ पाणभूयदयट्ठाए, तम्हा भिक्खू न पए न पयावए ॥१॥" ९६ | " सो एसो जस्स गुणा, वियरंतिऽणिवारिया दसदिसासु। " जलनिस्सिया जीवा, पुढवीकट्ठनिस्सिया ।
___ इहरा कहासु सुव्वसि, पञ्चक्खं अज दिट्ठोसि ॥१॥" १०२ हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावर ॥२॥" ९६ |" अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह तत् ।
॥१८॥
Jain Education in
For Privale & Personal use only
Page #39
--------------------------------------------------------------------------
________________
39
देवासुरमनुष्याणा - मृद्धयश्च सुखानि च ॥ १ ॥
66
धर्म एको हि शाश्वतः । "
१०५ १०५
" कषाया यस्य नो छिन्ना, यस्य नात्मवशं मनः ।
इन्द्रियाणि न गुप्तानि प्रव्रज्या तस्य जीवनम् ॥ १ ॥ " १०८
" कंसेसु कंसपाए, कुंडमोसु वा पुणो ।
भुंजतो असणपाणाई, आयारा परिभस्सा || १ || ” " गंभीरविजया एए, [ पाणा दुप्पडिलेहगा । Xxx ] गोयरग्गपविट्टो उ, न निसीएज कत्थई ।
"
कहूं च न पबंधेज्जा, चिट्टित्ता ण व संजए ॥ १ ॥ " ११३
११३
११३
" तिमन्नयरागस्स, निसेज्जा जस्स कपई ।
११४
जराए अभिभूयस्स, वाहियस्स तबसिणो ॥ १ ॥ " " जीवेण भंते ! इसमाणे वा उस्सुयमाणे वा कइ कम्म पगडीओ बंधइ ?, गोयमा ! सत्तविहबंध वा अट्ठविहबंध वा " ११५
" जेण परो दूमिज्जह, अवराहो होइ जेण भणिएण |
अप्पा पडइ किलेसे, तं न हु जंपति गीयत्था ॥१॥ " ११९ " एगो मे सासओ अप्पा, नाणदंसणसंजुओ ।
सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥१॥ ११९ " अकर्त्ता निर्गुणो भोक्ता, आत्मा कापिलदर्शने । " १२१ "क्रियैव फलदा पुंसां, न ज्ञानं फलदं स्मृतम् ।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥ १२१ " अजरामरवद्वालः, क्लिश्यते धनकाम्यया ।
शाश्वतं जीवितं चैव मन्यमानो धनानि च ॥ १ ॥ " १२१ " सामन्नमणुचरंतरस, कसाया जस्स उक्कडा हुंति ।
मन्नामि उच्छुकंव, निष्फलं तस्स चारिचं ॥ | १ || ” १३० "पढमं नाणं तओ दया, एवं चिट्ठइ सब्बसंजए ।
अन्नाणी किं काही ?, किं वा नाही ? छेयपावगं ॥ १ ॥” १३६
Page #40
--------------------------------------------------------------------------
________________
- అకాగా అలా
सूयगडाङ्ग
सूत्र
दीपिकान्वितम्।
॥१९॥
-
नाणस्स होइ भागी, थिरयरओ दसणे चरिते य।
" दग्धे बीजे यथाऽत्यन्तं, [प्रादुर्भवति नाङ्करः । धन्ना आवकहाई, गुरुकुलवासं न मुंचंति ।। १॥” १३९ कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १॥" १६१ " पावं काऊण पुणो, अप्पाणं सुद्धमेव वाहरइ।
सामान्य शुद्धिपत्रकम् ।
१४२ दुगुणं करेइ पावं, बीयं बालस्स मंदत्तं ॥ १॥”
पत्र पृष्ठ " ब्राह्मणं डोडमिति यात्" तथा " वणिज किराट"मिति १४२
पंक्ति अशुद्ध
४ “ज्ञानक्रियाभ्यां मोक्षः" ।
२ १ मेगेत्ति मेगेति
णच्चाणं " अन्यैः स्वेच्छारचिता-नर्थविशेषान् काश्रमेण विज्ञाय।।
णचा गं ___ कृत्स्नं वाङ्गमयमित इति, खादत्यङ्गानि दर्पण ॥१॥"१४५
आकोस अक्कोस " एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् ।
९५ २ ११
णाईणं ___ जायते म्रियते चैक, एको याति भवान्तरम् ॥ १ ॥” १४६ |
'नादीनि 'नादीनां " नहि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानम् ।
लवण विहूणा लवणविहूणा NI प्रकटितपाश्चाद्भाग, पश्यत नृत्यं मयूरस्य ॥१॥" १५०
सिखंति सिक्खंति "सो अत्थो बत्तव्यो, जो भन्नइ अक्खरेहिं थोवेहिं । १११ १ ७ लसिणाणं हं सिणाणं ___ जो पुण बहुअक्खरेहिं सो होइ निस्सारो ॥ १ ॥” १५५ | ११५ १ ४ उस्सूयमाणे उस्सुयमाणे
ఎం అంతగా
*णाइणि
१९N
Jain Education
For Private & Personal use only
so
Page #41
--------------------------------------------------------------------------
________________
Jain Education Interational
For Private & Personal use only
Page #42
--------------------------------------------------------------------------
________________
एबगडा
दीपिकान्वितम् ।
॥२०॥
इति श्रीपाठकप्रवरश्रीमत्साधुरङ्गगणिवरविहितया दीपिकया समलंक्रतः
श्रीसूयगडांगसूत्र-प्रथमश्रुतस्कन्धः।
N
॥२०॥
Jain Education Interational
For Private & Personal use only
Page #43
--------------------------------------------------------------------------
________________
Jain Education In
श्रेष्ठि देवचंद्रलालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्क १०९ ॥ ॐ ह्रीं अहं नमः ॥
वे भूषण महोपाध्याय श्रीमत्साधुरङ्गगणिवर्यगुम्फितया दीपिकया समलङ्कृतं ।
परमसुविहितश्री मत्खरतरगच्छविभू
सूयगडाङ्गसूत्रम् ।
->*6504
नमः श्रीवर्द्धमानाय, स्वामिने परमात्मने । यदीयदर्शनादेव, परानन्दो विजृम्भते ॥ १ ॥ नानालब्धिप्रधानाय निधानाय महौजसाम् । अज्ञानध्वान्तविध्वंस-दक्षाय श्रुतवेधसे ॥ २ ॥ श्रीवीरस्वामिनः शिष्य - राजाय गुणधारिणे । संयमश्रीपवित्राय, गौतमस्वामिने नमः || ३ || युग्मम् || सज्ज्ञानसुधया हार्द, चक्षुर्यैर्विमलीकृतम् । भवन्तु गुरवस्ते तु सुप्रसन्नदृशो मयि ॥ ४ ॥ श्रीसाघुरङ्गोपाध्यायै- द्वितीयाङ्गस्य दीपिका । संक्षेपरुचिजीवानां हिताय सुखबोधिनी ॥ ५ ॥ [ विरच्यत इति शेषः ] जिनप्रवचनं नौमि, श्रीमदर्हत्प्रकाशितम् । यानपात्रायितं येन, जन्तूनां भवसागरे ।। ६ ।।
वैतान् परमाभीष्टान् स्तुत्वा च श्रुतदेवताम् । सम्यक्त्वदीपिकां कुर्वे, द्वितीयाङ्गस्य दीपिकाम् ॥ ७ ॥
Page #44
--------------------------------------------------------------------------
________________
सूयगडाझ
सूत्र
१ समयाध्ययने संबन्धनिरूपणम्।
दीपिकान्वितम् ।
॥१॥
तथाहि
बुज्झेज तिउद्वेजा, बंधणं परिजाणिया। किमाह ? बंधणं वीरे, किंवा जाणं तिउद्दई ? ॥१॥ व्याख्या-मूत्रमिदं सूत्रकृताङ्गस्यादौ वर्तते, अस्य श्रीमदाचाराङ्गेन महायं सम्बन्धः, श्रीआचाराने चैतत्प्ररूपितं"जीवो छक्कायपरूवणा य, तेसिं वहेण बंधो "त्ति । जीवषट्कायानां च वधेऽष्टकर्मणां बन्धः स्यात् “ एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए, इच्चत्थं गढिए लोए" इति वचनात् । यदि षण्णां जीवनिकायानां वधेऽष्ट कर्मणां बन्ध इत्येतत्सर्व बुद्ध्येत, यदि वा केषाश्चिद्वादिना ज्ञानादेव मुक्तिः, अपरेषां तु क्रियया मुक्तिः, जैनानां तूभाभ्यां निःश्रेयसाधिगमः, तत्रापि ज्ञानपूर्विकैव क्रिया फलवती, नहि केवलेन ज्ञानेन मुक्तिः केवलया क्रियया वा मुक्तिः। यता-" हेयं नाणं कियाहीणं, हया अन्नाणिणो किया। पासंतो पंगुलो दड्डो, धावमाणो य अंधओ॥१॥" तर्हि कथं मुक्तिः स्यादस्योचरं-" संजोगसिद्धीइ फलं वयंती" त्यादिवचनप्रामाण्यादुभाम्यांज्ञानक्रियाभ्यामेव मुक्तिः, इत्यादि बुद्ध्येत अनेन ज्ञानमुक्तं, त्रोटयेदित्यनेन च क्रियोक्ता, तत्रायमर्थो--'बुद्ध्येत' अवगच्छे. द्वोधं विदध्यात् । किं बुद्ध्येत ? 'बंधणं' बन्धनं ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः, मिथ्या
१ एष खलु ग्रन्थ एष खलु मोह, एष खलु मार एष खलु निरय, अत्रार्थे गृद्धो लोकः । २ हतं ज्ञानं क्रियाहीनं, हता | अज्ञानिनः क्रिया । पश्यन् पङ्गुलो दग्धो, धावमानश्चान्धकः ॥ १ ॥ ३ संयोगसिद्ध्या फलं वदन्ति ।
।॥१॥
Jain Education
Tww.jainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
स्वादयो हि चत्वारो ' हेतवः ' कर्मबन्धकारणानि । “ बंर्धस्स मिच्छअविरह कसायजोगत्ति हेयवो चउरो " इति वचनात् परिग्रहारम्भादयो वा । न च बोधमात्रादभीष्टार्थसिद्धिः, अतः क्रियां दर्शयति-' परिजाणिया ' बन्धनं परिज्ञाय विशिष्टया क्रियया संयमानुष्ठानरूपया त्रोटये'दपनयेत् - आत्मप्रदेशेभ्यः कर्म पृथक्कुर्यात् । एवमुक्ते जम्बूस्वाम्यादिको विनेयो बन्धादिस्वरूपं पृष्टवान् -' किमाह ? बंधणं वीरे ' श्रीवीरो भगवान् किं बन्धनमुक्तवान् १ येन ज्ञातेन बन्धनं त्रोटयति, किमुक्तं भवति ? षट्कायवधे बन्धं विज्ञाय बन्धनं- अष्टकर्मलक्षणं परिज्ञाय त्रोटयेत् । एवं श्रीसुधर्मस्वामिनाऽभिहिते श्री जम्बू प्रोवाच- किमाह बन्धनं वीरः १ यदवगच्छतस्तद्बन्धनं त्रोटयतीति गाथार्थः ॥ १ ॥ बन्धनप्रश्ननिर्वचनायाहचित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खाण मुच्चई ॥ २ ॥
व्याख्या -अस्मिञ्जगति ज्ञानावरणीयादिकर्मबन्धनं ज्ञेयं, कर्मबन्धकारणं च आरम्भपरिग्रहावेव तत्र पूर्व परिग्रहस्वरूपं दर्शयति-' चित्तमंतमचित्तं वा' +सचित्तमचित्तं वा 'कृशमपि ' स्तोकमपि परिग्रहं परिगृह्य अन्नं वा अणुजाणाइ' करणकारणानुमतिप्रकारैः परिग्रहं ' परिगृह्य' स्वीकृत्य, एवं दुःखयतीति दुःखं अष्टप्रकारं कर्म तत्फलं वा असातोदयादिरूपं, तस्मान्न मुच्यते । किमुक्तं भवति ? सचित्ताचित्तरूपं वा परिग्रहं परिगृह्य अन्यान्या ग्राहयित्वा गृहतो वाऽन्याननुज्ञाय दुःखात् अष्टप्रकार कर्मरूपात्तत्फलभूताद सातोदयादिरूपाद्वा न मुच्यत इति गाथार्थः ॥ २ ॥
अथ यत्र परिग्रहस्तत्रारम्भः यत्रारम्भस्तत्र प्राणातिपात एव एतदेव दर्शयति
१ बन्धस्य मिध्यात्वाविरतिकषाययोगा इति हेतवश्चत्वारः । + द्विपदचतुष्पदादि । X कनकरत्नादि ।
Page #46
--------------------------------------------------------------------------
________________
सूयगडाङ्ग सूत्र
दीपिकान्वितम् ।
॥ २ ॥
सयं तिवाय पाणे, अदुवाऽन्नेहिं घायए । हणंतं वाऽणुजाणाइ, वेरं वडइ अप्पणो ॥ ३ ॥
व्याख्या—स परिग्रहवान सन्तुष्टः सन् भूयस्तदर्जन परः समर्जितोपद्रवकारिणि च द्वेषमुपगतः प्राणिनः प्राणानतिपातयति पुनः स परिग्रहाग्रही लोभाभिभूतः सन् स्वयं व्यापादयति अप[रैरपि ]रानपि (१) घातयति, त[न] तश्चान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिर्जीवोपमर्दनेन जन्मान्तरशतान्यात्मनो वैरं वर्द्धयति, ततश्च दुःखपरम्परारूपबन्धनान मुच्यते । किमुक्तं भवति ? परिग्रहारम्भनिरतो जन्तुर्लोभाभिभूतः सन् स्वयं प्राणिनः अतिपातयति, अपरैर्घातयति नतोऽन्यान् समनुजानीते, ततश्च जन्मान्तरशतान्यनुबन्धि केवलं वैरमेव वर्द्धयति, उपलक्षणार्थत्वान्मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति गाथार्थः ॥ ३ ॥ पुनर्बन्धमेवाश्रित्याह
जसि कुले समुत्पन्ने, जेहिं वा संवसे नरे । ममाई लुप्पई बाले, अन्नमन्नोई मुच्छिते ॥ ४ ॥
व्याख्या – यस्मिन्कुले राष्ट्रकूटादौ समुत्पन्नः, यैर्वा समं वसति पांशुक्रीडादिकं करोति, एवंविधो 'नशे' मनुष्यः पितृमातृभ्रातृभगिनी भार्यापुत्रादिषु 'ममत्ववान् ' ममतां कुर्वन् स्वपरिवारे स्निह्यन् बालोऽज्ञो लुप्यते, ममत्वजनितेन कर्मणा ' लुप्यते ' विलुप्यते, कुत्र ? संसारे-नारकतिर्यग्मनुष्यामरलक्षणे 'बाध्यते ' पीडयते । इदमुक्तं भवति - 'बालो 'ऽज्ञो 'नरो ' मनुष्यः स्वपरिवारममतोऽद्धान्तचेताः सँश्चातुर्गतिके संसारे सदसद्विवेकशून्यः सन् परिभ्रमति, ततश्च तिर्यग्नरकादिषु असातवेदनया पीडयत इति गाथार्थः ॥ ४ ॥ किं वा जानन् बन्धनं त्रोटयतीत्यस्योत्तरमाह -
Jain Education ional
१ समया
ध्ययने
बन्धननि
रूपणम् ।
Page #47
--------------------------------------------------------------------------
________________
वित्तं सोयरिया चैव, सबमेयं न ताणए । संखाय जीविडं चेव, कम्मुणा उ तिउ ॥ ५ ॥
व्याख्या-— वित्तं ' सचित्तमचित्तं वा 'सोदर्याः' आतृभगिन्यादयः संसारान्तर्गतस्यासुमतो दुस्सहा- अतिकटुकाः शारीरमानसा वेदनाः समनुभवतो न ' त्राणाय ' रक्षणाय भवन्ति इति 'सङ्ख्याय ' ज्ञात्वा जीवितं च मितं प्राणिनां ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च सचित्ताचित्तपरिग्रहं प्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय कर्मणः सकाशात्रुट्यति - अपगच्छति - कर्मणः पृथग् भवति, यदि वा 'कर्मणा ' क्रियया संयमानुष्ठानरूपया बन्धनात्रुय्यति । इदमुक्तं भवति जीवस्य संसारसागरान्तभ्रमतो दुस्सहा वेदनाः समनुभवतो वित्तं सोदर्याश्व त्राणाय न भवन्ति इति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च सर्व धनस्वजनादिसम्बन्धं प्रत्याख्याय कर्मणः पृथग्भवतीति गाथार्थः ॥ ५ ॥ स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनायाह
एए गंथे विउक्कम, एगे समणमाहणा । अयाणंता विउस्सिता, सत्ता कामेहि माणवा ॥ ६ ॥
व्याख्या - एतान् ग्रन्थान् अर्हदुक्तान् 'व्युत्क्रम्य' परित्यज्य 'एके' केचन, न सर्वे, श्रमणाः - शाक्यादयो 'ब्राह्मणा : ' बृह[बाई]स्पत्यमतानुसारिणः अजानानाः 'विविधं' अनेकप्रकारं 'उत्' प्राबल्येन 'सिताः ' बद्धा: - स्वसमयेष्वभिनिविष्टा:स्वमतकदाग्रहग्रस्ताः, एवंविधा मानवाः स्वस्वदर्शननानुरागिण इच्छामदनादिके कामे आसक्तास्सन्तः प्रवर्त्तन्ते । इदमुक्तं भवति - अर्हदुक्तान् ग्रन्थान् दयारसमयान् परित्यज्य स्वमतिविकल्पितग्रन्थेषु आसक्ता एके श्रमण ब्राह्मणाः परवादिनः
Page #48
--------------------------------------------------------------------------
________________
सयगडाङ्ग
सूत्रं
समयाध्ययने परसमयेषु चार्वाकः।
दीपिकान्वितम् ।।
परमार्थमजानन्तः केवलं खकदाग्रहग्रस्ताः स्वस्वमतानुरागिणो मानवाः कामे इच्छामदनाख्ये प्रवर्तन्त इति गाथार्थः ॥६॥
अथ ग्रन्थकारपूर्व चार्वाकमतं दर्शयन्नाहसंति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आऊ तेऊ य, वाऊ आगासपंचमा ॥ ७॥ ___ व्याख्या-चाकाः एवं प्रतिपादयन्ति- सन्ति' विद्यन्ते ' इह ' जगति पञ्च महाभूतानि, सर्वलोकव्यापित्वात् , इह लोके एकेषां-भृतवादिना आख्यातानि' प्रतिपादितानि तत्तत्तीर्थकता तैर्वा भूतवादिभिश्चार्वाकः 'आख्यातानि' स्वयमङ्गीकृत्यान्येषां प्रतिपादितानि । कानि तानि ? 'पुढवी' इत्यादि, पृथिवी-काठिन्यरूपा, आपो-द्रवलक्षणा, तेजउष्णरूपं, वायुश्चलनलक्षणः, आकाशं-शुपिरलक्षणं, तच्च पञ्चमं, एतानि पञ्च महाभूतानि-न कैश्चिदप्यपह्वोतुं शक्यानि, एतावता चार्वाका सर्वलोकव्यापित्वात् पञ्च महाभूतानि प्रतिपादयन्ति इति गाथार्थः ॥७॥
अथ पुनश्चार्वाकः स्वमतस्वरूपं दर्शयतिएए पंच महन्भूया, तेब्भो एगोत्ति आहिया। अह तेसि विणासे उ, विणासो होइ देहिणो ॥ ८॥ ___ व्याख्या-एतान्यनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि, यानि, तेभ्य:-कायाकारपरिणतेभ्यः 'एकः' कश्चिचिपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चिदात्माऽस्ति, यथाऽपरे वादिनः प्ररूपयन्ति, यथा-देहाद् व्यतिरिक्तः पृथगात्माख्या पदार्थोऽस्तीति, न तथा परलोकयायी सुखदुःखादिभोक्ता जीवाख्यः पदार्थोऽस्तीति
॥
३
॥
Jain Education in
For Privale & Personal use only
Page #49
--------------------------------------------------------------------------
________________
चार्वाकाः प्रतिपादयन्ति । अथ परवादी जीवाख्यपदार्थप्रतिपादनपरस्तत्स्थापनाय प्रोवाच-भो चार्वाक ! यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते तर्हि कस्मिन्नपि मृते ' असौ मृत' इति व्यपदेशः कुतो भवति ? इत्युक्ते | चार्वाकः प्राह-'अह तेसिं विणासे उ, विणासो होइ देहिणो' तेषां पञ्चमहाभूतानां कायाकारपरिणतानां विनाशे
सति देहिनो देवदत्ताख्यस्य विनाशो भवति, ततो 'मृत' इति व्यपदेशः स्यान्न परं पञ्चभूतेभ्यः पृथग्भूतः कश्चिदास्माख्यः पदार्थोऽस्तीति भावः, परं ये एवं प्रतिपादयन्ति परलोकयायी सुखदुःखादिभोक्ता जीवाख्यः पदार्थोऽस्ति तन्मु. ग्धरञ्जनमेवेति गाथार्थः ॥ ८॥
एतावता पश्चभूतवादिना स्वपक्षे प्ररूपिते आत्माद्वैतवादी स्वपक्षमाविष्करोतिजहा य पुढवीथूभे, एगे नाणा य दीसइ । एवं भो ! कसिणे लोए, विन्नू नाणा य दीसइ ॥९॥
व्याख्या-पृथिव्येव स्तूपा-पृथिवीसङ्घाताख्योऽवयवी, स चैक एवास्ति, परं नानारूप:-सरित्समुद्रपर्वतनगरपुरसनिवेशाद्याधारतया विचित्रो दृश्यते, निम्नोन्नतमृदुकठिनरक्तपीतश्वेतादिभेदेन वा दृश्यते, न च पृथ्वीतत्त्वाव्यभिचरति, भेदेन विचित्रतया दृश्यमानोऽपि पृथिव्येव कथ्यते, एवं भो!" इति परामन्त्रणं, भो परवादिन् ! यथा पृथिवीपिण्डः सर्वत्र एक | एक, तथैवात्माऽपि नानाप्रकारो द्विपद-चतुष्पद-बहुपदादिरूपेण दृश्यते, परं भवन्मते यत्प्रतिशरीरं आत्मा वर्ण्यते तन्मुधा, यता-" एक एव हि भूतात्मा, देहे देहे व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जल चन्द्रवत् ॥१॥"॥९॥
इत्यात्माऽद्वेषवादः, अथ जैनः प्रत्युत्तरदानायाह
Jain Education Internet
For Privale & Personal use only
a
ainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्र दीपिकान्वितम् ।
१ समया
ध्ययने अद्वैतवादनिरसनम् ।
॥४॥
| एवमेगेत्ति जपंति, मंदा आरंभनिस्सिया। एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥ १०॥
व्याख्या-'एवं ' पूर्वोक्तन्यायेन 'एके' केचन परवादिनः आत्माऽद्वैतवादमाश्रित्य 'जल्पन्ति' प्रतिपादयन्ति । किम्भृतास्ते ? ' मन्दा' जडा:-सम्यक्परिज्ञानविकलाः, अत एव 'मन्दाः' युक्तिविकला आत्माद्वैतपक्षसमाश्रयणात् , तथाहि-योक एवात्मा स्यानात्मबहुत्वं ततो ये सवाः' प्राणिनः कृषिवलाः ' आरम्भे' प्राण्युपमर्दनकारिणि व्यापारे नि:श्रितास्ते स्वयमेवारम्भकृतं पापफलमनुभवन्ति, नान्ये, यद्यात्मा एक एव सर्वत्र तर्हि एकेन विहिते पापे तत्फलं सर्व एवानुभवन्ति, एकेन विहिते पुण्ये तच्छुभफलमपि सर्वेऽप्यनुभविष्यन्ति, न चैवं दृश्यते, स्वस्वकर्मफलभुजः सर्वेऽपि प्राणिनः, यद्येक एवात्मा सर्वगतः शरीरं शरीरं प्रति जलचन्द्रवत्प्रतिभासते तर्हि एके सुखिनः एके दुःखिनः एके सधनाः एके नि:स्वाः एके मूर्खाः एके प्राज्ञाः एके राजानः एके रङ्काः एके सुरूपाः एके कुरूपाः, एवं अन्धा काणाः कुब्जाः पङ्गवः, एके पटुशरीरा इत्यादि व्यवस्था व्यभिचरति, तस्माद्यत्किञ्चिदेतत् । यदिवा एकश्चौर्यादिकमसमञ्जसं करोति, स एव वधबन्धनच्छेदनभेदनादिकां विडम्बनां सहते, नापरे, यद्येक एवात्मा स्यात्तर्हि एकेन जन्तुना कृतेऽपराधे सर्वेऽपि सुरा मानवास्तिर्यश्चो नारकाच सर्वेऽपि सदशामेव दुःखरूपां विडम्बनामनुभवन्ति, न चैवं दृश्यते, यतो नारकाः सर्वदाऽपि दुःखरूपां विडम्बनामनुभवन्तो दृश्यन्ते " अच्छिनिमीलणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं, अहो.
१ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेवानुबद्धं । निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥ १॥
नएक रात दतत् । यदिवाई एकेन जन्तुनदृश्यते, यतो
॥४
॥
Jain Education
na
For Privale & Personal use only
Page #51
--------------------------------------------------------------------------
________________
निसिं पञ्चमाणाणं ॥१॥” इति वचनात् । देवाश्च सदाऽपि सुखिन एव, यतः "तहिं देवा वंतरिया, वरतरुणीगीयवाइयरवेणं । निचं सुहिया पमुइया, गयंपि कालं न याणंति ॥ २॥" एवं वैमानिका अपि सुखिन: " देवाणं देवलोए, जं सुक्खं तं नरो सुभणिओवि । न भणइ वाससएण वि, जस्स वि जीहासयं हुजा ॥३॥ तिर्यञ्चस्तु दु:खिन एव "तिरिया कसंकुसारा-निवायवहबंधमारणसयाइं। नेव इहं पाविता, परत्थ जह नीमिया हुंता ॥ ४ ॥" मनुष्यास्तु केपि सुखिनः केपि दुखिनः " केचिल्लक्षम्भरयः, कोटिम्भरयश्च केऽपि केपि नराः । केपि च नात्मम्भरयः, फलमेतत्सुकृतदुष्कृतयोः ॥५॥" एवं चातुर्गतिका अपि प्राणिनः सुखदुःखव्यवस्थया व्यवस्थिता विलोक्यन्ते, यतः "प्रत्यक्ष एव विश्वेऽस्मिन् , प्रपश्चः पुण्यपापयोः। यद्विभिन्नं जगत्सर्वे, सुखदुःखव्यवस्थया ॥१॥" एवं स्थिते ये केचन वादिनः " एक एव हि भूतात्मा, देहे देहे व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” इत्यादिप्ररूपयन्ति, तत्सर्व मिथ्या, किश्च-सवेगतत्वे आत्मनो बन्धमोक्षाद्यभावः, तथा प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति, तेनोन्मत्तप्रलपितमिव भवदुक्तं न सङ्गतिमङ्गतीति श्रुत्वा सर्वगतात्मवादी मौनमालम्ब्य स्थितः ॥१०॥ अथ तज्जीवतच्छरीरवादी प्राह
१ तत्र देवा व्यन्तरिका वरतरुणीगीतवादितरवेण । नित्यं सुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ २॥ २ देवानां देवलो के यत्सुखं तन्नरः सुभणितोऽपि । न भणति वर्षशतेनापि यस्यापि जिह्वाशतं भवेत् ।। २ ॥ ३ तियश्चः कषानुशारानिपातवधबन्धनमारणशतानि । नैवेह प्राप्नुयुः परत्र यदि नियमिता अभूवन् ॥ ४ ॥
Jain Education
a
l
Page #52
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
॥५॥
"
,
पत्तेयं कसिणे आया, जे बाला जे य पंडिया । संति पेच्चा ण तेसिंति, नत्थि सत्ताववाइया ॥११॥ व्याख्या- तज्ञ्जीवतच्छरीरवादी एवं ब्रूते ' पत्तेयं कसिणे आय ' त्ति, ' प्रत्येकं शरीरं प्रति प्रत्येकं आत्मानः 'कृत्स्नाः सर्वेऽपि, शरीरं प्रति पृथगेवात्मा इति भावः, न पुनः सर्वगत एक एवात्मा ' जे बाला जे य पंडिया ' ये ' बाला ' मूर्खा ये च ' पण्डिताः ' सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, यद्येक एवात्मा सर्वव्यापकः स्यात्तsurat बालः पण्डितश्वासौ. नायं लोके व्यवहारः परिस्फुटः स्यात्, दृश्यते चायं प्रसिद्धो व्यवहारः आबालगोपालादिषु अयं बालः अयं पण्डित इत्यादि, तर्हि ज्ञायते - शरीरं शरीरं प्रति पृथगेवात्मा, नहि सर्वजगद्व्यापी एक एवेति एवमात्मनो बहुत्वमाहतानामपीष्टमेव इत्याशंक्याह - जैनानां मते तन्मते च न कोऽपि भेदः स्यात्, परमयं विशेषः - आत्मनां बहुत्वमस्ति परं यावच्छरीरं तावदेवात्मा, शरीरविनाशे आत्मनोऽपि विनाशः, शरीराद्धिन्नो गत्यन्तरगामी आत्मा नास्त्येव, तदेव दर्शयति- ' संति पेचा ण तेसिं' ति, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कश्चिदात्मारव्यः पदार्थोंऽस्तीति भावः । किमित्येवमत आह-' नत्थि सत्तोववाइया' अस्ति शब्द एकवचनोऽप्यत्र बहुवचनान्तो द्रष्टव्यः, ततश्च न विद्यन्ते ' सच्चाः प्राणिनः उपपातेन निर्वृत्ताः औपपातिकाः भवाद्भवान्तरगामिनो न भवन्तीति तात्पर्यार्थः । अत्राह पर:- प्रागुपन्यस्तभूतवादिनोऽस्य च तञ्जीवतच्छरीरवादिनश्च मिथः को विशेषः १ इत्यत्रोच्यते-भूतवादिना स्वेवं प्ररूप्यते - भूतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, तञ्जीवतच्छरीरवादी त्वेवं प्ररूपयति- कायाकारपरिणतेभ्यो भूतेभ्यश्चेतनाख्य आत्मोत्पद्यते अभिव्यज्यते वा तेभ्यश्चाभिन्न इति । कायाकारपरिणतेभ्यो भूतेभ्य आत्मोत्पद्यते,
1
161
१ समया
ध्ययने
तजीवत
च्छरीर
वादः ।
॥५॥
Page #53
--------------------------------------------------------------------------
________________
Jain Education Inter
तेषु विनष्टेषु आत्माsपि विनश्यति, न परलोकयायी स्वकर्मफलभोक्ता आत्माख्यः पदार्थोऽस्तीति भावः ॥ ११ ॥ एवं चात्मनोऽभावे पुण्यपापयोरप्यभाव इति दर्शयितुमाह
नत्थि पुन्ने व पावे वा, नत्थि लोए इओ परे । सरीरस्स विणासेणं, विणासो होइ देहिणो ॥१२॥
व्याख्या - आत्मनोऽभावे पुण्यपापयोरप्यभावः तत्र पुण्यमभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापं तत आत्मनोऽभावे पुण्यपापयोरप्यभावः, धर्मिणोऽभावे धर्मस्याप्यभाव इति, आत्मनोऽभावेऽस्माल्लोकात्परोऽन्यो लोकस्तस्याप्यभाव एवेति । ततः किमुक्तं भवति ? आत्मनोऽभावे पुण्यपापयोरप्यभावस्ततश्च परलोकस्याप्यभाव एवेति तत्रं, पुण्यपापानुसारिणी शुभाशुभगतिः प्राणिनामुदयमायाति परलोके, तत एकस्यात्मनोऽभावे पुण्यपापपरलोकानां च अभाव एवेति । अत्रार्थे बहवो दृष्टान्ताः सन्ति, तथाहि - यथा जलबुदुदो जलातिरेकेण नापर: कश्विद्विद्यते, जलापगमे बुदबुदानामप्यपगमः, तथा भूतव्यतिरेकेण नापरः कश्चिद्विद्यते आत्मेति तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वमात्रमेव सर्वे, नान्तः कश्चित्सारोऽस्ति, एवं भूतसमुदायविचटने तावन्मात्रं विहाय नान्तः सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, पुनर्यथाssदर्शे स्वच्छत्वात्प्रतिविम्बितो बहिस्थोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न तथाssस्मेति । यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति एवमन्येऽपि गन्धर्वनगरादयः स्वस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्माऽपि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्ति
w.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
सूयगडाङ्ग सूत्रं दीपिकान्वितम् ।
॥ ६॥
मुत्पादयति । अत्राह परे:- ननु यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते न च पुण्यापुण्यफलं न च परलोकस्तर्हि कथं जगद्वैचित्र्यं घटते १, तथाहि - कश्विदीश्वरः परो दरिद्रः एक सुखी एको दुःखी इत्येवंप्रकारा जगद्विचित्रता कुतो जाता ? इत्यत्रोच्यते - स्वभावात्, तथाहि - कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते तच्च कुङ्कुमागरुचन्दनादिविलेपनानुभोगमनुभवति, स्रग्धूपाद्यामोदं च गृह्णाति, अन्यस्मिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्तौ - पाषाणखण्डौ शुभाशुभावस्थाविशेषमनुभवतः, इत्येवं स्वभावाज्जगद्वैचित्र्यं, यत-" कण्टकस्य च तीक्ष्णस्वं मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां स्वभावेन भवन्ति हि ॥ १ ॥ " इति तञ्जीवतच्छरीरवादिमतं गतम् || १२ || अथ अकर्तृवादिमतनिरूपणायाह
कुवं च कारयं चैव, सबं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगब्भिया ॥ १३ ॥
व्याख्याते अक[व] वादिन एवं कथयन्ति - आत्मा अमूर्तो नित्यः सर्व व्यापी चेति, अत एव न स्वयं क्रिया करोति न चान्यान् कारयति, एतावता आत्मा स्वयं क्रियायां न प्रवर्त्तते नाप्यन्यं प्रवर्त्तयति, यद्यपि स्थितिक्रियां 'मुद्राप्रतिबिम्बोदय' न्यायेन [जपास्फटिकन्यायेन चै ] भुजिक्रियां करोति तथापि समस्तक्रियाकर्तृत्वं तस्य नास्तीत्येतद्दर्शयति'सव्वं कुव्वं ण विज्जई' सर्वां परिस्पन्दादिकां देशादेशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न विद्यते सर्वव्यापित्वेनामूर्त्तत्वेनाकाशस्येवात्मनो निष्क्रियत्वमिति । तथा चोक्तं-" अकर्त्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यस्य दर्शने । १ स्वभाववादी । २ मुद्रित बृहद्वृत्तौ ।
१ समयाध्ययने
| अकर्तृत्व
वादनिरू
पणम् ।
11 & 10
Page #55
--------------------------------------------------------------------------
________________
[प्रकृतेविरहो मोक्षः, तन्नाशे स स्वरूपतः॥१॥"+]एवमनेन प्रकारेणात्मा अकारक इति साङ्ख्या , एवं प्रगल्भिता: प्रगल्मवन्तो धार्यवन्तः सन्तो-भूयो भूयस्तत्र तत्र प्रतिपादयन्ति, यथा-प्रकृतिः करोति पुरुष उपभुङ्क्ते, तथा बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते, इत्याद्यकारकवादिमतमिति ॥ १३ ॥ साम्प्रतं तज्जीवतच्छरीरकारकवादिनो मतं निराचिकीर्षुराहजे ते उ वाइणो एवं,लोए तेसिं कुतो सिया ?। तमाओ ते तमंजंति, मंदा आरंभनिस्सिया ॥ १४ ॥ ___व्याख्या-तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः 'एवं' पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तः, अत्र कोऽर्थः ? भूतान्येव कायाकारपरिणतानि धावनवल्गनादिक्रियां कुर्वन्ति, न पुनस्तव्यतिरिक्तः कश्चिदात्माख्यः पदार्थों ऽस्ति, एवं (!) भूताव्यतिरिक्तात्मवादिन एवं प्रज्ञापयन्ति । अथ ते निराक्रियन्ते-यदि भूताव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो नास्ति तात्माभावे योऽयं लोकश्चातुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणः प्राक्प्रसाधितः सुभगदुर्भगसुरूपकुरूपेश्वरदारिद्यादिगत्या जगद्वैचित्र्यलक्षणश्च, स एवम्भूतो लोकस्तेषां कुतो भवेत् ? कया युक्त्या घटेत ? आत्मनोऽनम्युपगमान्न कथञ्चिदित्यर्थः, अतस्ते नास्तिकाः परलोकयायिजीवानम्युपगमेन पुण्यपापयोश्वाभावमाश्रित्य यत्किञ्चनकारिणोऽज्ञानरूपात्तमसः सकाशादन्यचमो यान्ति भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः सश्चिन्वन्ति, यदि वा तमसः परं तमो यान्तिसप्तमनरकपृथिव्यां रौरव-महारौरव-काल-महाकाला-प्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः। किमिति ? यतस्ते 'मन्दा' जडा-मूर्खाः सत्यपि सर्वजगत्प्रसिद्धे युक्त्युपपन्ने आत्मनि मिथ्याभिनिवेशात्तदभावमादृत्य x प्राण्युपमर्दकारिणि विवेकिजन
+ भाण्डारकरप्रतौ । - परलोकाभावं ।
Jain Education Interational
For Privale & Personal use only
Page #56
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
१ समयाध्ययने
सूत्र
प्रथमो
दीपिकान्वितम् ।
देशके | आत्मषष्ठवादिमतम्
॥७॥
निन्दिते आरम्भ निश्चयेन नितरां वा श्रिताः-सम्बद्धाः, किमुक्तं भवति? ते चार्वाका मूर्खाः सन्तो भूताव्यतिरिक्तमास्मामा मन्यन्ते, तदभावे + च पुण्यपापयोरप्यभावः, ततश्च परलोकाभावः, इत्यादिमिथ्यायुक्तिभिरात्माद्यमावप्रतिपादनपरा: प्राण्युपमर्दकारिणि निश्शूकतया महारम्भ निलीयन्ते, ततश्च "महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नेरइयत्ताए कम्मं पकरिति" इति वचनात् ते महारम्भनिमग्नाः सप्तमनरकावासेपूत्पद्यन्ते । अत्र परवादिनिराकरणं हेतुयुक्तिभिस्तवृहट्टीकातोऽवसेय, अत्र तु संक्षिप्तलिखितत्वादिति गाथार्थः ॥ १४ ॥
साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह| संति पंच महब्भूया, इहमेगेसि आहिया। आयच्छट्ठो पुणो आहु, आया लोगे य सासए ॥१५॥ ___व्याख्या-एकेषां वादिनां मते पञ्च महाभूतानि यथा सन्ति तथा आत्मा षष्ठः, कोऽर्थः ? पञ्च महाभूतानि सन्ति तथा | तेभ्यः पृथग्भूतः षष्ठः आत्माख्यः पदार्थोऽस्तीति भावः । एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनां मते अनित्यानि तथा नामीषामिति दर्शयति-'आया लोगे य सासए' इति, आत्मा लोकश्च पृथिव्यादिरूपोऽविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाच्च आकाशस्येव शाश्वतत्वं, पृथिव्यादीनामपि तद्पाप्रच्युतेरविनश्वरत्वमिति गाथार्थः ॥ १५॥
शाश्वतत्वमेव भूयः प्रतिपादयितुमाह+ आत्माभावे । १ महारम्भतया महापरिग्रहतया कुणिमा( मांसा )हारेण पञ्चेन्द्रियवधेन जीवा नैरयिकतया कर्म प्रकुर्वन्ति ।
NI
in Education
For Private & Personal use only
Page #57
--------------------------------------------------------------------------
________________
दुहओ ते ण विणस्संति, णेय उप्पज्जए असं । सबे वि सबया भावा, णियतीभावमागया ॥ १६ ॥ ____ व्याख्या-विनाशो हि द्विधा, सहेतुको निर्हेतुकच, तत्र[ते ] पृथिव्यादयः पदार्था आत्मषष्ठा 'उभयतः' सहेतुकनिर्हेतुकविनाशद्वयेनापि न विनश्यन्ति, यथा बौद्धानां स्वत एव निर्हेतुको विनाशः सम्पद्यते पदार्थानां, वैशेषिकाणां च लकुटादिकारणसान्निध्ये विनाशः सहेतुका, एतेषां च मते उभयरूपेणापि विनाशेन लोकात्मनोन विनाश इति भावार्थः । यदि वा 'दुहओ'त्ति द्विरूपादात्मनः स्वभावाचेतनाचेतनारूपान्न विनश्यन्तीति, तथाहि-पृथिव्यादयो मावाः स्वरूपापरित्यागेन नित्यानि, पृथिव्यप्तेजोवाय्वाकाशानि न स्वरूपपरित्याग कदाचिदपि कुर्वन्ति, अत एव नित्यानि । आत्माऽपि नित्य एव, अकृतकत्वादिति । तथा चोक्तं-" +नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः। न चैनं क्लेदय. न्त्यापो, न शोषयति मारुतः॥१॥अच्छेद्योऽयमभेद्योऽय-मविकारी स उच्यते। नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२॥" 'णे य उप्पज्जए असं' एवं च स्वभावेन वस्तु नासदुत्पद्यते, असतश्चेत्पदार्थस्यो त्पत्तिः स्यात्तर्हि गगनारविन्दशशविषाणादयोऽपि मावा उत्पधेरन् , न चोत्पद्यन्ते, तर्हि ज्ञायते-असतः पदार्थस्योत्पत्तिरेव नास्ति, यथा मृत्पिण्डादेव घटोत्पत्तिः, मृत्ण्डेि घटसद्भावात् , यदि असदुत्पत्तिस्तीन्यस्मादपि भावात् घटोत्पत्तिम॒गयतांश, परं न कोऽपि सकर्णः पुमान् असदुत्पत्तिं प्ररूपयति, पटोत्पत्तौ तन्तव एव कारण, परं नहि पटोत्पत्तौ मृत्पिण्डगवेषणं कुर्यात | घटोत्पत्तौ च तन्तूनां गवेषणं, अतः सति कारणे कार्यमुत्पद्यते, एवं च कृत्वा सर्व नासत्पद्यते, असति पदार्थे कारकव्यापारा
+ जीवं 1 x शाश्वतः । * विचारयन्तु ।
Jain Education in
For Private
Personal Use Only
Saw.jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
दीपिका
न्वितम् ।
द्देशके
मावात् , असदुत्पत्तौ कर्तुापार एव न परिस्फुरति, ततश्च सर्वेऽपि भावाः सर्वदापि नियतिभावमाश्रिताः, नित्या एव १ समयासन्तीति भावः, असतः पदार्थस्योत्पत्तिरेव न सम्भवति तर्हि कथमुत्पद्यते विनश्यते च, आविर्भावतिरोभावमात्रत्वादुत्पत्ति
ध्ययने विनाशयोरिति गाथार्थः ।। १६ ॥
प्रथमोइत्यात्मषष्ठवादिमतं निरूपितं, अस्योत्तरं नियुक्तिकारेण प्रादायि, तनियुक्तिगाथाव्याख्यानं बृहट्टीकातोऽबसेयं । अथ अफलवादाधिकारमाविर्भावयन्नाहपंच खंधे वयंतेगे, बाला उ खणजोइणो। अन्नो अणन्नो नेवाह, हेउयं च अहेउयं ॥१७॥
बौद्धामि
मतपश्चव्याख्या-'एके' केचन वादिनो बौद्धाः पञ्च स्कन्धान् वदन्ति, रूप-वेदना-विज्ञान-संज्ञा-संस्कारोंख्याः पश्चैव स्कन्धा विद्यन्ते, एतेषां परमार्थः षड्दर्शनसमुच्चयादिग्रन्थान्तरेभ्योऽवसेयः+, बौद्धानां मते पश्च स्कन्धा एव, न चैतेभ्यो
स्वरूपम् । + १-" तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च" (बृहद्वृत्तिः ) " रूपमिति रगरगायमाणपरमाणुप्रचयः, बौद्धमते हि IN स्थूलरूपस्य जगति विवर्त्तमानपदार्थजातस्य तदर्शनोपपत्तिभिर्निराक्रियमाणस्वात्परमाणव एव तात्त्विकाः।” (षड्दर्शनसमु०) ।
२-"सुखा दुःखा अदुःखसुखा चेति वेदना-वेदनास्कन्धः ।" (बृवृत्तिः), " वेदनेति-वेद्यत इति वेदना, पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः। भिक्षुर्भिक्षामद॑श्चरणकण्टके लग्ने प्राह-' इत एकनवतेः कल्पे, शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः । ॥ १॥" (षड्द०)
३-“रूपविज्ञानं रसविज्ञानमित्यादि विज्ञान-विज्ञानस्कन्धः" (बृहद्वृत्तिः)। " विज्ञानमिति विशिष्टं ज्ञानं सर्वक्षणिकत्वं, NI॥८॥
Jain Education intematonal
Page #59
--------------------------------------------------------------------------
________________
व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदन्यमिचारिलिङ्गग्रहणाभावानाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव वाला:-यथावस्थितार्थापरिज्ञानात् , इत्येवं बौद्धाःप्रतिपादयन्ति, तथा च स्कन्धाः क्षणयोगिनः-क्षणमात्रावस्थायिन इत्यर्थः। पूर्ववादिभ्योऽसावन्यथा प्ररूपयति, तमेव श्लोक पश्चार्द्धन दर्शयति-' अन्नो अणन्नो' इत्यादि, ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः साङ्ख्यादयो भूतव्यतिरिक्तमात्मानम| भ्युपगतवन्तः, यथा च चार्वाका: भूताब्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तः, तथा बौद्धा नैवाहु-न चोक्तवन्तः । तथा 'हेउयं च अहेउयं तथा हेतुभ्यो जातो हेतुक:-कायाकारपरिणतभृतनिष्पादित इति, तथा अहेतुकोऽनाद्यपर्यवसितत्वानित्य यदुक्तं-' यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इमे, सचाशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैवविधाऽन्यदाऽपि परकृन्नैव क्रिया वा भवेद् , द्वेधाऽपि क्षणभङ्गसङ्गतिरत : साध्ये च विश्राम्यति ॥१॥' इति विज्ञानम्"। (षड्द०)
४-"संज्ञास्कन्धः-संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्ययः।" (बृहदवृत्तिः), " संज्ञेति संज्ञा-नाम, कोऽर्थः ? सर्वमिदं सांसारिक सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं-नाममात्रं, नात्र कलत्रपुत्रमित्रभ्रात्रादिसम्बन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्र-तानीमानि भिक्षवः ! संज्ञामात्र-व्यवहारमात्रं कल्पनामात्रं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्वा सहेतुको विनाशः आकाशं पुद्गला' इति । " (षड्दर्शन०)।
५-"संस्कारस्कन्धः पुण्यापुण्यधर्मसमुदाय इति ।" (बृहद्वृत्तिः) । " संस्कार इति, इहपरभवविषयसन्तानपदार्थनिरीक्षणIMI प्रबुद्धपूर्वभावानुरूपसंस्कारस्य प्रमातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः ।" (षड्दर्शन)।
Jain Education
a
l
For Privale & Personal use only
|
II
Page #60
--------------------------------------------------------------------------
________________
सूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ९॥
इति । एवमप्यात्मानं बौद्धा नाभ्युपगतवन्तः ॥ १७ ॥ तथा परे बौद्धविशेषाश्चतुर्द्धातुकमिदं जगदाद्दुरित्येतद्दर्शयितुमाहपुढवी आऊ तेऊ य, तहा बाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसु (जाणया) आवरे ॥१८॥
व्याख्या– पृथिवीधातुरापश्च धातुस्तथा तेजो धातुर्वायुश्च धातुः, एते चत्वारोऽपि पदार्था जगतो धारकत्वात्पोषकत्वाच्च धातवोऽभिधीयन्ते 'एगओ'ति चत्वारोऽप्येते धातवो होकाकारपरिणताः सन्तो जीवव्यपदेशमनुवते, तथा चोचुःचतुर्द्धातुकमिदं शरीरं, न तद्व्यतिरिक्त आत्मा अस्तीत्येवमाहंसु आवरे'ति अपरे बौद्धविशेषा एवमभिहितवन्त इति [ क्वचिद् ] ' जाणगा ' इति [ पाठः, तत्राप्ययमर्थो - X ] ' जानका: ' ज्ञानिनः किल वयमित्यभिमानाग्निदग्धाः सन्त एवमाहुरिति । अफलवादित्वं चैतेषां क्रियाक्षण एवं कर्त्तुः सर्वात्मना नष्टत्वात् यतस्तेषां हि मते यत्सत्तत्क्षणिकं, क्षणिकवादिनस्ते, अतः क्रियाक्षण एव कर्त्तुरभावः, क्षणिकत्वात् प्रथमक्षण एव कर्त्ता विनष्टः, पुण्यपापफलं को सुनक्ति १ अफलवादित्वा क्रियाफलेन सम्बन्धाभावात्, अथवा सर्वेऽप्यफलवादिन एव द्रष्टव्याः कैश्चिदात्मनो नित्यस्य अविकारिणो अभ्युपगतत्वात्, कैश्विच्वात्मन एवानभ्युपगमादिति गाथार्थः ॥ १८ ॥
अथ सूत्रकारः स्वस्वदर्शनाभ्युपगमेन मुक्तिरिति दर्शयितुमाह
आगारमावसंता वि, आरन्ना वावि पवया । इमं दरिसणमावन्ना, सबदुक्खा विमुचई ॥ १९ ॥
x बृहद्वृत्तौ ।
Jain Education national
१ समया
ध्ययने
प्रथमो
देश के
चतुर्द्धातु
कमिदं
शरीरमिति बौद्धमतम् ।
॥ ९ ॥
Page #61
--------------------------------------------------------------------------
________________
व्याख्या-अगारमावसन्तो गृहस्थाः, आरण्या वा तापसादयः, प्रवजिताः-शाक्यादयः, एवं प्रतिपादयन्ति-यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते सर्वदुःखेभ्यो विमुच्यन्ते, तथाहि-पश्चभूत-तज्जीवतच्छरीवादिनामयमाशयो-यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डन-दण्डाजिनजटाकाषायचीवरधारण-केशोल्लुश्चन-नाग्न्यतपश्चरण-कायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चाहु:-" तपांसि यातनाश्चित्राः, संयमो भोगवश्चना । अग्निहोत्रादिकं कर्म, बालक्रीडैव लक्ष्यते ॥१॥" इति । एवं साख्या अपि वदन्ति-येऽस्मदीयं दर्शनमकर्त्तत्वात्माद्वैतपश्चस्कन्धादिकप्रतिपादकमापनाः प्रवजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्परानेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्तीति ॥ १९ ॥
अथ तेषामेवाफलवादित्वमाविष्कुर्वन्नाहतेणावि संधि णच्चाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते ओहंतराहिया ॥२०॥
व्याख्या-ते पञ्चभूतादिप्ररूपका वादिनः 'सन्धि' भावसन्धिर्ज्ञानावरणादिकर्मविवररूपस्तं अज्ञात्वा ते प्रवृत्ताः [ यथा आत्मकर्मणोः सन्धिर्द्विधा (द्रव्य )भावलक्षणा भवतिx] तथा अबुद्धैव ते वराकाः दुःखविमोक्षार्थमभ्युद्यता इति भावः । [यतश्चैवं] अत एव [ते] सम्यग्धर्मपरिच्छेदे कर्तव्ये न [विद्वांसो] निपुणाः [जना:-] पञ्चभूतास्तित्वादिवादिनो लोका इति IY 'जे ते उ वाइणो एवं' ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयो भवौष+स्तत्तरणशीलास्ते न भवन्तीत्यर्थः ॥२०॥
x वृहद्वृत्तौ + संसारः।
Jain Education intamational
For Privale & Personal use only
____
Page #62
--------------------------------------------------------------------------
________________
सूयगडाङ्ग सूत्रं
दीपिका
न्वितम् ।
॥ १० ॥
तेणावि संधि चाणं, ण ते धम्मेविऊ जणा । जे ते उं वाइणो एवं, न ते संसारपारगा ॥२१॥ णावि संधिं चाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥२२॥ तणाव संधिं चाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥ तेणावि संधि णचाणं, ण धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ तेणावि संधि णचाणं, ण धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते मारस्स पारगा ॥२५॥ एतासां व्याख्या सुगमैव, एते सर्वेऽपि वादिनो मिथ्याप्ररूपणया संसार- गर्भ - जन्म - दुःख - मारादिपारगा न भवन्तीति, अनन्तशो दुःखपरम्परामनुभविष्यन्ति, अनन्तशो गर्भप्रपञ्चकलङ्कलिभागिनो भविष्यन्ति, न हि संसारसमुद्रादुत्तीर्य पारगामिनो भविष्यन्ति ।। २१-२५ ॥ यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाह
ते
विहा दुखाइँ, अणुहोंति पुणो पुणो । संसारचक्कवालम्मि, वाहिमच्चुजराकुले ॥ २६ ॥ orror - Xx' नानाविधानि बहुप्रकाराणि दुःखान्यसातोदयलक्षणान्यनुभवन्ति पुनः पुनस्तथाहि - नरकेषु करपत्रदारणकुम्भीपाक तप्तायः शाल्मली समालिङ्गनादीनि तिर्यक्षु च शीतोष्ण-दहन-दमनाङ्कन - ताडना-तिभारारोपण-क्षुत्तृडादीनि, १ अज्ञात्वा । २ धर्मविदो जनाः । ३ ते तु वादिनः । ४ कामः ॥ x व्याधिमृत्युजराभिराकुले - व्याप्ते संसारचक्रवाले ।
१ समया
sura
प्रथमो
देश के सांख्याद्य
फल
वादिमतं ।
1120 10
Page #63
--------------------------------------------------------------------------
________________
Jain Education In
मनुष्येष्विष्टवियोगानिष्टसंप्रयोग-शोकाक्रन्दनादीनि, देवेषु चाभियेोग्येर्ष्याकिल्विषिकत्व - च्यवनादीन्यनेकप्रकाराणि दुःखानि, एवम्भूता वादिन: पौनःपुन्येन समनुभवन्तीति गाथार्थः ॥ २६ ॥
उच्चावयाणि गच्छंता, गब्भमेसंतिऽणंतसो । नायपुत्ते महावीरे, एवमाहु जिणोत्तमे तिमि ॥२७॥
व्याख्या - उच्चावचानीति अधमोत्तमानि नानाप्रकाराणि वा [ सं] स्थानानि ' गच्छंता' इति ' गच्छन्तो ' भ्रमन्तो गर्भाद्गर्भमेष्यन्ति - यास्यन्त्यनन्तशो - निर्विच्छेदमिति, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- ' ज्ञातपुत्रो' भगवान् श्रीमहावीर एवमुक्तवान्, तत्सकाशे मयाऽपि श्रुतं तथाऽहमपि ब्रवीमि न स्वमनीषिकयेति गाथार्थः ॥ २७ ॥ इति समयाख्ये प्रथमाध्ययने प्रथमोद्देशकः समाप्तः ।
उक्तः प्रथमोद्देशः साम्प्रतं द्वितीयोऽभिधीयते, तस्य चायमभिसम्बन्धः - इह प्रथमोदेश के स्वसमय-परसमयप्ररूपणा कृता, द्वितीयोदेशकेऽपि सैवाभिधीयते, यदि वाऽनन्तरोदेश के भूतवाद्यादिमतप्रदर्शनेन तन्निराकरणं कृतं, इह तु नियतिवाद्यादिमिध्यादृष्टिमतान्युपदर्श्य निशक्रियन्ते । अथ द्वितीयोदेश कस्यादिसूत्र
आघायं पुण एगेसिं, उववन्ना पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पति ठाणओ ॥ १ ॥
व्याख्या- तैर्नियतिवादिभिः पुनरिदमाख्यातं - एतत्प्ररूपितं - उपपन्नाः 'पृथक् पृथग् नारकादिभवेषु शरीरेषु चेत्यनेना| स्माऽऽद्वैतवादनिरासोऽवसेयः । उपपन्नाः के ? ' जीवाः ' प्राणिनः सुखदुःखभोगिनः, तथा ते जीवाः पृथक् पृथक् प्रत्येक देह
Page #64
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।।
| प्रच्याव्यन्ते,
नारकादिभवेत्पद्यन्ते, तत्र च सुखदासाम्यन्त इत्यर्थः । एतावता नया
| व्यवस्थिता सुखदुःखं वेदयन्त्यनुभवन्ति, न वयं प्रतिप्राणिप्रतीतं सुखदुःखानुभवं निनुमहे, अनेन अकर्तृत्ववादिनो निरस्ताः, II १समयाअकर्तरि अविकारिणि आत्मनि सुखदुःखानुभवो न स्यात् । अदुवेत्यथवा ते प्राणिनः सुखं दुःखं चानुभवन्तो विलुप्यन्ते'
ध्ययने उच्छिद्यन्ते-स्वायुषः प्रच्याव्यन्ते, स्थानात्स्थानान्तरं साम्यन्त इत्यर्थः। एतावता नियतिवादिन एवमाख्यान्ति
द्वितीयोजीवाः पृथक् पृथग् नारकादिभवेषूत्पद्यन्ते, तत्र च सुखदुःखादिकमनुभवन्ति, ततश्च स्वस्थानाद्विलुप्यन्ते-उच्छिद्यन्ते स्वायुषः ।
द्देशकेप्रच्याव्यन्ते, स्थानात्स्थानान्तरं सङ्काम्यन्त इति गाथार्थः ॥१॥
नियतिअथ पुनरपि यत्तैनियतिवादिभिराश्रियते तच्छ्लोकद्वयेन दर्शयितुमाह
वादिमतम्। न तं सयं कडं दुक्खं, कत्तो अन्नकडं च णं? । सुखं वा जइ वा दुक्खं, सेहियं वा असेहियं ॥२॥
व्याख्या-यत्तेन जीवेन सुखदुःखाद्यनुभूयते, एकस्मात्स्थानात्स्थानान्तरे यदुत्पत्तिर्विधीयते, तत्सर्व दुःखादि नात्मकृतं न च कालेश्वरस्वभावादिकृतं, यद्यात्मकृतं सुखदुःखादि नानुभूयते तीन्यकृतं कुतः, यदि स्वयमात्मना पुरुषकारेण कृतं सुखदुःखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषकारे कृते सति फलप्राप्तिवैसादृश्यं फलाप्राप्तिश्च न भवेत । कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिर्दृश्यते, इत्यतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि ? नियतेरेवेत्ये
तच्च द्वितीयश्लोकान्तेऽभिधास्यते, तथा च न कालेश्वरस्वभावकृतं, यदि कालेश्वरादिकृतं सुखदुःखादि स्यात्तोकाकारमेव | स्यात् , जगद्वैचित्र्यं कुतः १ सुभगदुर्भग-सधननिर्धनादिमेदेन जगद्वैचित्र्यं दृश्यते, तर्हि ज्ञायते-कालेश्वरादिकृतमपि न, किन्तु नियतिकृतमेव सर्व । किञ्च-तत्सुखं दुःखं च द्विधा-सैद्धिकं असैद्धिकं च, यदि वा सैद्धिकं सुखमपवर्गलक्षणं दुःख
Jain Educatio
n
al
For Privale & Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
मसातोदयलक्षणं, असैद्धिकं [ सुखं ] सांसारिकं, अथ चोभयमप्येतत्सुखं दुःखं च सकचन्दनाापभोगक्रियासिद्धी भवं सुखं सैद्धिक, तथा कशाताडनाङ्कनादिक्रियासिद्धौ भवं दुःखं, तथा असैद्धिकं सुखमान्तरमानन्दरूपं आकस्मिकमनवधारितबाह्यनिमित्तं, एवं दुःखमपि ज्वरशिरोऽतिशूलादिरूपमङ्गोत्थमसैद्धिकमिति गाथार्थः ॥२॥
यदि कस्यापि कृतं सुखदुःखादि न स्यात्तर्हि असौ सुखी असौ दुःखी इत्यादि वैचित्र्यं कुतः १ तदेव कथयति- । न सयं कडं न अन्नेहि, वेदयंति पुढो जिया। संगइयं तं तहा तेसिं, इहमेगेसिमाहियं ॥३॥ ___ व्याख्या-न स्वयं पुरुषकारेण कृतं दुःखं नाप्यन्येन केनचित्कालादिना कृतं वेदयन्त्यनुभवन्ति, पृथग् 'जीवाः। प्राणिन इति, तर्हि कुतस्तेषां सुखदुःखाद्युदयमायाति ! अत्र नियतिवादी स्वाभिप्रायं प्रकाशयति-संगइयंति, सङ्गतिनियतिस्तस्यां भवं साङ्गतिकं, न पुरुषकारादिकृतं सुखदुःखादि, केवलं नियतिकृतं साङ्गतिकमित्युच्यते । इह 'एकेषां' वादिना सुखदुःखानुभववादे 'एवमाख्यातं ' एषा प्ररूपणेत्यर्थः, उक्तं च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने । नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" इत्येवं श्लोकद्वयेन नियतिवादमतमपन्यस्यास्योत्तरदानाय आहएवमेयाणि जंपंता, बाला पंडियमाणिणो। णिययाणिययं संतं, अजाणंता अबुद्धिया ॥ ४ ॥
व्याख्या-एवं ते नियतिवादिनो नियतिवादमाश्रित्य जल्पन्तो 'बाला' अज्ञानिनः पण्डितमानिनः, आत्मानमेव
Jain Education Intel
For Privale & Personal use only
w
.jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
सूयगडाङ्ग पण्डितम्मन्याः बाला उच्यन्ते । किमिति बालाः ? यतस्ते किश्चित्सुखदुःखादि जन्तूनां नियतिकृतं किश्चिदनियतिकृतं न सूत्र II
मन्यन्ते, केवलं भवितव्यतावशान्नियतिकृतमेव मन्यन्ते, अत एव 'अजाणगा' अज्ञानिनो बुद्धिरहिताः, जैनास्तु किश्चिदीपिका-14 नियतिकृतं मन्यन्ते तथा किश्चिदनियतिकृतमपि पुरुषाकारकालेश्वरस्वभावकर्मादिकृतं मन्यन्ते, तत्र कथश्चित्सुखदुःखादिन्वितम् ।
पुरुषाकारसाध्यमप्याश्रीयते, यतः फलं क्रियातः सम्भवति, क्रिया च पुरुषाकारायत्ता वर्तते, तथा चोक्तं-" न दैवमिति
सञ्चिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ॥१॥" किश्च-" उद्योगिनं पुरु. ॥१२॥
षसिंहमुपैति लक्ष्मी "रिति वचनात्पुरुषकारकृतं मन्यन्ते । आईतास्तु स्याद्वादप्ररूपिणः, न नियतिवादिवदेकान्तप्ररूपिणः "कालो सहावनियई, पुवकयं पुरिसकारणे पंच । समवाये सम्मत्तं, एगंते होइ मिच्छत्तं ॥१॥" इति वचनात् । ते तु नियतिवादिन एकान्तपक्षाश्रयणान्मिथ्यादृश एवेति गाथार्थः ॥ ४ ॥ अथैषामपायदर्शनायाहएवमेगे उ पासत्था, ते भुज्जो विप्पगभिया। एवं उवठिया संता, ण ते दुःखविमोक्खया ॥५॥
व्याख्या-एवमेके नियतिवादमाश्रिताः सर्वस्मिन्नपि वस्तुनि नियतानियते सति एके नियतमेवावश्यं भाव्येव, कालेश्वरादिनिराकरणेन निर्हेतुकतया नियतिवादमाश्रितास्ते पार्श्वस्थाः, युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः, परलोकक्रियातो वा पार्श्वस्थाः, ते हि परलोकसाधिका क्रियां न मन्यन्ते, नियतपक्षाश्रयणाद्यद्भाव्यं तद्भविष्यतीति वचनात्तपश्वरणादिक्रियासु पराङ्मुखाः, यदि वा पाश इव पाशः-कर्मबन्धनं, तच्च युक्तिविकलनियतवादप्ररूपणं, तत्र स्थिताः
१ कालः स्वभावो नियतिः, पूर्वकृतं पुरुषाकारः कारणानि पञ्च । समवाये सम्यक्त्वमेकान्ते भवति मिथ्यात्वम् ॥ १॥
१ समयाध्ययने द्वितीयोद्देशकेनियतिवाद निराकरणम् ।
बा
॥१२॥
Jain Education Interational
Page #67
--------------------------------------------------------------------------
________________
पाशस्थाः, अन्येऽपि ये कालेश्वरादिकारणिका एकान्तवादिनस्तेऽपि पार्श्वस्थाः पाशस्था वा द्रष्टव्या इति । ते कथम्भूताः ? 'विप्रगलिभताः ' घार्थ्यांपेताः परलोकसाधिकासु क्रियासु प्रवर्त्तमाना अपि सन्तो नात्मदुःखविमोक्षकाः, असम्यक्प्रवृत्तत्वान्नात्मानं दुःखात्संसाररूपाद्विमोचयन्तीति गाथार्थः ॥ ५ ॥ उक्ता नियतवादिनः, साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाहजविणो मिगा जहा संता, परित्ताणेण वज्जिया । असंकियाई संकंती, संकियाई असंकिणो ॥ ६ ॥
व्याख्या - यथा ' जविनो' वेगवन्तः सन्तो मृगाः परित्राणेन वर्जिताः - सम्यग्विवेकविकला अशङ्कनीयानि कूटपाशादिरहितानि स्थानानि शङ्कन्ते निर्भयेषु स्थानेषु मयं कुर्वन्ति । यानि पुनः ' शङ्काऽर्हाणि ' शङ्कायोग्यानि वागुरादीनि, तत्र शङ्कामकुर्वाणास्तत्र तत्र निर्भयतया पर्यटन्ति, विवेकविकलत्वात् । अशङ्कनीयेषु शङ्कां कुर्वन्ति, शङ्कनीयेषु निर्भयाः पर्यटन्तीति गाथार्थः || ६ || पुनरपि तमेवार्थमाविष्करोति
परियाणियाणि संकंता, पासियाणि असंकिणो । अन्नाणभयसंविग्गा, संपलिंति तहिं तहिं ॥ ७ ॥
व्याख्या - परित्राणयुक्तानि निर्भयानि स्थानानि तेषु शङ्कमाना - मूढत्वाद्विपर्यस्तमतयस्त्रातर्यपि भयमुत्प्रेक्षमाणाः 'पाशितानि ' अनर्थोत्पादकानि तेषु अशङ्किनः, कोऽर्थः १ यानि निर्भयानि स्थानानि तेभ्यो विभ्यन्ति, यानि सभयानि स्थानानि तेम्यो न शङ्कन्त इत्यर्थः । ततश्च अज्ञानेन भयेन च 'संविग्ग'त्ति सम्यग्व्याप्ता - वशीकृताः सम्यग्विवेकविकलाः पाशवागुरादिके बन्धने सम्पर्यटन्ते, तथैतेऽपि नियतवादिनः परित्राणार्थेऽप्यनेकान्तवादे शङ्कां कुर्वाणाः युक्त्या अघटमानकं
३
Page #68
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ १३ ॥
अनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्ति अज्ञानावृताः, ततस्तेषु कर्मबन्धस्थानेषु सम्पर्यटन्त इति गाथार्थः ॥ ७ ॥ अथ पुनरपि प्राक्तनदृष्टान्तमधिकृत्याह
अह तं पवेज्ज बज्झं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देह ॥ ८ ॥ व्याख्या - अथासौ मृगस्तत् ' बज्झं 'ति व[द्ध्यं ] द्वं - बन्धनाकारेण व्यवस्थितं वागुरादि बज्झमित्युच्यते, तदेवम्भूतं कूटपाशादिकं बन्धनं यद्यसौ मृग उपरि प्लवेत्-तद्बन्धनस्थानमधो विमुच्य उपरि गच्छेत् तस्य वा बध्यस्याधो गच्छेत्, तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो - वागुरादिबन्धनं, तस्मान्मुच्येत, आदिग्रहणाद्वघताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तं अनर्थपरिहरणोपायं ' मन्दो ' जडोऽज्ञानावृतो 'न देहयेत् ' न पश्यतीति गाथार्थः ॥ ८ ॥
कूटपाशादिकं चापश्यन् यामवस्थामवाप्रोति तां दर्शयितुमाह
अहियप्पा अहिअप्पन्नाणे, विसमं तेणुवागए। स बद्धे पयपासेणं, तत्थ घातं नियच्छई ॥ ९ ॥
व्याख्या - स मृगो अहितात्मा अहितप्रज्ञानः सन् 'विपमान्तेन कूटपाशादियुक्तेन प्रदेशेन उपागत आत्मानं अनुतापयेत्, तत्र चासौ पतितो बद्धश्च तेन कुटादिना पदपाशादी ननर्थबहुलानवस्थानविशेषान् प्राप्तस्तत्र च बन्धने 'घातं ' विनाशं ' नियच्छति' प्राप्नोति ॥ ९ ॥ एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकमज्ञानविपाकं दर्शयितुमाहएवं तु समणा एगे मिच्छद्दिट्ठी अणारिया । असंकियाई संकंति, संकियाई असंकिणो ॥ १० ॥
१ समयाध्ययने
द्वितीयो
देश के
अज्ञानवादिमतविपाकम् ।
॥ १३ ॥
Page #69
--------------------------------------------------------------------------
________________
व्याख्या एवं ते मृगा अज्ञानावृता अनर्थ मनेकशः प्राप्नुवन्ति, एवमेव 'श्रमणाः' केचन पाषण्डविशेषाश्रिताः, एके, न सर्वे । किम्भूतास्ते ? मिथ्यादृष्टयोsनार्याः अज्ञानावृतत्वादसदनुष्ठायिन इति । अज्ञानित्वं च तेषां दर्शयति- 'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कन्ते, कोऽर्थः १ सुधर्मानुष्ठाने अधर्मशङ्कामानयन्ति अधर्मे च धर्मबुद्धिं कुर्वन्तीति गाथार्थः ॥ १० ॥ पुनस्तेषां दर्शनिनां विपरीतमतित्वं दर्शयति
धम्मपन्नवणा जा सा, तं तु संकंति मूढगा । आरंभाई ण संकति, अवियत्ता अकोविया ॥ ११ ॥
व्याख्या - धर्मस्य क्षान्त्यादिदशविधस्य या प्ररूपणा, तत्र शङ्कन्ते - असद्धर्मप्ररूपणेयमित्येवमध्यवसन्ति, ये पुनः पापोपादानभूताः समारम्भास्तान्न शङ्कन्ते, यतस्ते ' अव्यक्ताः ' मुग्धाः - विवेकविकलाः 'अकोविदाः ' अपण्डिताः - अगीतार्था इति गाथार्थः ॥ ११ ॥ तथाऽज्ञानावृता यन्नाप्नुवन्ति तदर्शनायाह —
सवप्पगं विउक्कस्स, सवं णूमं विहूणिया । अप्पत्तियं अकम्मंसे, एयमङ्कं मिगे चुए ॥ १२ ॥
व्याख्या – ' सर्वात्मको' लोभस्तं विधूयेति सम्बन्धः । तथा विविध उत्कर्षो - गर्वः व्युत्कर्षो-मानः, तथा ' णूमं 'ति माया, तां विधूय तथा 'अप्पत्तियं 'ति क्रोधं, क्रोधविधूनने मोहनीयविधूननमावेदितं एतद्विधूनने अकर्मांशो भवति, अकर्माशश्च विशिष्टज्ञानाद्भवति, नाज्ञानात् । एनमर्थं कर्मा मावलक्षणं 'मृगो 'ज्ञानी' 'चुए 'त्ति त्यजेद्भश्येत् किमुक्तं भवति १ यो ज्ञानी स तु कषाय चतुष्कविधूननेन अकर्माशो भवति, परं यस्त्वज्ञानी स त्वेतस्मादर्थाद्भष्टः अज्ञानित्वादकर्माशो न
Page #70
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं दीपिका
न्वितम् ।
देशके
॥१४॥
भवितुमलं, यतः-" पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही ?, किंवा नाही? य | १ समयाछेयपावगं ॥१॥" इति गाथार्थः ॥ १२ ॥ पुनरप्यज्ञानिनां दोषदर्शनायाह
ध्ययने जे एयं नाभिजाणंति, मिच्छहिली अणारिया। मिगा वा पासबद्धा ते, घायमेसंतिऽणंतसो॥१३॥ द्वितीयो
व्याख्या-ये अज्ञानिनस्ते कर्मक्षपणोपायं न जानन्ति, आत्मीयासद्हग्रस्ताः मिथ्यादृष्टयः अनार्यास्ते मृगा इव पाशबद्धा 'घातं ' विनाशमेष्यन्ति अनन्तशो जन्मजरामरणान्यनुभविष्यन्ति, मृगस्त्वेकवारमेव म्रियते, अज्ञानवादिनस्त्वन-I अज्ञानन्तैमरणैर्मरिष्यन्तीति गाथार्थः ॥ १३ ॥
वादिमतये पुनरज्ञानिनः स्वकदाग्रहं न त्यजन्ति तानुद्दिश्य विशेषमाह
निरासः। माहणा समणा एगे, सवे नाणं सयं वदे। सवे लोगेऽवि जे पाणा, न ते जाणंति किंचण ॥ १४॥
व्याख्या-'एके' केचन ब्राह्मणाः 'श्रमणाः' परिव्राजकाः आत्मीयात्मीयं ज्ञानं वर्णयन्ति, परं तानि ज्ञानानि परस्परविरोधेन प्रवृत्तत्वान्न सत्यानि, तस्मादज्ञानमेव श्रेयः । अज्ञानवादिन एवं प्ररूपयन्ति-वादिनः सर्वेऽपि स्वस्वमतानुरागिणः सन्तः पृथक्पृथग्नवीनामेव प्ररूपणां कुर्वन्ति, ततश्चास्मादृशां मनसि सन्देहो जायते-का सत्या का चासत्येति, ततश्चाज्ञाने सति नवीनां प्ररूपणां कत्तुं न शक्यते लोकानां मनसि शंसयोऽपि नोत्पद्यते, अतः अज्ञानमेव चारु,
१ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति ? किं वा ज्ञास्यति ? छेक[श्रेयः]पापकम् । NJ॥१४॥
Jain Education
a
l
For Privale & Personal use only
I
Page #71
--------------------------------------------------------------------------
________________
Jain Education In
सर्वस्मिन्नपि लोके ये प्राणिनो न ते किञ्चन जानन्ति यदपि गुरुपारम्पर्यागतं तेषां किञ्चन ज्ञानमस्ति तदपि छिन्नमूलत्वादवितथं न भवतीति गाथार्थः ॥ १४ ॥ एतदेव दृष्टान्तद्वारेण दर्शयितुमाह
मिलक्खू अमिलक्खुस्स, जहा वृत्ताणुभासए । ण हेउं से विजाणाइ, भासिअं तऽणुभास ॥ १५ ॥
व्याख्या -यथा कश्चिन्म्लेच्छः आर्यभाषां न वेत्ति, परमम्लेच्छस्य- आर्यस्य भाषितं तदनुभाषते, परं स म्लेच्छः आर्यस्य तदभिप्रायं न वेत्ति, यथाऽनेनानया विवक्षया भाषितं इति न सम्यग्जानाति, न च ' हेतुं ' निमित्तं निश्वयेनासौ म्लेच्छस्तद्भाषितस्य जानाति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषते इति गाथार्थ: ।। १५ ।।
एवं दृष्टान्तेन दार्शन्तिकं योजयति
| एवमन्नाणिया णाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खू व अबोहिया ॥ १६ ॥
व्याख्या - एवमिति यथा म्लेच्छ: अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषितमनुभाषते, एवमज्ञानिकाः सम्यग्ज्ञानरहिताः श्रमणाः ब्राह्मणाः स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन वदन्तोऽपि निश्चयार्थं न जानन्ति, निश्चयार्थमजानानाः म्लेच्छवदपरोक्तमनुभाषते 'अबोधिकाः बोधिरहिता [अतोऽज्ञानमेव श्रेय: X ] इति गाथार्थः ॥ १६ ॥ अथामीषां (दोष + ) दर्शनायाह - अन्नाणियाण वीमंसा, नाणेण विणियच्छति । अप्पणो य परं नालं, कत्तो अन्नाणुभासणं ? ॥१७॥ * बृहद्वृत्तौ । + एतचिन्हान्तर्गत: पाठोऽस्मत्परिवर्द्धितः ।
Page #72
--------------------------------------------------------------------------
________________
यगडाङ्गः
सूत्रं दीपिकान्वितम् ।
द्देशके
म्याख्या-ये पुनरेवं प्ररूपयन्ति-अज्ञानमेव श्रेयस्ते अज्ञानवादिनस्तेषामयमुपदेश:-यावान् [ यावान् ] ज्ञानाभ्युपगम-VI समयास्तावत्तावद्गुरुतरदोषसम्भवः, तथाहि-योऽवगच्छन् पादेन कस्यचिच्छिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन
ध्ययने स्पृशति तस्मै न कश्चिदपराध्यति, इत्येवं चाज्ञानमेव प्राधान्यभावमनुभवति, न तु ज्ञानं । अथ ये अज्ञानवादिनस्तेषां या
द्वितीयो'वीमंसा' ज्ञातुमिच्छा सा ज्ञानविषये न प्रभवति, न निश्चयेन यच्छति-नावतरति । कोऽयमज्ञानवादिनां विमर्शः ? तथाहिकिमेतज्ज्ञानं सत्यं ? उतासत्यमिति ? किश्च-अज्ञानमेव श्रेयो, यथा यथा च ज्ञानातिशयस्त था तथा दोषाधिक्यं, सोऽय
अज्ञानमेवम्भूतो विमर्शस्तेषां न बुध्य[ते], एवम्भूतस्य पर्यालोचनस्य ज्ञानरूपत्वादिति । तथा ते अज्ञानवादिनः आत्मनोऽपि 'पर'
वादिनामप्रधानमज्ञानवादमुपदेष्टुं 'नालं' न समर्थाः, अज्ञानपक्षाश्रयणादिति । कुतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषां शिष्यत्वेनोपगतानां अज्ञानवादमुपदेष्टुं-समर्था भवेयुरिति गाथार्थः ॥ १७ ॥ तदेवं ते तपस्विनो अज्ञानिनः आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तेन दर्शयति
कारित्वम्। वणे मूढे जहा जंतू, मूढे नेयाणुगामिए । दोवि एए अकोविया, तिव्वं सोयं नियच्छई ॥ १८ ॥
व्याख्या-यथा वने कश्चिन्मूढो जन्तु:-दिक्परिज्ञाने असमर्थः कमपि मृढमेवाग्रेसरं विधाय तमनुगच्छति ततस्तौ द्वावपि सम्यग्मार्गानभिज्ञौ तीवं श्रोतो-गहनं नियच्छत-निश्चयेन गच्छतः, अज्ञानावृतत्वात्तौ द्वावपि क्वापि गहनं पततः, एवमज्ञानवादिनः आत्मीयमेव शोभनं मागं मन्यमानाः परकीयं चाशोभनं जानन्तः स्वयं मूढाः परानपि मोहयन्तीति गाथार्थः॥१८॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह
॥१५॥
विमर्श
Jain Education Interational
For Privale & Personal use only
Page #73
--------------------------------------------------------------------------
________________
Jain Education Inte
अंधो अंधं पहं निंतो, दूरमद्धानुगच्छई । आवज्जे उप्पहं जंतू, अदुवा पंथाणुगामि ॥ १९ ॥
व्याख्या—यथा स्वयमन्धः अपरं अन्धं पन्थानं नयन् विवक्षितादध्वनः परतरं पन्थानं गच्छति तथोत्पथमापद्यते [ अथवा परं पन्थानमनुगच्छति X ] इति गाथार्थः ॥ १९ ॥
एवमेगे नियागट्ठी, धम्ममाराहगा वयं । अदुवा अहम्ममावज्जे, ण ते सवज्जुयं वदे ॥ २० ॥
व्याख्या—एवमेके भावमूढाः भावान्धाश्च नियागट्ठी, नियागो - मोक्षः सद्धर्मो वा, तदर्थिनः सन्तः किल वयं सद्धर्माराधका इत्येवं सम्प्रधार्य प्रव्रज्यायामुद्यताः सन्तः पद्कायोपमर्देन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति, येन मोक्षात्राश्यन्ति, अथवा अधर्ममापद्येरन्, ततोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैः ऋजुः प्रगुणो-मोक्षगमनं प्रत्यकुटिलः सर्वर्जुः- संयमः सुधर्मो वा तं सर्वर्जु मार्गे न बजेयुर्न प्राप्नुयुरिति गाथार्थः ॥ २० ॥ एवमेगे वियकाहिं, नो अन्नं पज्जुवासिया। अप्पणो य वियकाहिं, अयमंजू हि दुम्मई ॥ २१ ॥
व्याख्या - एवमेके अज्ञानवादिनो 'वितर्काभिर्युक्तिभिः स्वोत्प्रेक्षिताभिरसत्कल्पिताभिः 'नो अन्नं पज्जुवासिय'त्ति नोऽपरं - अन्यं आर्हतादिकं ज्ञानवादिनं पर्युपासते, को भावः १ ते ह्यज्ञानवादिनः स्वावलेपग्रस्ता एवं मन्यन्ते - वयमेव तवज्ञानाभिज्ञाः, नापरः कश्चिद्विद्यतेऽस्मिन् विश्वेऽस्मत्समः, तेनाभिमानिनः सन्तो नापरं पर्युपासते । तथा 'अप्पणो य विय x बृहद्वृतौ
Page #74
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ १६ ॥
काहिं 'ति आत्मीयैर्वितकैः- स्वमनोरुचिविकल्पैरेवमभ्युपगतवन्तो, यथाऽस्मदीय एव मार्गः श्रेयान् - अज्ञानमेव श्रेयः, अयमेव मार्ग : ' अंजू 'इति निर्दोषत्वात्स्पष्टः, परवादिभिस्तिरस्कर्तुं न शक्यते, ऋजुर्वा प्रगुण:- अकुटिल:, यथावस्थितार्थाभिधायित्वात् । किमित्येवंविधा ? इति हि यस्मात्ते ' दुर्मतयो ' विपर्यस्तमतय इति गाथार्थः ॥ २१ ॥
एवमज्ञानवादिनां ज्ञानवादी दोषदर्शनायाह
एवं तक्काइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुहंति, सउणी पंजरं जहा ॥ २२ ॥
व्याख्या—एवं त[र्कया]र्काभिः-स्वमनोरुचिकृत विक[ल्पनया ]ल्पै: ' साधयन्तः प्रतिपादयन्तो धर्मे क्षान्त्यादिके दशविधे अधर्मे च जीवोपमर्दापादिते पापे 'अकोविदाः ' अनिपुणाः 'दुःखं ' दुःखकारणभूतं कर्म त्रोटयितुं नालं, कर्म न त्रोटयन्तीति यथा पञ्जरस्थः ' शकुनिः ' पक्षी पञ्जरं त्रोटयितुं पञ्जरबन्धनादात्मानं मोचयितुं नालं, एवमसावप्यज्ञानवादी संसारपञ्जरादात्मानं मोचयितुं नालमिति गाथार्थः ॥ २२ ॥ अथ सामान्येनैकान्तवादिमतदूषणायाह
सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३ ॥
व्याख्या - स्वकीयं स्वकीयं - आत्मीयात्मीयं दर्शनं प्रशंसन्तः परकीयां वाचं 'गर्हन्तो ' निदन्तः (ये तु) एकान्तवादिनो 'विद्वस्यन्ते ' विद्वांस इवाचरन्ति, ततः संसारं विविधमनेकप्रकारं उत्प्राबल्येन 'श्रिताः' सम्बद्धाः, तत्र वा संसारे ' उषिताः ' स्थिताः, संसारान्तर्वर्त्तिनः सर्वदा भवन्तीत्यर्थः ॥ २३ ॥
१ समया
ध्ययने
द्वितीयो~
देश के
अज्ञान
वादिनां
विपर्यस्त
मतित्वम् ।
॥ १६ ॥
Page #75
--------------------------------------------------------------------------
________________
अथ चतुर्विधभिक्षुसमयः कर्मचयं न गच्छति तदधिकृत्याहअहावरं पुरक्खायं, किरियावादिदरिसणं । कम्मचिंतापणट्ठाणं, संसारस्स पवडणं ॥ २४ ॥ ___व्याख्या-अथाज्ञानवादमतानन्तरं अन्यत्पुरा-पूर्वमाख्यातं, किं तत् ? क्रियावादिदर्शनं, कर्मणि-ज्ञानावरणादिके 'चिन्ता' पर्यालोचनं, ततः 'प्रणष्टा' अपगता:-कर्मचिन्ताप्रणष्टाः 'संसारस्स पवड्डणं' संसारवर्द्धनं । ते ह्येवं
प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति, नोच्छेदमिति गाथार्थः ॥ २४ ॥ का यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाहजाणं काएणऽणाउट्टी, अबुहो जं च हिंसति । पुट्ठो वेदेइ परं, अवियत्तं खु सावजं ॥ २५ ॥
व्याख्या-यो हि जानन् प्राणिनो हिनस्ति कायेन अनाकुट्टी, किमुक्तं भवति ? यो हि कोपादेनिमित्तात्केवलं मनोव्यापारमात्रेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनमेदनादिके व्यापारे वर्त्तते, न तस्यावचं, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा अबुधो-जानानः कायव्यापारेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति । अत्र पुरा यदुक्तं-चतुर्विधं कर्म नोपचयति भिक्षुसमय इति, तत्र परिज्ञोपचितं अविज्ञोपचिताख्यं भेदद्वयं साक्षादुपातं, शेषं वीर्यापथस्वमान्तिकभेदद्वयं च शब्दादुपातं, तत्रेर्यापथं नाम पथि गच्छतो यथा कथञ्चिदनभिसन्धेर्यपाणिव्यापादनं भवति न तत्र कर्मबन्धः, [तथा 'स्वमान्तिक 'मिति स्वम एव लोकोच्या स्वमान्तः, स विद्यते यस्य तत्]
Jain Educationis
Page #76
--------------------------------------------------------------------------
________________
यूयगडाङ्ग-या स्वमान्तिक, तदाप न कमवा
स्वप्नान्तिक, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां न तृप्तिस्तथा कर्मबन्धोऽपि न भवतीत्यर्थः, तर्हि कथं कर्म- १ समयाम। बन्धः? उच्यते-" प्राणी प्राणिज्ञान, घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगैः, पञ्चभिरापद्यते ध्ययने A .IIहिंसा ॥१॥" अत्र पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेवेकत्रिंशद्भङ्गकेषु अहिंसक इति । 171 द्वितीयोन्वितम् ।
| किमेकान्तेन परिज्ञोपचितादिना कमोपचयो न भवत्येव भवति काचिदन्यक्तमात्रेति दर्शयितुं श्लोकपश्चाईमाह-'पटोति. द्देशके
तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वा अविज्ञोपचितेन ईर्यापथेन स्वमान्तिकेन च चतर्विधनापि ॥१७॥
सामान्येया पाईपच्छतः सन कर्मस्पर्शमात्रेणासावनुभवति, न तस्याधिको विपाकोऽस्ति, कुडथापतितसिकतामष्टिवत्स्पर्शा- नैकान्तनन्तरमेव परिशटतीत्यर्थः । यतस्तत्सावा, खुरवधारणे, अव्यक्तं-अस्पष्टमिति गाथार्थः ॥२५॥
वादिमतम्। ___कथं तर्हि कर्मोपचयो भवतीत्याहसंतिमे तउ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मणसा अणुजाणिया ॥ २६ ॥
व्याख्या-'सन्ति' विद्यन्ते त्रीणि 'आदानानि' कर्मोपादानकारणानि, येरादानः क्रियते पापं, तानि चामनिअभिकरमा यति 'अभिक्रम्य' आक्रम्य वध्यं प्राणिनं तवाताभिमुखं मनो विधाय यत्र स्वत एव प्राणी व्यापाद्यते, नोकर्यादानश तथाऽपरं प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं तद्वितीय कोदानं २ तथा परं व्यापादयन्तं मनसा अनुजानीत इत्येतत्तृतीयं कर्मादानं ३ । ॥ २६ ॥
तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिपाते क्रियमाणे विद्यन्ते क्लिाध्यवसायस्य प्राणातिपातश्च, तत्रैव कर्मो- J॥१७॥
Jain Education
a
l
Page #77
--------------------------------------------------------------------------
________________
पचयो नान्यत्रेति दर्शयितुमाहपए तर आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निवाणमभिगच्छति ॥ २७॥
व्याख्या-एतानि पूर्वोक्तानि त्रीण्येव आदानानि, यैर्दुष्टाध्यवसायसव्यपेक्षः पापकर्म क्रियते, तथा यत्र पुनः प्राणिपाते वीण्यमनि न प्रवर्तन्ते भावविशुद्धिश्च भवति, एतावता रागद्वेषौ विना यद्यपि मनसा कायेन वा प्राणिघातः स्यात्तथापि
भावविशुद्ध्या कर्मबन्धो न भवति, कर्मबन्धाभावाच्च निर्वाण मिति गाथार्थः ॥ २७ ।। VI भावविशुद्ध्या कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह
पत्तं पिया समारब्भ, आहारेज असंजए। भुंजमाणे य मेधावी, कम्मुणा णोवलिप्पई ॥ २८ ।। | व्याख्या-कश्चित्पिता पुत्रं ' समारभ्य ' व्यापाद्य कस्याश्चिदवस्थायां - अस्तद्विष्टः 'आहारेज 'त्ति आहारं करोति 'असंयतो गृहस्थः । मेधावी ' संयतोऽपि तमाहारं भुञ्जानः कर्मणा नोपलिप्यते, एतावता ' असंयतो' गृहस्थो भिक्षुर्वा शद्धाशयः पिशितास्यपि कर्मणा नोपलिप्यते, अत्र यथा पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मबन्धो न स्यात्तथाऽ. न्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्ध इति गाथाथैः ॥ २८॥ साम्प्रतमेतदपणायाह-- मणसा जे पउस्संति, चित्तं तर्सि ण विजति । अणवज्जमतहं तेसिं, ण ते संवुडचारिणो ॥ २९॥
x“तथाविधायामापदि तदुद्धरणार्थ" इति बृहृवृत्तौ ।
Jain Educationin
diww.lainelibrary.org
LAI
Page #78
--------------------------------------------------------------------------
________________
सूयगडाग
सूत्र
दीपिकान्वितम् ।।
॥१८॥
. व्याख्या-ये हि कुतश्चित्कारणान्मनसा 'प्रादुःष्यन्ति ' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां चित्तं शुद्धं न विद्यते, तदेवं | १समयायत्तैरभिहितं-यथा केवलमनःप्रद्वेषेऽप्यनवयं-कर्मोपचयाभावः, तत्तेषामतथ्यं-असत्यं-मृषा, यतो मनसोऽशुद्धत्वात् , न ते
ध्ययने संवृतचारिण:-न ते संवरे प्रवर्त्तन्ते इति । यतः कर्मबन्धे मुख्य कारणं मन एव, यदि मनोव्यापारे सति न बन्धस्तयन्यत्कर्म
द्वितीयोबन्धकारणं किमस्तीति भावः ॥ २९ ॥ अथ क्रियावादिनामनर्थपरम्परां दर्शयितुमाह
द्देशके इच्चेयाहिं दिट्ठीहिं, सातागारवणिस्सिया । सरणं ति मन्नमाणा, सेवंती पावगं जणा ॥ ३० ॥
एकान्तव्याख्या-इत्येताभिः पूर्वोक्ताभिदृष्टिभिः-प्ररूपणाभिस्ते वादिनः सातगौरवनिश्रिताः-सुखशीलतायामासक्ता यत्कि
वादिमतचनकारिणो यथालब्धभोजिनश्च संसारोद्धरणार्थमस्मदीयं दर्शनं शरणमिव मन्यमानाः विपरीतानुष्ठानिन ' अवा' पापमेव |
| दूषणम् । कुर्वन्ति व्रतिनोऽपि सन्तः जना इव जना:-प्राकृतपुरुषसदृशाः पामरा इति गाथार्थः ॥ ३० ॥ ____ अस्यैवार्थस्योपदर्शकं दृष्टान्तमाहजहा अस्साविणी नावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयती ॥ ३१॥ ।
व्याख्या-यथा अस्राविणीं सच्छिद्रां नावं जात्यन्धः समारुह्य 'पारं' तटमागन्तुं-प्राप्तुमिच्छत्यसौ, तस्याश्चास्राविणीत्वेनोदकप्लुतत्वादन्तराले-जलमध्ये एव विषीदति-वारिणि निमजति इति गाथार्थः ।। ३१ ॥ साम्प्रतं दार्शन्तिकयोजनार्थमाह--
॥१८॥
Jain Education Interational
For Privale & Personal use only
Page #79
--------------------------------------------------------------------------
________________
एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया। संसारपारकंखी ते, संसारं अणुपरियति ॥३२॥त्ति बोमि ॥ ___व्याख्या-यथाऽन्धः सच्छिद्रायां नावि समारूढः पारगमनाय नालं, तथा एके श्रमणाः शाक्यादयो मिथ्यादृष्टयः पिशिताशनानुमतिदानादनार्याः स्वदर्शनानुरागेण संसारपारकांक्षिणो-मोक्षाभिलाषुका अपि सन्तः संसारमेव-चतुर्गतिसंसरणरूपमेवानुपर्यटन्ति, भूयोभ्यस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्तीति, ब्रवीमीति पूर्ववदिति गाथार्थः ॥ ३२॥
द्वितीयाले समयाख्याध्ययनस्य द्वितीयोद्देशकः समाप्तः । द्वितीयोदेशकानन्तरं तृतीयः समारभ्यते, द्वितीयोद्देशके स्वसमयप्ररूपणा कता, इहापि सैव क्रियते । तथाहिजं किंचि उ पूतिकडं, सड्डिमागंतुमीहितं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ॥१॥ , ___ व्याख्या-यत्किञ्चिदित्याहारजातं स्तोकमप्यास्तां प्रभूतं, तदपि पूतिकृत-माधाकर्मिकाहारसिक्थेनाप्युपस्पृष्टमास्तां तावदाधाकर्म, तदपि न स्वयं कृतं अपितु श्रद्धावता-ऽन्येन भक्तिमताऽपरानागन्तुकानुद्दिश्य ईहितं-चेष्टितं निष्पादितं, तच्च सहस्रान्तरितमपि यो भुञ्जीतासौ द्विपक्षं-गृहस्थपक्षं प्रवजितपक्षं चासेवते, किम्पुनर्य एते शाक्यादयः स्वयमेवाधाकर्मतया x निष्पाद्य स्वयमेव चोपभुञ्जते, ते च सुतरां द्विपक्षासेविनो भवन्तीत्यर्थः, अथवा ईर्यापथं साम्परायिकं च कर्म आदत्ते,
x" स्वयमेव सकलमाहारजातं निष्पाद्य" इति बृहद्वृत्तौ ।
Jain Education in
For Privale & Personal use only
Page #80
--------------------------------------------------------------------------
________________
समया
ध्ययने
सुयगडाङ्ग-IN
सूत्रं । दीपिकान्वितम् ।।
॥१९॥
यद्वा पूर्वबद्धा निकाचिताद्यवस्था कर्मप्रकृतिर्नयन्ति *अपूर्वश्चादत्ते । एवमपि द्विपक्षासेविनो भवन्तीत्याह च-"अहवि कम्माइं अहे, बंधइ पकरेइ चिणइ उवचिणइ । कम्मियभोई साहू, जं भणियं भगवईए फुडं ॥१॥" अत्र श्रीभगवतीसत्क आलापको वाच्या+। एतावता शाक्यादयः परतीर्थिकाः स्वयूथ्या वा आधाकर्मोपभुञ्जानाः द्विपक्षमेवासेवन्ते इति सूत्रार्थः॥१॥ ____ अथामीषां सुखैषिणां आधाकर्मभोजिनां कटुकविपाकं दर्शयन्नाहतमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ॥ २॥ उदगस्स पभावेणं, सुकंसि घातमिति उ । ढंकेहि य कंकेहि य, आमिसत्थीहि ते दुही ॥३॥
व्याख्या-तमेवाधाकर्मोपभोगजनितं दोषमजानानाः 'विसमंसि 'त्ति विषमो अष्टप्रकारकर्मबन्धश्चतुर्गतिकः संसारो वा, तस्मिन् अकोविदा:-कथमेष कर्मबन्धो भवति कथं वा न भवति केन वा प्रकारेण संसारार्णवस्तीर्यत ? इत्येवंविधे
* एतादृचिह्नद्वयान्तर्गत: पाठो बृहद्वृत्तित उद्धृतो ज्ञेयः।। १ अष्टावपि कर्माण्यधो बध्नाति प्रकरोति चिनोत्युपचिनोति । कार्मिकभोजी साधुर्यद्भणितं भगवत्यां स्फुटम् ॥ १ ॥
+ स चायं-" आहाकम्मं भुंजमाणे समणे कइकम्मपयडीओ बंधइ ? गोयमा ! अट्ठ कम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ करेइ चियाओ करेइ उवचियाओ करेइ हस्सट्ठिइयाओ दीट्ठियाओ करेइ" इति ।
तृतीयोदेशके आधाकर्मोप |भोक्तुद्धि
पक्षासेवित्वम् ।
॥१९॥
Jain Education Interational
For Privale & Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
प्रकारे अकुशलाः संसारे दुःखिनो भवन्तीत्यत्र दृष्टान्तमाह-यथा मत्स्याः 'वैशालिकाः + विशालजात्युद्भवा:-बृहच्छरीरा - उदकस्याम्यागमे-समुद्रवेलायां सत्यांx, पुनर्वेलापगमे तस्मिन्नुदके शुष्के तस्मिन्नेव धुनीमुखे विलग्नाः अवसीदन्ति, आमिषगृध्नुभिर्दकै ककैश्च पक्षिभिः अन्यैश्च मांसवसार्थिभिमत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दुःखसमुद्घातमनुभवन्तो अशरणा 'घातं' विनाशं यान्ति, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः ॥२-३ ॥ एवं तु समणा एगे, वट्टमाणसुहेसिणो । मच्छा वेसालिया चेव, घातमेसतिऽणंतसो ॥४॥ ___ व्याख्या-यथा मत्स्यास्तथा श्रमणाः शाक्यपाशुपतादयः स्त्रयूथ्या वा वर्तमानमेव सुखं आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणो वैशालिका मत्स्या इव 'घातं ' विनाशमेष्यन्त्यनन्तशोऽरघट्टघटीन्यायेन भूयोभूयः संसारोदरे निमज्जनोन्मजनं कुर्वाणा, न ते संसारपारगामिनो भविष्यन्तीत्यर्थः ॥ ४॥
साम्प्रतमपराज्ञानिमतोपदर्शनायाहइणमन्नं तु अन्नाणं, इहमेगोस आहियं । देवउत्ते अयं लोए, बंभउत्ते ति आवरे ॥५॥ व्याख्या-इदमन्यदज्ञान-मोहविजृम्भितं, इहास्मिल्लोके एकेषां, न सर्वेषां, आख्यात-मभिप्रायः । किमाख्यातमिति + “विशाल:-समुद्रस्तत्र भवा विशालाख्यजातिभवा वा विशाला एव वा वैशालिका-बृहच्छरीरा" इति हर्षकुलगणिः । x “ उदकस्य प्रभावेण नदीमुखमागताः" इति हर्षकुलगणिः ।
Jese
Jain Education in
For Privale & Personal use only
Page #82
--------------------------------------------------------------------------
________________
सूत्रं
|
रायगडाङ्ग- तदेवाह-अयं लोको देवोप्त:-कर्षकेणेव बीजवपनं कृत्वा देवेन निष्पादितोऽयं लोक इत्यर्थः, 'देवगुप्तो' देवरक्षितो वा,
इत्येवमादिकं सर्वमज्ञानमिति । तथा ब्रह्मणा उप्तो ब्रह्मोप्त इत्ययं लोक इत्यपरे, तेषामयमभ्युपगम:-'ब्रह्मा' जगत्पितामहः, दीपिका-1 स चैक एवादावासीत् , तेन च प्रजापतयः सृष्टास्तैश्च क्रमेणैतत्सकलं जगदिति गाथार्थः ॥ ५॥ न्वितम् ।
ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥ ६ ॥ ॥२०॥ व्याख्या-एके वदन्ति ईश्वरकृतोऽयं लोकः, तथा प्रधानादिकतो लोकः, [प्रधान-]सत्त्वरजस्तमसा साम्यावस्था
प्रकृतिस्तस्कृतोऽयं लोकः, तथा अन्ये स्वभावनिष्पन्नोऽयं लोक इति, यथा-कण्टकास्तीक्ष्णाः, चित्रिताः मयूराः, ईक्षवो मधुराः, निम्बः कटुका, ल्हसणो दुर्गन्धः, पद्म सुगन्धं, एते पदार्था यथा स्वभावनिष्पन्नास्तथा लोकोऽपि स्वभावादेव, न केनापि कृतः। परं कथम्भृतोऽयं लोकः जीवाजीवस[मायुक्तः]मन्वितः, तथा सुखमानन्दरूपं दुःखं स्वसातोदयरूपं, ताभ्यां समन्वितोऽयं लोक इति गाथार्थः ॥ ६ ॥ किश्वसयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासते ॥७॥ ___ व्याख्या-एके वदन्ति स्वयम्भु-विष्णुरन्यो वा, स च एक एवादावभून चैकाकी रमते, द्वितीयमिष्टवान् , ततस्त
चिन्तानन्तरं द्वितीया शक्तिः समुत्पन्ना, तदनन्तरं जगत्सृष्टिरभृदित्येवं महर्षिणोक्तं-कथितं, ततः स्वयम्भुवा लोकं निष्पाद्य N] अति सम्भारभयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन मारेण माया [ संस्तुता-] कृता, तया मायया लोकोऽयं
१ समया ध्ययने तृतीयोद्देशके विविधत्वमज्ञानवा|दिनाम् ।
॥२०॥
Jain Education Interational
For Privale & Personal use only
Page #83
--------------------------------------------------------------------------
________________
म्रियते+, ततो लोकोऽयमशाश्वतः अनित्यो विनाशीति च गाथार्थः ॥७॥ अपिच
माहणा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अजाणंता मुसं वदे ॥८॥ - व्याख्या-एके ब्राह्मणाः 'श्रमणा'स्त्रिदण्डिप्रभृतयः एवमाहु-रेवमुक्तवन्तः, यथा-अण्डकृतं जगत्-अण्डाजातमित्यर्थः, यदा न किश्चिदपि वस्त्वासीत् , पदार्थशून्योऽयं संसारस्तदा ब्रह्माऽप्स्वण्डमसृजत, तस्माच्च क्रमेण वृद्धाद् द्विधाभावमुपगतादुर्दाऽधो विभागोऽभूत् , तन्मध्ये च सर्वाः प्रकृतयः पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरभूदिति, एवम्भूते चास्मिञ्जगति 'असौ' ब्रह्मा, तस्य भावस्तत्वं-पदार्थजातं तदण्डादिप्रक्रमेण अकार्षीत् , ते च ब्राह्मणादयः परमार्थमजानाना [एवं] मृषा वदन्ति-अन्यथाऽवस्थितमन्यथा प्ररूपयन्तीति गाथार्थः ।। ८॥
अथ देवोप्तादिजगद्वादिनामुत्तरदानायाहसएहिं परियाएहि, लोयं बया कडेत्ति य । तत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥९॥ ___व्याख्या-स्वकीयैः स्वकीयैः पर्याय-रभिप्रायैयुक्तिविशेषैरयं लोकः कृत इत्यब्रुव-नभिहितवन्तः, तद्यथा-देवोप्तो ब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा निष्पादितः तथाऽण्डजश्चायं लोक इत्यादि स्वकीयाभियुक्तिभिः प्रतिपादयन्ति, यथाऽस्मदुक्तमेव सत्यं, नान्यदिति । ते चैवंवादिनः सर्वेऽपि 'तत्त्वं' परमार्थ-यथावस्थितलोकस्वभावं न [विजानन्ति
+ " न च तत्त्वतो जीवस्य मृतिरस्ति, तेन मायैषा, " इति ह.
Jan Education inte
rw.jainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
सूयगडाल-IVIन सम्यग्विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतया न विनाशी निर्मूलतः कदाचन, न चायमादित आरभ्य केनापि कृत
| इति शाश्वतोऽयं लोकः अनाथपर्यवसानोऽयं लोक इत्यादिपरमार्थ न विदन्ति, ततो अविमृश्य भाषिण इति गाथार्थः ।।९॥ दीपिका- अथ तेषामज्ञानफलोपदर्शनायाहन्वितम् । | अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया । समुप्पायमजाणंता, किह नाहिति? संवरे ॥१०॥ ॥२१॥ ___ व्याख्या-दुःखं अमनोज्ञसमुत्पाद-अमनोज्ञानुष्ठानादनाचारादुःखमुत्पद्यते, एतावता अमनोज्ञसमुत्पादं दुःखं 'विजा
नीयात् ' अवगच्छेत्प्राज्ञः। एतदुक्तं भवति-स्वकृतादसदनुष्ठानादेव दुःखस्योद्भवो भवति, नान्यस्मादित्येवं व्यवस्थिते एते [अनन्तरोक्तवादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादं अजानानाः सन्त ईश्वरादेव दुःखोत्पादमिच्छन्ति, ते हि वराकाः ईश्वरवादिन ईश्वरकृतमेव दुःखं प्रतिपादयन्ति, ते चैवमिच्छन्तः कथं दुःखस्य संवरं-दुःखप्रतिघातहेतुं ज्ञास्यन्ति ? कारणोच्छेदे कार्योच्छेदः, यथा-रोगोत्पत्तिनिदानं ज्ञात्वा तत्प्रतीकाराय यत्नो विधीयते, रोगनिदानमन्यत्तत्प्रतीकारश्चान्य एव विधीयते, कथं तदुपशम: स्यात् , तथैव ते वादिनोऽपि दुःखनिदानमेव न जानन्ति, तच्चाजानानाः कथं ते दुःखोच्छेदाय यतिष्यन्ते ? यत्नवन्तोऽपि च न दुःखोच्छेदनमवाप्स्यन्ति, अपितु संसारारण्ये पर्यटन्तोऽनन्तमपि कालं संस्थास्यन्तीति गाथार्थः ॥१०॥
साम्प्रतं प्रकारान्तरेण कृतवादिमतमुपन्यस्यनाहसुद्धे अपावए आया, इह मेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरज्झइ ॥११॥
१समयाध्ययने तृतीयो. द्देशक अज्ञानवादिनामज्ञानफलोपदर्शनम् ।
LO
॥२१॥
Jain Educatio
n
al
For Private Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
व्याख्या-इह एके गोशालकमतानुसारिण एवं वदन्ति, यथाऽयमात्मा मनुष्यभव एवं शुद्धाचारो भूत्वा अपगताशेषमलकला सन्मोक्षं याति, अपापकश्च तत्र भवति, इदं एकेषां आख्यातं, इयं वाचोयुक्तिरेकेषां वादिनामिति भावः। एवमयमात्मा शद्धत्व-अकर्मकत्वराशिद्वयावस्थो भूत्वा क्रीडया प्रद्वेषेण वा स तत्र मोक्षावस्थ एव 'अपराध्यति' रजसा श्लिष्यते. किसक्तं भवति? तस्य स्वशासनपूजामुपलभ्य अन्यशासनपराभवेन च 'क्रीडा' प्रमोदः सञ्जायते, स्वशासनतिरस्कारदर्शनेन प्रदेषस्ततः शनैः शनैः रजसा मलिनी भवति, मलीमसश्च कर्मगौरवाद्भूयः संसारे अवतरति, तदा तृतीयराश्यवस्थो भवति । पूर्व मनुष्यभव एव शुद्ध इत्येकाऽवस्था, तदनु मोक्षेऽकर्मक इति द्वितीयावस्था, पुनः स्त्रशासन तिरस्कारदर्शनाद्वेषेण संसारेऽवतरति इयं तृतीयावस्था इति गाथार्थः ॥ ११ ॥ किञ्चइह संवुडे मुणी जाए, पच्छा होइ अपावए । वियडंबु जहा भुजो, नीरयं सरयं तहा ॥ १२ ॥
व्याख्या-ह' मनुष्य भव एवं प्रव्रज्यामभ्युपेत्य संवृतात्मा-यमनियमरतो जातः, पश्चादपापो भवति-अपगताशेषमलकलहो जायते, ततो मुक्तावस्थो भवति, ततः पुनरपि स्वशासनपूजादर्शनानिकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुव-दुदकवन्नीरजस्कं [सत्] वातोद्धृतरेणुसम्पृक्तं 'सरजस्कं' मलिनं भवति, एवमात्माऽपि पूर्व नरभवे शुद्धः, मोक्षे अपापको-ऽकर्मा, तदनु शासन[पूजा]तिरस्कारदर्शनेन रागद्वेषोदयाद्भवावतरणेन सरजा, एवं राशित्रयावस्थो भवत्यात्मेति गाथार्थः ॥ १२॥ अधुनैतन्मतं षयितुमाह
AN
Jain Education in
For Private Personal Use Only
ww.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
व्यगडाङ्ग-
१ समयाध्ययने
सूत्रं
दीपिकान्वितम् ।
तृतीयो
॥२२॥
एयाणुचिंति मेधावी, बंभचेरे ण ते बसे । पुढो पावाउया सवे, अक्खायारो सयं सयं ॥१३॥ ___व्याख्या-'मेधावी' प्राज्ञः एतान् वादिनोऽनुचिन्त्य एवमवधारयेत-नैते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ब्रह्मचर्ये * तदुपलक्षिते * संयमानुष्ठाने वा वसेयुः, अपिच-सर्वेऽप्येते प्रावादुकाः स्वीयं स्वीयं दर्शनं स्वदर्शनानुरागात् शोभनत्वेन 'अख्यातारः' प्रख्यापयितारः, नच तत्र विदिततत्त्वेनास्था विधेयेति गाथार्थः ॥ १३ ॥
पुनरन्यथा कृतवादिमतमुपदर्शयितुमाहसए सए उवट्ठाणे, सिद्धिमेव न अन्नहा । अहो !! इहेव वसवत्ती, सबकामसमप्पिए ॥ १४ ॥ ____ व्याख्या-ते कृतवादिनः अपरेऽपि स्वकीये २ ' उपस्थाने ' स्वकीयानुष्ठाने दीक्षागुरुचरणसुश्रूषादिके सिद्धिमभिहितवन्तः-सर्वेऽपि वादिनः स्वकीयानुष्ठानादेव सिद्धि प्रतिपादयन्ति, यः पृच्छयते स एवमेव वक्ति-अस्मदीयानुष्ठानादेव मुक्त्यवाप्तिः, नान्येन केनापि प्रकारेण सिद्धिरवाप्यते, अहो !! 'इहेव'त्ति सिद्धिप्राप्तेरवस्तात्प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवति तावदिहैव जन्मनि अस्मदीयदर्शनोक्तानुष्ठानानुभावात् 'वसवत्ती' वशवी-वशेन्द्रियो भवति, न ह्यसौ सांसारिकस्वभावरभिभूयते, सर्वकामसमर्पितो-यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिद्ध्यन्ति-सिद्धेराक अष्टगुणैश्वर्यलक्षणा सिद्धिर्भवति परत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति गाथार्थः ॥ १४ ॥ एतदेव दर्शयतिसिद्धा य ते अरोगा य. इहमेगोसिमाहियं । सिद्धिमेव पुरो काउं, सासए गठिया नरा ॥१५॥
द्देशके कृतवादि.
मतोपदर्शनम्।
॥२२॥
Jain Education.in
a
l
For Privale & Personal use only
T
Page #87
--------------------------------------------------------------------------
________________
व्याख्या - ते हि दर्शनिनः एवं प्रतिपादयन्ति येऽस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिञ्जन्मनि अष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनरन्ते शरीरत्यागेन ' सिद्धा' अशेषद्वन्द्वरहिता अरोगाश्च भवन्ति । एकेषां वादिनां इदमाख्यातं - भाषितं, ते चवादिनः सिद्धिमेव पुरस्कृत्य - मुक्तिमेवाङ्गीकृत्य स्वकीये आशये - स्वदर्शनरागेण ' ग्रथिता: ' सम्बद्धास्तदनुकूला युक्तिः प्रतिपादयन्ति नरा इव - प्राकृतपुरुषा इव यथा प्राकृतपुरुषाः - शास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्तिः प्रतिपादयन्ति एवं तेऽपि पण्डितम्मन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तिरुद्घोषयन्ति । तथा चोक्तं - " आग्रही बत x निनीषति, युक्तिं तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु, युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥ " इति गाथार्थः ॥ १५ ॥ अथैतत्प्ररूपिणां फलदर्शनायाह
असंवुड अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवज्जति, ठाणा असुरकिब्बिसियत्ति बेमि ॥
व्याख्या - ते हि पाषण्डिनो मोक्षार्थिनोऽपि ' असंवृता ' असंयताः, ते हि एवं वदन्ति - इहास्माकं इन्द्रियानुरोधेन सर्वविषयोपभोगामुत्र च मुक्त्यवाप्तेः, तदेवं मुग्धजनं प्रतारयन्तो अनादिकं संसारकान्तारं पुनः पुनभ्रमिष्यन्ति, याऽपि च तेषां बालतपोऽनुष्ठानादिना स्वर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति- ' कल्पकालं प्रभूतकालमुत्पद्यन्ते, असुराः नागकुमारादयस्तत्रापि न प्रधानाः, किं तर्हि १ 'किल्विषिकाः अधमाः - अल्पर्द्धयः अल्पायुषः अल्पसामर्थ्याद्युपेताः x इति खेदे ।
Page #88
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिका
न्वितम् ।
॥ २३ ॥
प्रेष्यभूताश्च भवन्ति । सुधर्मस्वामी जम्बूस्वामिनमाह, इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत् ।। १६ ।। इति समयाख्याध्ययनस्य तृतीयोदेशकः समाप्तः ॥
उक्तस्तृतीयोदेशकः, अधुना चतुर्थः प्रारभ्यते । अनन्तरोदेश के स्वपरसमयवक्तव्यतोक्ता, इहापि सैवाभिधीयते, तथाहि — एते जिया भो ! न सरणं, बाला पंडियमाणिणो । हिच्चा णं पुवसंजोगं, सिया किच्च वसया ॥१॥
व्याख्या - एते सर्वेऽपि पूर्वोक्ता वादिनः 'जिता' अभिभूताः कैः ? रागद्वेषादिभिर्विषयैर्वा, 'भो' इति शिष्यामन्त्रणं, * एवं एवं गृहाण यथा-* एते कुवादिनो मिथ्योपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवन्ति-न कञ्चनापि तारयितुं समर्थाः स्युः । किमिति न शरणं १ यतो 'बाला' अज्ञानिनः, तथा च पण्डितमानिनः, ते कथमीदृशाः १ यतः - 'हित्वा त्यक्त्वा पूर्वसंयोगं धनधान्यस्वजनादिसंयोगं, निस्सङ्गाः सन्तः प्रब्रजिताः, पुनः 'सिताः' बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थास्तेषां कृत्यं पचनपाचनखण्डनपीपणादि अन्यो वा भूतोपमर्दकारी व्यापारस्तं गच्छन्तीति सितकृत्योपदेशगाः प्रब्रजिता अपि सन्तो गृहस्थेभ्यो न भिद्यन्ते, संरम्भसमारम्भरूपपञ्चसूना + व्यापारोपेता वा गृहस्था इव कथं तदुपासकानां शरणं भवन्तीति गाथार्थः ॥ १ ॥ एवम्भूतेषु तीर्थकेषु सत्सु भिक्षुणा किं कर्त्तव्यं १ तद्दर्शयितुमाह
+ खण्डनी १ पेषणी २ चुल्ही ३, उदकुम्भी ४ प्रमार्जनी ५। पशूना गृहस्थस्य, तेन स्वर्गे न गच्छति ॥ १॥ [ " बधास्पदे ।। ६५२ ॥ शूना तालव्यदन्त्यादिः " इति शब्दरत्नाकरे ३ काण्डे ]
१ समयाध्ययने
चतुर्थी
देश के
कुतीर्थिक
सङ्गवर्जनं
सुनीनाम् ।
॥ २३ ॥
Page #89
--------------------------------------------------------------------------
________________
तं च भिक्खू परिन्नाय, विजं तेसु ण मुच्छए । अणुक्कसे अप्पलीणे, मज्झेण मुणि जावए ॥२॥ व्याख्या-'भिक्षुः' साधुस्तत्परिज्ञाय-ज्ञात्वा, किं ज्ञात्वा ? यथैते दर्शनिनो मिथ्यादृशो-विवेकशून्या नात्मने न
हिताय भवन्ति इति भिक्षात्वा विद्वॉस्तेपु-कुतीथिकेषु न मृच्छे ये-नसङ्गति कुर्यात, किं पुनः कर्त्तव्यं ? 'अणकसे' समकवान-उत्सेकरहितः 'अप्रलीन:' कुतीर्थिकेषु असम्बद्धो मुनिजेगत्रयवेदी मध्यस्थवृत्त्या रागद्वेषरहित आत्मा यापयितव्यः, आत्मप्रशंसा परनिन्दां च परिहरन् मध्येन-रागद्वेषयोरन्तराले सञ्चरेदिति गाथार्थः॥२॥
किमेते कुतीथिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इह मेगेसिमाहियं । अपरिग्गहा अणारंभा, भिक्खू ताणं परिवए ॥३॥
व्याख्या-ते कुतीर्थिकाः ' सपरिग्रहाः' शरीरोपकरणादौ मूर्छावन्तो जीवोपमर्दका रिण औद्देशिकभोजिन, [ 'च' नः सारम्भाः-] अत एव नत्राणाय, "परिग्रहारम्भमग्ना-स्तारयेयुः कथं परान् । स्वयं दरिदो न परमीवरीकतमीश्वरः॥१॥" इति वचनात् । तथा 'इह मेगेसिमाहियं' इह-परलोकचिन्तायां एकेषामेतदाख्यातंPा एतद्धाषितं, यथा-किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ? परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्ति | यदि ]
भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्ति । तर्हि के त्राणाय भवन्तीति दर्शयति-अपरिग्रहाः, धर्मोपकवाटते शरीरोपभोगाय न स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, अनारम्भा:-सावद्यारम्भरहिताः, ते चैवम्भताः
Jain Education Interational
For Privale & Personal use only
Page #90
--------------------------------------------------------------------------
________________
१ समयाध्ययने
सूयगडाग
सूत्रं दीपिकान्वितम् ।
चतुर्थो
॥२४॥
कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमर्थास्तान , भिक्षुः शरणं [परिव्रजेद्-गच्छेदित्यर्थः॥३॥
कथं पुनस्तेन अपरिग्रहेण अनारम्भेण च वर्तनीयमित्येतदर्शयितुमाहकडेसु घासमेसेज्जा, विऊ दत्तेसणं चरे। अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥४॥ | व्याख्या-गृहस्थैः स्वार्थ निष्पादिता ओदनादयस्ते कृता उच्यन्ते, तेषु 'कृतेषु' परकृतपरनिष्ठितेषु पोडशोद्गमदोष| परिहारेण यो ग्रास-आहारस्तमेपये-न्मृगयेत्-याचेत । तथा विद्वान् ' संयमकरणकनिपुणः । निःश्रेयसबुझ्या दत्तमित्यनेन षोडशोत्पादना दोषाः परिहृता द्रष्टव्याः। एवंविधे आहारे स भिक्षुश्चरे-दनुतिष्ठेदित्यनेन दशैषणादोषा: परिगृहीता इति मन्तव्यम् । ' अगृद्धो' रागद्वेषरहितो भोजने, अनेन पञ्च ग्रासैषणादोषा निरस्ता मन्तव्याः। तथा विप्रमुक्तो रागादिभिः परेषामपमान + अधिसहेतेति, एवंविधो भिक्षुर्भवतीति गाथार्थः॥ ४॥
इदानीं परवादिमतमेवोदेशार्थाधिकाराभिहितं, तद्दर्शयन्नाहलोगवायं निसामेजा, इह मेगेसिमाहियं । विवरीयपन्नसंभूयं, अ याणुयं ॥५॥ ___ व्याख्या-लोकानां पाषण्डिकानां *पौराणिकानां वा वादो लोकवादः, यथा स्वमभिप्रायेण यो यस्याभ्युपगमस्तं निशामये-ट्टणुया-जानीयादित्यर्थः । इहा-स्मिन्संसारे 'एकेषां' केषाश्चिदिदमाख्यात-मयमभ्युपगमः, तदाख्यातं-कीदृशं ?
+ '-परावमदर्शित्वं परिवर्जयेत्-परित्यजेत् , न ज्ञानमदं तपोमदं च कुर्यादिति भावः।' इति बृहद्वृत्तिः ।
द्देशकेऽपरिग्रहा. नारम्भेण वर्तनीयत्वं श्रमणानाम् ।
|॥२४॥
Jain Education indical
For Privale & Personal use only
|
Page #91
--------------------------------------------------------------------------
________________
'विवरीयपन्नसंभूय'मिति विपरीतप्रज्ञासम्भृत-विपर्यस्तबुद्धिग्रथितं 'अन्नेहिं बुईयाणुगं' अन्यैरविवेकिभिर्यदुक्तं तदनुगं-अविवेकिभिर्यद्भाषितं पुनस्तदनुसारेण प्रवर्तितं, एवंविधं विपर्यस्तबुद्धिरचितं पापण्डिलोकवादं निशामये-च्छृणुयादिति गाथार्थः ।।५।।
अथ तमेव लोकवादं दर्शयितुमाहअणंते नितिए लोए, सासए ण विणस्सती । अंतवं णितिए लोए, इति धीरोऽतिपासए ॥६॥
व्याख्या-अनन्तोऽयं लोकः, यो यादृगिहभवे स ताहगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एव अङ्गना अङ्गनैव, अथवा 'अनन्तो'ऽपरिमितो-निरवधिक इति । तथा 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोकः । तथा शाश्वतो न कदाचिद्विनश्यति । तथा 'अंत' अन्तोऽस्यास्तीति अन्तवान् “सप्तद्वीपा वसुन्धरे"ति, इतो नाधिको न न्यूनः, स च तादृक्परि| माणो नित्यः, इत्येवं 'धीरः' कश्चित्साहसिको अन्यथा प्ररूपणाव्यासादिरिवातिपश्यति [इव ] अतिपश्यति । तदेवम्भूतमनेकभेदभिन्नं लोकवादं निशामयेदिति गाथार्थः ॥ ६ ॥ किञ्चअपरिमाणं वियाणाइ, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥ ७॥
व्याख्या-यस्य वस्तुनः क्षेत्रतः कालतश्च 'परिमाणं' इयत्ता न विद्यते तदपरिमाणं, एके वादिनो वदन्ति-अस्माकं NI तीर्थकुदपरिमाणं जानाति, परं न सर्वज्ञः, इह जगति सर्वज्ञः कोऽपि नास्ति, एकेषां-सर्वज्ञापलववादिनामिदमाख्यातं-इदं
Jain Education
onal
For Privale & Personal use only
Page #92
--------------------------------------------------------------------------
________________
सूयगडागा भाषितं + सपरिमाण क्षेत्रतः कालतश्च तत्पश्यति धीरा, तथाहि-ते ब्रुवते दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति, तस्यामवस्थायां न
सूत्रं पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यत्यसाविति ॥ ७ ॥ दीपिका
तदेवम्भूतो बहुधा लोकवादः प्रवृत्तस्तस्य चोत्तरदानायाहन्वितम् । जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अस्थि से उ[?]जु, जेणं ते तसथावरा ॥८॥N
___ व्याख्या-ये केचन प्रसाः द्वीन्द्रियादयः ४ स्थावराः पृथिव्यादयः [ते], यद्ययं लोकवादः सत्यो भवेद्यथा-यो ॥२५॥
यादगस्मिञ्जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तादृगेव भवतीति, यदीयं वाचोयुक्तिः सत्या तदा दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा निरर्थकाः स्युः, न चैवं, तस्माद्ये केचन प्रसाः स्थावरास्तेषां स्वकर्मपरिणत्याऽयं पर्यायो '[अंजू' इति प्रगुणो-ऽव्यभिचारी, साः स्थावरपर्यायं लभन्ते स्थावराश्च त्रसत्वं, परं ये साः त्रसा एव स्थावराः स्थावरा एव नायं नियमः, परं ये वदन्ति-यो यादृगिह जन्मनि स परभवेऽपि तागेव तन्मिथ्येति माथार्थः ॥८॥
अस्मिन्नेवार्थ दृष्टान्ताभिधित्सया आहउरालं जगतो जोगं, विवज्जासं पलियंति य । सवे अकंतदक्खा य, अओ सत्वे अहिंसिया ॥९॥
____ + " तथा [सर्वत्र-] सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापन्नमाश्रित्य सह परिमाणेन[वर्तत इति] सपरिमाण-सपरि0 च्छेदं, धी-बुद्धिस्तया राजत इति धीर इत्येवमसावतीव पश्यतीत्यतिपश्यति, तथाहि-." इति बृहद्वृत्तौ । | "प्राणा:-प्राणिनः सत्त्वाः ‘तिष्ठन्ति' त्रसत्वमनुभवन्ति, अथवा" इति बृहद्वत्तौ ॥
समयाध्ययने चतुर्थो
देशकेवितथत्वं लोकवादस्य।
॥२५॥
Jain Education Interational
For Privale & Personal use only
Page #93
--------------------------------------------------------------------------
________________
-
,
व्याख्या-औदारिकजन्तुग्रामस्य 'जोगं' व्यापार-अवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि जन्तवः प्राक्तनावस्थाविशेषाद्गर्भकललार्बुदरूपाद्विपर्यासभूतं बालकुमारयौवनादिकमुदारं योगं परि-समन्ताद् गच्छन्ति, एतदुक्तं भवतिऔदारिकशरीरिणो हि मनुष्यादेर्वालकुमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथाऽन्यथा वा भवत्प्रत्यक्षेण लक्ष्यते, न पुनर्यादृक्प्राक्तागेव सर्वदा, नायं नियमः । एवं (सर्वेषां) स्थावरजङ्गमानां जन्तूनां विपर्यासो द्रष्टव्यः । अपि च-सर्वेऽपि जन्तवो दुःखाकान्ताः सन्तोऽन्यथाऽवस्थामाजो लक्ष्यन्ते, यदिवा सर्वेऽपि जन्तवोऽकान्तदुःखा-अप्रियदुःखाः प्रियसुखाच, अतस्तान् सर्वान्न हिंस्यादिति गाथार्थः ॥९॥ किमर्थ सत्वान्न हिंस्यादित्याह
एयं खु नाणिणो सारं, जं न हिंसति किंचणं। अहिंसासमयं चेव, एतावंतं विजाणिया ॥१०॥ । व्याख्या-एतदेव 'खु'निश्चये, ज्ञानिनो-विशिष्टविवेकवतः 'सारं न्याय्यं, यत्कञ्चन प्राणिजातं स्थावरं जङ्गमं वा न हिनस्ति-न परितापयति, उपलक्षणं चैतत्तेन मृषाऽदचाब्रह्मपरिग्रहनिशाभोज्याद्यपि परिहरेत् इत्येतदेव ज्ञानिनः सारं यम कर्माश्रवेषु वर्चत इति । अपिच 'अहिंसासमयं चेवत्ति अहिंसासमयमेव एतावदेव विजानीयात् , एतावतैव कार्यसिद्धे, किम्बहुना ज्ञानाम्यासेन पलालप्रायेण?,+"किं ताए पढियाए ?,पयकोडीए पलालभूयाए। जस्थित्तियं न नायं, परस्स पीडा न कायव्वा ॥१॥” इति गाथार्थः ॥ १० ॥
उक्ता मूलगुणा अथोत्तरगुणानाह+ किं तया पठितया ? पदकोट्या पलालभूतया । यत्रैतावन्न ज्ञातं परस्य पीडा न कर्त्तव्या ॥१॥
Jain Education inte
For Privale & Personal use only
naw.jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सत्रं
दीपिका | न्वितम् ।
बुसिए य विगयगिद्धी, आया[णीयं]णं संरक्खए। चरियासणसिज्जासु, भत्तपाणेय अंतसो॥११॥ ____ व्याख्या-विविध-मनेकप्रकारं दशविधचक्रवालसामाचार्यां उ[षितो-व्युषितः । पुनः कीदृग्भवति साधुः ? विगतगृद्धिः-आहारादौ लोल्यतारहितः, + आदानीय-ज्ञानदर्शनचारित्र[रूपं रत्न]त्रयं सम्यग्रक्षति, यथा यथा रत्नत्रयस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं चारित्रं पालितं भवति ? तदर्शयति-' चरियासणसिज्जासु'त्ति, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टव्यं, तथा 'शय्यायां' वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोगवता भाव्यमिति गाथार्थः ॥ ११ ॥
पुनश्चारित्रशुद्ध्यर्थमुत्तरगुणानधिकृत्याहएतेहिं तिहिं ठाणेहि, संजते सययं मुणी । उकसं जलणं णूम, मज्झत्थं च विर्गिचए ॥१२॥
व्याख्या-एतानि त्रीणि स्थानानि, तद्यथा-ईर्यासमितिरित्येकं स्थानं १, आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरिति द्वितीयं स्थानं २, भक्तपानमित्यनेनैषणासमितिरुपात्ता, भक्तपानार्थं च संप्रविष्टस्य भाषणसम्भवाद्भाषासमितिराक्षिप्ता भवति, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात् परिष्ठापनासमितिरप्यायातेत्येतच्च तृतीय स्थानं ३, एतेषु त्रिषु
x समीचीनोऽयं प्रतिभाति पाठो वृत्ति-दीपिकाकारयोरभिप्रायेण । + " आदीयते-प्राप्यते मोक्षो येन तदादानीयं-ज्ञानादित्रयं, तत्सम्यग्रक्षयेत् ।" इति हर्षकुलगणिः ।
१ समयाNI ध्ययने
चतुर्थो देशके चारित्रशुद्धरुपदेशनम् ।
॥२६॥
॥२६॥
Jain Education Interational
For Privale & Personal use only
Page #95
--------------------------------------------------------------------------
________________
स्थानेषु संयतो मुनिः 'उत्कर्षों' मान: +'ज्वलन' क्रोधः 'णूम' ति माया 'मध्यस्थो लोमः, एतांश्चतुरोऽपि कषायान् मुनिः सदा 'विगिंचए'त्ति विवेचयेदात्मनः पृथक्कुर्यादिति गाथार्थः ॥ १२॥ पुनः साधुगुणानेवाहसमिते उ सदा साह, पंचसंवरसंवुडे । सितेहिं असितेभिक्खू, आमोक्खाय परिवएज्जासित्तिबमि। ___व्याख्या-एवंविधः साधुरामोक्षाय- परिव्रजेत , समितिभिः समितः पश्चप्रकारसंवरसंवृतः, तथा गृहपाशादिषु 'सिताः' बद्धाः गृहस्थाः, तेषु 'असितो' अबद्धः-गृहिषु मूर्छामकुर्वाणः, पङ्काधारपङ्कजवत् "जहा पोमं जले जायं, नोवलिप्पड़ वारिणा" इति वचनात् । एवंविधः साधुः संयमानुष्ठानरतो भवेस्त्वमिति विने यस्योपदेशः। इतिरध्ययनपरिसमाप्तौ, ब्रवीमीति गणधर एवमाह-यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति गाथार्थः ॥ १३ ॥
به این قسمت مهامهن
بالله وشارعشاریم ، مهنا من المحارث اقدام
१ [इति श्रीपरमसुविहितखरतरगच्छविभूषणमहोपाध्याय-श्रीमत्साधुरङ्ग-गणिवयविहितायां]
श्रीसूत्रकृताङ्गदीपिकायां समयाख्यं प्रथममध्ययनं समाप्तमिति । iamomenmenomenomenomenonmammomramom Jamom
+ " ननु क्रोध एवादौ सर्वत्र स्थाप्यते, अत्र तु कथं मानः ! इति चेदुच्यते-माने सत्यवश्यम्भावी क्रोधः, क्रोधे च सति | मानः स्यान्न वेत्यर्थस्य दर्शनाय क्रमोल्लङ्घनमिति” हर्षकुलगणिः ।
x “ आमोक्षाय-अशेषकर्मापगमलक्षणमोक्षार्थ 'परि' समन्ताद्ब्रजेः" इति बृहवृत्तौ ।
Jain Education Interational
For Privale & Personal use only
Page #96
--------------------------------------------------------------------------
________________
व्यगडाङ्ग
सूत्रं दीपिकान्वितम् ।
॥२७॥
आयुषोऽनित्यत्वो
अथ द्वितीय वैतालीयाख्यं अध्ययनम्
२ वैताली अथ द्वितीयाध्ययनमारभ्यते, * तत्रेयमादिगाथा
याध्ययने. संबुज्झह किं न बुज्झह!, संवोही खलु पेच्च दुल्लहा। णो हु उवणमति राईओ, नो सुलहं पुणरावि जीवियं॥
आद्यो
देशके व्याख्या-भगवनादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदि वा सुरासुरनरोरगतिरश्चान । समुद्दिश्य प्रोवाच, यथा-सम्बुध्यध्वं यूयं-ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः-पुनरेवंविधोऽवसरो दुरापः, किं न बुध्यध्वमित्यवश्यमेवंविधसामग्यवाप्तौ सत्यां सकर्णन ४ तुच्छान् भोगान् परित्यज्य सद्धर्मे बोधो विधेय इति भावः। योऽस्मिन मवे धर्म न करिष्यति तस्य परभवे बोधिप्राप्तिदुर्लभा +, यतोऽतिक्रान्तारात्रिः पुन याति " जा जा वच्चइ रयणी, न सा
K पदेशः। पडिनियत्तई।” इति वचनात् । एवमतिक्रान्तं यौवनाद्यपि न वलति, संयमजीवितव्यमपि न सुलममिति गाथार्थः ॥१॥
अथ सर्वजन्तूनामायुरनित्यमिति दर्शयतिडहरा बुड्डा य पासह,गब्भत्था वि चयति माणवा। सेणे जह वट्टयं हरे.एवं आउखया
*" तत्र प्रथमाध्ययने परसमयदोषाः स्वसमयगुणाश्चोक्ताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन सम्बन्धेनागतस्यास्योद्देशकत्रयं, तत्र प्रथमोद्देशकस्येदमादिसूत्र-" इति हर्षकुलगणिः ।
x प्राणिना । + “खलु शब्दस्यावधारणार्थत्वात्सुदुर्लभैव" इति बृ. वृ.।। या या व्रजन्ति रजन्यो न ताः प्रतिनिवर्तन्ते । II ॥२७॥
Jain Education
ona
For Privale & Personal use only
Page #97
--------------------------------------------------------------------------
________________
व्याख्या-'डहरा' वालाः सन्तो म्रियन्ते, एके वृद्धाः सन्तो गर्भस्थाश्च, पश्यत यूयं, के ? मानवाः, मानवा एवो. पदेशार्दा इति मानवग्रहणं, एवमपायबाहुल्यात सर्वास्वप्यवस्थासु प्राणी प्राणाँस्त्यजति + । अत्रैव दृष्टान्तमाह-यथा श्येनः पक्षिविशेषो 'वर्तकं ' तित्तिरजातीयं ' हरेत् ' व्यापादयेत् , एवं प्राणिनः प्राणान्मृत्युरपहरेदिति गाथार्थः ॥२॥ तथा चमायाहि पियाहि लुप्पती, नो सुलभा सुगती विपेच्चउ।एयाइंभयाइं पहिया, आरंभा विरमेज सुबते ॥३॥ ___ व्याख्या-कश्चिद्वराकः प्राणी x मातापितादिस्वजनैर्विलुप्यते, कोऽर्थः ? तेषां ममतावशात्संसारे भ्राम्यते, ततश्च तन्मोपगतो धर्म नोद्यम करोति, धर्मेण विना च सुगतिरपि न सुलमा, तदेवमेतानि 'मयानि' भयकारणानि दर्गतिगमनादीनि 'पेहिय 'त्ति प्रेक्ष्य ' आरम्भात् ' सावद्यानुष्ठानरूपाद्विरमेत् , को भावः । एवं च ज्ञात्वा यो विवेकी सुव्रतो भवति स आरम्भानिवर्तते-आरम्भे न रमते इति गाथार्थः ॥ ३ ॥ अनिवृत्तस्य दोषमाहजमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो। सयमेव कडेहिं गाहती, नो तस्स मुच्चेज पुट्ठवं॥४॥
व्याख्या-यद्यस्मादनिवृत्तानामिदं भवति-'जगति' पृथिव्यां 'पुढो 'त्ति पृथक्पृथग् यानि नरकादीनि स्थानानि सन्ति तेषु सावद्यानुष्ठानोपचितैः स्वकृतैः कर्मभिर्विलुप्यन्ते-नरकादियातनास्थानेषु भ्राम्यन्ते प्राणिनः स्वयमेव कृतैः कर्मभि
+ " तथाहि-त्रिपल्योपमायुष्कस्यापि पर्याप्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठति । " इति बृहवृत्तौ । x “ यो मातापितृमोहेन धर्मोद्यमं न कुरुते स तैरेव " इति हर्षकुलगणिः ।
Join Education in
w.jainelibrary.org
IA
Page #98
--------------------------------------------------------------------------
________________
रायगडाङ्ग
दीपिका
न्वितम् ।
॥२८॥
हिते नरकादिस्थानानि, न च तस्याशुभाचरितस्य कर्मणो विपाकेन अस्पृष्टो मुच्यते जन्तुः, नामुक्तं कर्म विलीयते, IN२ वैतालीतपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति गाथार्थः ॥ ४ ॥ अधुना सर्वस्थानानित्यतां दर्शयितुमाह- याध्ययने | देवा गंधवरक्खसा,असुराभूमिचरासरीसिवा। राया नरसिद्विमाहणा, ठाणाते वि चयति दुक्खिया ॥५॥ आद्यो. ___ व्याख्या-सुगमैव, x नवरमेते पूर्वोक्ताः सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः सर्वेषामपि । | द्देशके प्राणिनां प्राणपरित्यागे महदुःखं समुत्पद्यते इति गाथार्थः ॥ ५ ॥ किञ्च
कर्मविपाककामहि य संथवहि य, कम्मसहा कालेण जंतवो। ताले जह बंधणच्चुते, एवं आउखयम्मि तु
कटुकत्वोव्याख्या-कामैर्विषयादिभिः संस्तवैर्मातृपितृश्वशुरादिजनितः, तत्रासक्ताः सन्तः कर्मविपाकसहिष्णवो भवन्ति, क?
पदेशनम्। | काले +, के ? जन्तवः, को भावः ? विषयादिष्वासक्ताः जन्तवः कर्मविपाककाले कर्मविपाकमनुभवन्ति, परं न कोऽपि | स्वजनादिर्दुःखात्रायते, यथा च तालफलं 'बन्धनाद् ' वृन्ताच्युतं सदवश्यं पतत्येव, एवं असावपि जन्तुः स्वायुषः क्षये | 'त्रुट्यति ' जीविताच्यवते इति गाथार्थः ॥ ६॥ अपि च___x “ देवा-ज्योतिष्कसौधर्माद्या, गन्धर्वराक्षसयोरुपलक्षणार्थत्वादष्टप्रकारा व्यन्तराः, असुरा-दशधा भवनपतयः, ये चान्येऽपि भूमिचराः, सरिसृपास्तिर्यश्चस्तथा राजानश्चक्रिहरिप्रमुखा, नरा:-सामान्यमनुष्याः, श्रेष्टिन:-पुरमहत्तरा ब्राह्मणाश्च । " इति हर्ष । + सप्तम्यर्थे तृतीयाऽत्र मूले, बृहद्वृत्तिकारेण तु तृतीयैव व्याख्याता।
॥२८॥
Jain Education
For Privale & Personal use only
Page #99
--------------------------------------------------------------------------
________________
जेयावि बहुस्सुते सिया, धम्मिय माहण भिक्खुए सिता ।
अभिनूमकडेहिं मुच्छिते, तिवं ते कम्महिं किच्चती ॥ ७ ॥ व्याख्या-ये चापि बहुश्रुताः धार्मिका ब्राह्मणाः भिक्षादाः ४ स्यु-भवेयुः, तेऽपि ' अभि' समन्तात् 'नूम 'त्ति कर्म माया वा, तत्कृतरसदनुष्ठानैर्मृञ्छितास्तीत्रमत्यर्थ कर्मभिरशुभैश्छिद्य कृत्यन्ते-पीडयन्ते जन्तव इति गाथार्थः ॥ ७॥
साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीति दर्शयन्नाहअह पास विवेगमुट्टिते, अवितिण्णे इह भासई धुवं । णाहिसि ? आरं कओ परं,वेहासे कम्मेहिं किच्चती॥ ___ व्याख्या-'अह पास 'त्ति + शिष्यं प्रति गुरुर्वक्ति यथा-भो शिष्य ! त्वं पश्य-कश्चित्तीर्थको 'विवेकं' परिग्रहपरित्यागं कृत्वा · उत्थितः' प्रव्रज्याविषये सावधानोऽभूत् , परं सम्यक्परिज्ञानाभावादवितीर्णः-संसारसमुद्रात्स्वयं न तीर्णस्तथापि भाषते-अस्मदीयादेवाचारान्मुक्तिरिति, ततश्चाहो !! शिष्य ! तन्मार्ग प्रपन्नस्त्वं 'आरं' इहलोकं 'परं' परलोकं कथं ज्ञास्यसि ? अपितु न ज्ञास्यसि, ततश्च इहलोकपरलोकभ्रष्टः सन् 'हास 'त्ति अन्तराले स्थित एव स्वकृतैरशुभैः कर्मभिः ' कृत्यते ' पीडयते इति गाथार्थः ॥ ८ ॥
पुनः शिष्य आह-ननु तीथिका अपि निष्परिग्रहास्ततश्च तत्कथं न मोक्षावाप्तिरित्येतदाशंक्याहx भिक्षाग्रहीतुमिच्छकाः । + 'अत्यनन्तर'मिति बृहद्वृत्तौ ।
Jain Education inte
For Privale & Personal use only
sw.jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
रायगडाङ्ग
संत्रं
दीपिकान्वितम् ।
जइ वि य नगिणे किसे चरे, जइ वि य भुंजइ मासमंतसो ।
जे इह मायाइ मिज्जई, आगंता गब्भायऽणंतसो ॥९॥ व्याख्या-यद्यपि कश्चित्तापसादिस्त्यक्तपरिग्रहो नग्नः कृशश्च चरेत्-प्रव्रज्यानुष्ठानं कुर्यात् । 'जह वि य भुंजह मासमंतसो' यद्यपि भुक्ते मासेन तथाप्यान्तरकषायापरित्यागान मुच्यते, य इह तीथिको मायया मीयते, एतावता कषायैर्युज्यते, स गर्भाद्गर्भमेष्यति 'अनन्तशो' निरवधिक कालं, अग्निशर्मवत्संसारे पर्यटतीति गाथार्थः ॥९॥ यतो मिथ्यादृक्कृतकष्टानुष्ठानेऽपि न मोक्षावाप्तिः, अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह
पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं ।
सन्ना इह काममुच्छिया, मोहं जति असंतुडा नरा ॥१०॥ व्याख्या-हे पुरुष ! असदनुष्ठानादुपरम-निवर्तस्व, यतः-पुरुषाणां जीवितं सुबह्वपि त्रिपल्योपमान्तं, संयमजीवित पल्योपमस्यान्त-मध्ये वर्तते, तदप्यूनं पूर्वकोटिमितं, तदपि गतमेव जानीहि, एतावद्विज्ञाय यावजीव्यते तावत्सदनुष्ठानेन सफलं कर्तव्यं, ये पुनर्भोगस्नेहपङ्के मग्नाः कामेषु चाध्युपपन्नास्ते नरा असंवृत्ताः सन्तो मोहं यान्ति-हिताहितप्राप्तिपरिहारे मुबन्तीति गाथार्थः ॥१०॥ यद्येवं ततः किं कर्त्तव्यं ? तदेवाह
ज[ययं]इतं (१) विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा।
२ वैताली याध्ययने आद्योद्देशके मोक्षफला. नवाप्यत्वमसदनुष्ठानस्य।
॥२९॥
|॥२९॥
Jain Education intamational
For Privale & Personal use only
Page #101
--------------------------------------------------------------------------
________________
अणुसासणमेव पक्कमे, वीरेहि सम्मं पवेदितं ॥ ११ ॥ व्याख्या-स्वल्पं जीवितव्यमवगम्य विषयाँश्च क्लेशप्रायानवगम्य छित्वा गृहपाशवन्धनं ' यतमानो' यत्नं कुर्वन् प्राणिनामनुपतापेन 'विहर' उद्युक्तविहारी भव । कथम्भृतः सन् ? 'योगवान्' संयमयोगवान् गुप्तः समितिगुप्ता, किमिस्येवं १ यतः पन्थाः सूक्ष्मप्राणिमिराक्रान्तस्ततस्तस्मिन् पथि जीवविराधनामन्तरेण विहरणं दुष्कर, अत एवेर्यासमितियुक्तो व्रज, एवमन्यास्वपि समितिषु सततोपयुक्तेन भवितव्यं, [ 'अनुशासनमेव' ] यथागममेव-सूत्रानुसारेण संयम पालयेदेतच्च सर्वैर्वीरे-रहद्भिः सम्यक्प्रवेदितं ॥ ११ ॥ अथ के ते वीरा ? इत्याहविरया वीरा समुट्रिया, कोहकायरियाइपीसणा, पाणे ण हणति सबसो, पावाओ विरताभिनिव्वुडा ।
व्याख्या-वीराः के उच्यन्ते ? ये हिंसादिपापेभ्यो निवृत्ताः, पुनः कीदृशाः? 'समुत्थिताः' सम्यगारम्मपरित्यागेन समुत्थिताः क्रोधकातरिकादिपीषणाः क्रोधग्रहणान्मानो गृहीतः, माया-कातरिका, तद्हणाल्लोभो गृहीतस्तदपनेतारः, तथा प्राणान्न घ्नन्ति ' सर्वशः' मनोवाकायकर्मभिः, पापाच्च सावद्यानुष्ठानरूपानिवृत्ताः, अत एवामिनिवृत्ता:-क्रोधायुपशमेन शीतीभूताः, ईदृशा वीरा इति गाथार्थः ॥ १२ ॥ पुनरप्युपदेशान्तरमाह
नवि ता अहमेव लुप्पए, लुप्पंती लोगांस पाणिणो। एवं सहिए य पासए, अणिहे से पुढे अहियासए ॥ १३ ॥
Jain Education Inter
jainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
खत्रं
दीपिकान्वितम् । ॥३०॥
| मादिष्व
व्याख्या-परीषहोपसगैरभिद्रुतः सन् एवं विचिन्तयेत् , न च तावत् अहमेवैकः परीषहोपसगै प्ये-पीड्ये, अपि त्वस्मिल्लो के INR वैताली. अन्येऽपि प्राणिनस्तिर्यग्मनुष्यादयोऽतिदुस्सहै?ःखेलप्यन्ते-पीडयन्ते, परं तेषां सम्यग् विवेकामावान्न काऽपि निर्जरा, एवं याध्ययने [ज्ञानादिभिः] सहितो वा आत्महितः सन् पश्येत-कुशाग्रीयया बुद्ध्या अनन्तरोदितं पर्यालोचयेत् । तथा 'अणिह 'त्ति | आद्योक्रोधादिभिरपीडितः सन्-गजसुकुमालादिवन्महासत्वः परीपहै: स्पृष्टोऽपि तानधिसहेत-मनःपीडां न विदध्यादिति । अथवा
द्देशके | ' अनिहे ' इति तपःसंयमे परीषहसहने वा अनिगूहितबलवीर्यो भूयादिति गाथार्थः ॥१३ ॥ अपि च
तपस्संयधुणिया कुलियं व लेववं, किसए देहमणसणाईहिं+]णासणा इह । अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो ॥ १४ ॥
निगृहितव्याख्या-यथा कुडथं गोमयादिलेपेन सलेपस्सन् झाडय[जाघव्य]मानं लेपापगमात्कृशं भवति, एवं हे मुने! बलवीयत्वमपि 'धृत्वा' विधूय लेपं कुडयवत् देहं [ अनशनादिभिः ] कृशयेद्-अपचितमांसशोणितं विदध्यात्तदपचयाच कर्मणाम- भवनोपपचयो भवतीति भावः, तथा [न विहिंसा ] अ[वि] हिंसा, तामेव प्रकर्षण बजे-दहिंसाप्रधानो भूयादित्यर्थः । 'अणुधम्मो'। मोक्षं प्रत्यनुकूलो धर्मों ' मुनिना' सर्वज्ञेन 'प्रवेदितः' कथित इति गाथार्थः ॥ १४ ॥ किश्चसउणीजह पंसुगुंडिया,विहुणिय धंसयती सियंरयों एवं दवितोवहाणवं,कम्मं खवति तवस्सिमाहणे॥१५/ + हर्षकुलीयदीपिकाऽऽदर्शेऽयं पाठो युज्यतेऽपि चैवंविध एव वृत्त्याद्यभिप्रायतः ।
॥३०॥
Jain Education iramba
"i
Page #103
--------------------------------------------------------------------------
________________
व्याख्या-'शकुनिका' पक्षिणी यथा 'पांशुना' रजसा अवगुण्ठिता सती अङ्गं 'विधूय' कम्पयित्वा तद्रजः 'सितं' बद्धं 'ध्वंसयति' अपनयति, एवं तपस्वी माहनो+'दवितो' द्रव्यो-भव्यो मुक्तिगमनयोग्यः ' उपधानवान् ' तपोयुक्तः कर्म ज्ञानावरणीयादिकं क्षपयति-अपनयतीति गाथार्थः ॥ १५॥ अथानुकूलोपसर्गमाह
उट्ठियमणगारमेसणं, समणं ठाणठितं तवस्सिणं ।
डहरा बुड्डा य पत्थए, अवि सुस्से ण य तं लभे जणा ॥ १६ ॥ व्याख्या-'अनगारं' श्रमणं संयमोत्थानेन एषणां प्रत्युत्थितं-प्रवृत्तं उत्तरोत्तरविशिष्टतपोनिष्टप्तदेहं स्थानस्थितं | कदाचित् 'डहरा' पुत्रनवादयो 'वृद्धाः' मातृपितृप्रभृतयः 'उनिष्क्रामयितुं' प्रव्रज्यां मोचयितुं प्रार्थयेयुस्ते तं साधुमेवं वदेयु:-वयं भवता प्रतिपाल्याः, न त्वामन्तरेण कोऽपि नः पालयिता, एवं च ते भणन्तोऽपि जनाः पुत्रादयः अपि 'शुष्येयुः' श्रमं गच्छेयुर्न च तं साधं विदितपरमार्थ 'लमेरन् ' नैवात्मवशं विदध्युरिति गाथार्थः ।। १६ ॥ किञ्च
जइ कालुणियाणि कासिया, जइ रोयंति य पुत्तकारणा।
दवियं भिक्खुं समुट्ठियं, नो लब्भति ण संठवित्तए ॥ १७ ॥ व्याख्या-यद्यपि ते मातृपिपुत्रकलत्रादयः ' कारुण्यानि' करुणाप्रधानानि वचांसि अनुष्ठानानि कुर्युः 'रोयंति'त्ति + " मा वधीरिति प्रवृत्तिर्यस्य स प्राकृतशैल्या माहनः" इति हर्षकुलगणिः ।
Jain Education
a
l
For Privale & Personal use only
Page #104
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
वैतालीपाध्ययने | प्रथमो.
दीपिकान्वितम् ।
द्देशकेऽनु
॥३१॥
| तथा रुदन्ति पुत्रनिमित्तं, यथा-कुलवर्द्धनमेकं पुत्रं समुत्पाद्य त्वं गच्छेः, तथापि ते भिक्षु 'द्रव्यं' मुक्तियोग्य 'समुत्थितं संयमोत्थानेन न लभन्ते-न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं नापि संस्थापयितुं-गृहस्थमावे, न द्रव्यलिङ्गाच्यावयितुमिति गाथार्थः॥१७॥ अपि च
जइ वि[य] कामेहि लाविया, जइ णेजाहि णं बंधिउं घरं ।
जति जीवति नावकंखए, नो लब्भंति न संठवित्तए ॥१८॥ व्याख्या-यद्यपि ते साधु कामभोगेोभयन्ति यदिवा बना गृहं नयन्ति, एवमनुकूलप्रतिकूलोपसगैः पीडितोऽपि जीवितं न वाञ्छति, किन्तु मरणमाद्रियते, परं नासंयमे प्रवर्तते, तथापि ते स्वजनास्तं साधु 'नो लम्भंति' न लभन्तेन प्राप्नुवन्त्यात्मसात्कत्तुं नापि गृहस्थभावेन संस्थापयितुमलमिति गाथार्थः ॥ १८ ॥ किश्च
सेहंति य णं ममाइणो, माया पिया य सुया य भारिया।
पोसाहि णे पासओ तुमं, लोगं परं पि जहासि पोसणे ॥ १९ ॥ व्याख्या-यद्यपि ते मातापित्रादयः 'ममाइणो' त्ति ममत्ववन्तः-स्नेहालवः ‘ण 'मित्यलङ्कारे 'सेहंति 'त्ति शिक्षयन्ति । कथं शिक्षयन्तीत्याह-यथावस्थितार्थदर्शी त्वं 'पश्यक सूक्ष्मदर्शी सश्रुतिकः पश्य नो-ऽस्मान् अत्यन्तदुःखितान् | पोषकाभावात् तेन नः 'पोषय ' पालय, अन्यथा इहलोकपरलोकं जहासि-इहलोकपरलोकभ्रष्टो भविष्यसि, अस्मत्पालनेन
| कुलायुपसर्गेष्वप्यक्षोम्यत्वोपदेशो मुनीनाम् ।
Jain Education
a
l
भा
Page #105
--------------------------------------------------------------------------
________________
पुण्यावाप्तिरेवेति गाथार्थः ॥ १९॥ एवं तैरुपसर्गिताः सन्तः केचित्कातराः कदाचिदेतत्कुटुंरित्याह
अन्ने अन्नहिं मुच्छिया, मोहं जंति नरा असंवुडा ।
विसमं विसमेहिं गाहिया, ते पावहिं पुणो पगन्भिया ॥ २० ॥ व्याख्या-'अन्ये' अल्पसचाः कातराः प्राणिनः अन्यै-र्मातापित्रादिभिर्मूर्च्छिताः-ममत्ववन्तः असंवृता नराः, एवम्भूता | मोहं यान्ति-सदनुष्ठाने मुह्यन्ति, ततश्च ते विषमै-रसंयतैर्गृहस्थैर्विषम-असंयम प्राहिताः सन्तः पुनः पापकर्मणि प्रवृत्ताः 'प्रगल्भिताः' धृष्टतां गताः सन्तः पापं कुर्वन्तो न लज्जन्त इति गाथार्थः ॥ २०॥ ततः किं कर्त्तव्यमित्याह
तम्हा दवि इक्ख पंडिए, पावातो विरए अभिनिव्वुडे ।
पणता वीरा महावीहि, सिद्धिपहं णेयाउयं धुवं ॥ २१ ॥ व्याख्या-यतो मातापित्रादिमृञ्छिताः पापकर्मसु प्रगल्भा भवन्ति, तस्मात्त्वं 'पण्डितः' सदसद्विवेकयुक्तः 'द्रव्यभूतो' रागद्वेषरहितो मुक्तिगमनयोग्यः सन् ईक्षस्व-तद्विपाकं पर्यालोचय, पापेभ्यो विरत: 'अभिनिर्वृतः' क्रोधादिपरित्यागाच्छीतीभूतः प्रणताः (प्राप्ताः) वीराः महावीथिं 'सिद्धिपथं 'ज्ञानादिमोक्षमार्ग 'ध्रुवं' अव्यभिचारिणं अवगम्य स एव मार्गोऽनुष्ठेयो, नासदनुष्ठानप्रगल्मैर्भाव्यमिति गाथार्थः ॥ २१ ॥ पुनरप्युपदेशदानपूर्वकमुपसंहरनाह
Jain Education Interational
For Private & Personal use only
Page #106
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ ३२ ॥
Jain Education I
वेयालियमग्गमागओ, मणवयसा काएण संवुडो ।
चिच्च वित्तं च णाइतो, आरंभं च सुसंवुडे चरे ॥ २२ ॥ त्ति बेमि ॥ व्याख्या - कर्मविदारणसमर्थं मार्गमागतो भूत्वा त्वं मनोवाक्कायसंवृतः पुनस्त्यक्त्वा वित्तं ज्ञातीयांश्च स्वजनान् सावद्यारम्भं च सुसंवृतः संयमानुष्ठानं चरेदिति गाथार्थः ॥ २२ ॥ ब्रवीमीति पूर्ववत् ।
[ इति ] वैतालीयस्य प्रथम, [ उद्देशकः ], प्रथमानन्तरं द्वितीयः प्रारभ्यते
प्रथमे उद्देश के भगवता श्री ऋषभस्वामिना स्वपुत्राणां देशना प्रतिपादिता, इहापि सैवाभिधीयते, तत्रेयमादिमा गाथातवसं व जहाइ से रयं, इति संखाय मुणी ण मज्जती । गोयन्नतरे य माहणे, अहऽसेयकरी अन्नोस इंखिणी ॥ १ ॥
व्याख्या--यथोरगः स्वां ' त्वचं ' निर्मोकं परित्यागाईत्वात्परित्यजति न तत्र प्रतिबन्धं विधत्ते, तथा साधुरपि रज इव रजो ष्टप्रकारं कर्म अकषायित्वेन परित्यजति, एवं कषायाभावात्कर्माभाव:, इति 'सङ्ख्याय ' ज्ञात्वा मुनिर्न मञ्जतिमदं न करोति, कथं ? गोत्रेण काश्यपादिना, अन्यतरग्रहणेन शेषाण्यपि मदस्थानानि त्यजेत् 'माहनः ' साधुः, न केवलं मदं त्यजति, अश्रेयस्करी - पापकारिणी [ 'इंखिणि 'त्ति ] निन्दा, साऽप्यन्येषां न कार्येति गाथार्थः ॥ १ ॥ अथ परनिन्दादोषमधिकृत्याह -
२ वैताली
याध्ययने
द्वितीयो
देश के
प्रतिबन्धा
दित्यागो
पदेशो
मुनीनाम् ।
॥ ३२ ॥
Page #107
--------------------------------------------------------------------------
________________
यो अविवेकी परिभवादश्यं संसाये ज्ञात्वा मुनिजाअिथ यद्विधयं त
जो परिभवई परं जणं, संसारं परियत्तई चिरं ।
अदु इंखिणीया उ पाविया, इति संखाय मुणी ण मजति ॥२॥ व्याख्या-यो ह्यविवेकी परं जनं पराभवति-हीलयति स पूमान् तत्कृतेन कर्मणा चिरं संसारोदधौ 'परिवर्त्तते' परिभ्रमति 'अदु'त्ति अ[य]त: परपरिभवादवश्यं संसारे भ्रमणं, अतः 'इंखिणी' निन्दा 'पापिकव' सदोपैव, अथवा 'इंखिणी' उच्चस्थानादधमस्थाने पातयति, इत्येवं 'सङ्ख्याय ' ज्ञात्वा मुनिर्जात्यादिभिर्यथाऽहमुत्तमवंशजः श्रुतवाँस्तपस्वी, असौ तु मत्तो हीन एवेति न माद्यति-न मदं विधत्त इति गाथार्थः ॥ २ ॥ अथ यद्विधेयं तदर्शयितुमाह
जेयावि अणायगे सिया, जेवि य पेसगपेसए सिया।
जे मोणपदं उवहिए, णो लजे समयं सया चरे ॥३॥ व्याख्या-अन्यस्तावत्तिष्ठतु, यः कोऽप्यनायका-यस्यापरः प्रभुः कोऽपि नास्ति, एवंविधश्चक्रवादिकः स्या-द्भवेत् , यश्चापि प्रेष्यस्यापि प्रेष्य-स्तस्यैव राज्ञः कर्मकरस्यापि कर्मकर, सोऽपि चेन्मौनपद-संयमस्तं समाश्रितः सोऽप्यलञ्जमान उत्कर्षमकुर्वन् सर्वाः क्रियाः परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते । इदमुक्तं भवति-चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वप्रिव्रजित]मात्मप्रेष्यमपि वन्दमानेन लज्जा न विधेया [इतरेण चोत्कर्ष], एवं सामान्येनापि विनयवैयावृत्त्यादिकाः सर्वाः क्रियाः कार्या, एवं समभावं सदा भिक्षुश्चरेत्-संयमोद्युक्तो भवेदिति गाथार्थः ॥ ३॥
Jain Education in
Page #108
--------------------------------------------------------------------------
________________
रायगडाग
स्त्रं दीपिका
न्वितम् ।
क पुनर्व्यवस्थितेन लजामदौ न विधेयाविति दर्शयितुमाह
सम अन्नयरंमि संजमे, संसुद्धे समणे परिवए ।
जे आवकहासमाहिए, दविए कालमकासि पंडिए ॥४॥ व्याख्या-यः शुद्धः श्रमण-स्तपस्वी सामायिकादिके अन्यतरे +संयमे प्रवर्तमानः समचित्तः लजामदपरित्यागेन प्रव्रज्यां यावजीवं प्रतिपालयति, कियत्कालं ? यावत्कालं कथा श्रूयन्ते, मरणं यावत्समाधिवान् द्रव्यो' रागद्वेषरहितो यदि कालं करोति [ तदा] स पण्डित इति गाथार्थः ॥ ४॥ अथ किमालम्ब्यतद्विधेयमित्यच्यते
दरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा।
पुढे फरसेहिं माहणे, अविहण्णु समयंसि रीयती ॥५॥ व्याख्या-तथा मुनिरवर्तित्वाद्रं-मोक्षं अनुदृश्य-यथा न धर्म विना मोक्ष इति पर्यालोचयति, तथा अतीतं धर्मप्रभावं जीवानां उच्चावचगतिस्थानलक्षणं, तथा अनागतं च धर्मस्वभावं अनागतभाविनी धर्मप्रभावाद्गतिं च पर्यालोच्य लजामदौन विधत्ते । कथम्भृतो मुनि: ? स्पृष्टः परुषः परीषहोपसग: 'अविहण्णु' त्ति अपि मार्यमाणः स्कन्दकाचार्यशिष्यगणवत्समये संयमे रीयत इति गाथार्थः ॥ ५॥ पुनरप्युपदेशान्तरमाह
+"संयमस्थानानां षट्स्थानपतितत्वादन्यतरस्मिन् संयमस्थाने, सामायिकच्छे दोपस्थापनीयादौ वा सं." इति हर्षकुलगणिः ।
२ वैताली| याध्ययने द्वितीयोद्देशके तीर्थकुद्धर्मोपदेशकत्वं साधूनाम्।
॥३३॥
॥३३॥
Jain Education Interational
For Privale & Personal use only
Page #109
--------------------------------------------------------------------------
________________
पण्णसमत्ते सया जए, समताधम्ममुदाहरे मुणी।
सहमे उ सदा अलसए. णो कुज्झे णो माणि माहणे ॥६॥ व्याख्या-'प्रज्ञासमाप्तः' पटुप्रज्ञः (अथवा ) 'पण्हसमत्थे' प्रश्नविषये प्रत्युत्तरदानसमर्थो वा साधुः सदा | जयेत्कषायादिकं ( तथा) समतया अहिंसालक्षणं धर्ममुदाहरे-त्कथयेन्मुनिः 'सूक्ष्मे' संयमे सदा 'अलूषको' अविराधको हन्यमानो न क्रुध्येत् पूज्यमानो नापि 'मानी' गर्वितः स्यान्माहन इति गाथार्थः ॥ ६ ॥ अपिच
बहजणनमणम्मि संवुडे, सबढे हि नरे अणिस्सिए ।
हरएव सया अणाविले, धम्मं पादुरकासि कासवं ॥ ७ ॥ व्याख्या-बहुजननमनो धर्मः, किमुच्यते ? बहुभिजनैरात्मीयात्मीयाभिप्रायेण यथाऽभ्युपगमप्रशंसया स्तूयतेप्रशस्यते, येन यादृशो धर्मः स्वीकृतोऽस्ति स तमेव धर्म श्लाघते । सर्वोऽप्यात्मानं धार्मिकं मन्यते +, अत एव बहुजननमनो धर्मस्तस्मिन् 'संवृतः' समाहितः सन् 'नरः' पुमान् सर्वबाह्याभ्यन्तरपरिग्रहे अप्रतिबद्धः सन् धर्म 'प्रादुरकार्षीत् ' प्रकाशयेदित्यर्थः। वर्तमाने भृत निर्देश'छान्दसत्वात् । कथम्भूतः हृद इव स्वच्छाम्भसा भृतः 'अनाविलो' जलचरजीवसंक्षोभेणाप्यकलुषः, एवंविधः साधुः क्षान्त्यादिलक्षणं दशविधं 'काश्यपं' तीर्थकरसम्बन्धिनं धर्म प्रकाशयेदिति गाथार्थः॥७॥
+ अत्राभयकुमारकृतपरीक्षापुण्यपापोपरि धवलेतरपटप्रासादकथा ज्ञेया।
अ
For Privale & Personal Use Only
Jain Education Intel
w.jainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिका न्वितम् ।
॥ ३४ ॥
Jain Education Inte
अथ बहुजननमने धर्मे व्यवस्थितो यादृक्षं धर्मं प्रकाशयति तद्दर्शयितुमाह
बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया । जे मोणपदं उवट्ठिते, विरतिं तत्थ अकासि पंडिए ॥ ८ ॥
व्याख्या - बहवोऽनन्ताः प्राणिनः पृथक् पृथिव्यादिभेदेन सूक्ष्मवादरपर्याप्तापर्याप्तभेदेन नरकगत्यादिभेदेन वा संसारमाश्रिताः, ततस्ते सर्वेऽपि प्राणिनः सुखाभिलाषिणो दुःखद्विष इति पर्यालोच्य यस्तेषु समतां आनयति- आत्मसाम्यं गणयति स साधुः यः पुनर्मौनीन्द्रपदमुपस्थितस्तेषु माध्यस्थ्यमुपस्थितस्तद्वधे विरतिं करोति स पण्डित इति गाथार्थः ॥ ८ ॥ अपि चधम्मस्य पारए मुणी, आरंभस्स य अंतए ठिए। सोयंति य णं ममाइणो, णो लब्भंति णियं परिग्गहं ॥ ९ ॥
व्याख्या - स पूर्वोक्तगुणयुक्तः साधुर्धर्मस्य श्रुतचारित्ररूपस्य पारगः सिद्धान्तपारगामी, स एव सिद्धान्ततश्ववेत्ता सम्यक् चारित्रानुष्ठायी वा चारित्रमधिकृत्याह-' आरम्भस्य ' सावद्यानुष्ठानरूपस्य ' अन्ते प्रान्ते स्थित इति, आरम्भनिवृत्त इति भावः एवंविधो मुनिर्भवति । ये पुननैवंविधा भवन्ति ते अकृतसुकृताः सन्तो मरणे दुःखे वा समुपस्थिते आत्मानं शोचन्ति यदि वा इष्टमरणादावर्थनाशे वा 'ममाइणो 'ति ममेदमहमस्य स्वामीत्येवमध्यवसायिनः शोचन्ति ततश्च ते शोचमाना अपि गतं मृतं नष्टं परिग्रहं आत्मीयमभीष्टं वा न लभन्ते-न प्राप्नुवन्ति, यदि वा धर्मस्य पारगं मुनिं आरम्भनिवृत्तं स्वजना मातापित्रादयो ममत्वयुक्ताः स्नेहालवः शोचन्ति परं न च तं साधुं निजम-प्यात्मीयपरिग्रहबुद्ध्या गृहीतमपि लभन्ते, नात्मसात्कुर्वन्तीति गाथार्थः ॥ ९ ॥ तदेवाह -
२ वैतालीयाध्ययने
द्वितीयो
देश के
स्वजनाद्यभिष्वङ्गस्य
वर्जनम् ।
॥ ३४ ॥
ww.jainelibrary.org
Page #111
--------------------------------------------------------------------------
________________
इह लोगदुहावहं विदू, परलोगे य दुहं दुहावहं । विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे ? ॥१०॥ ___ व्याख्या-इहलोकेत्यादि, इहलोके परलोके हिरण्यस्वजनादिममतोत्पादितकर्मजं दुःखं भवति, तदुपादाने कर्मो- IN पादानं, तथा हिरण्यादिपरिग्रहबुझ्या स्वीक्रियते, परं विध्वंसनधर्म-न चिरावस्थायि, एवं जानन् कः सकर्णो मनुष्यः 'अगारवासं ' गृहवासमावसेत् ? यतः-" दाराः परिभवकाराः, बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो, ये रिपवस्तेषु सुहृदाशा ॥१॥" इति गाथार्थः ॥१०॥
पुनरप्युपदेशान्तरमाहमहता पलिगोवजाणिया, जाविय वंदणपूयणा इहं। सुहमे सल्ले दुरुद्धरे, विउमंता पजहेज संथवं ॥११॥ ___ व्याख्या-इह साधोः स्वजनाद्यभिष्वङ्गो भावतः 'पलिगोपो' कर्दमस्तत्समो जानीहि, यथा महान् पङ्कः प्राणिनां दुरुत्तरस्तथा स्वजनादिस्नेहः, इति ज्ञात्वा राजादिनिकायस्य[या] वन्दनापूजना साऽपि साधोः पलिमन्थकरी-स्वाध्यायादिविघ्नकरी मन्तव्या, ततश्च साधुना कर्मोपशम फलमित्येवं मत्वा राजादिवन्दनपूजनादौ उत्सेको न विधेयः । किमिति ? यतो गर्वात्मकमेतदुरुद्धरं सूक्ष्मं शल्यं वर्तते, इति ज्ञात्वा विद्वान् साधुस्तेषु 'संस्तव' परिचयं प्रजह्यात्-त्यजेदिति गाथार्थः ॥११॥
अत्र नागार्जुनीया अप्येवं पठन्ति ++ नेयं निम्नोल्लिखिता गाथा व्याख्याता हर्षकुलगणिभिः ।
Jain Education Interational
For Privale & Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ३५ ॥
पलिमंथमहं वियाणिया, जाविय वंदणपूयणा इहं । सुहुमं सलं दुरुद्धरं, तं पि जिणे एएण पंडिए ॥११॥
अस्या चायमर्थः- साधोः स्वाध्यायध्यानपरस्यैकान्त निःस्पृहस्य योऽपि चायं परैर्वन्दना पूजनादिकः सत्कारः क्रियते, असावपि सद्गतेः सदनुष्ठानस्य वा महान् ' पलिमन्थो' विघ्नः, आस्तां तावत्स्वजनादिष्वभिष्वङ्गः - रागस्तमित्येवं परिज्ञाय सूक्ष्मं शल्यं दुरुद्वरं चातस्तमपि जये-दपनयेत्पण्डित ' एतेन ' वक्ष्यमाणेनेति गाथार्थः ॥ ११ ॥
एगे चरे ठाणमासणे, सयणे एगे समाहिए सिया । भिक्खू उवहाणवीरिए, वइगुत्ते अज्झत्तसंबुडे ॥१२॥ व्याख्या - तथा भिक्षुरेक एव द्रव्यत एकल्लविहारी भावतो रागद्वेपरहितश्चरेत् एवं स्थानासनशयनादिष्वप्येकाक्येव ' समाहितो ' धर्मादिध्यानयुक्तः स्यात्, सर्वास्वप्यवस्थासु रागद्वेषविरहात्समाहित एव स्यात् । ' उपधाने ' तपस्यनिगूहितबलवीर्यो ' वाग्गुप्तः ' सुपर्यालोचिताभिधायी ' अध्यात्मं ' मनस्तेन संवृत्तो भिक्षुर्भवेदिति गाथार्थः ॥ १२ ॥ किञ्च - णो पिहे णावपंगुणे, दारं सुन्नघरस्स संजए । पुट्ठे ण उदाहरे वयं ण समुच्छे एगे संथरे तणं ॥ १३ ॥
व्याख्या- तथा भिक्षुः क्वापि शयनार्थी शून्यगृहस्थितो द्वारं कपाटादिना न स्थगयति 'नावपंगुणे 'ति नोद्घाटयेत्, तत्रस्थोऽन्यत्र वा स्थितः केनचिद्धर्मादिकं मार्गादिकं वा पृष्टः सन् सावद्यां वाचं नोदाहरेत् न ब्रूयात्, जिनकल्पिकादिविद्यामपि न ब्रूयात्, तथा न समुच्छिन्द्या- तृणानि कचवरं वा प्रमार्जनेन नापनयति, नापि स्वापार्थी कश्विदाभि ग्रहिकस्तृणादिकं संस्तरेत्-तृणैरपि संस्तारकं न कुर्यात् किं पुनः कम्बल्यादिना, अन्योऽपि साधुः शुषिरतृणं न संस्तरेदिति
वैताली - याध्ययने
द्वितीयो
देश के त्रिविधोप
सर्ग सहनोपदेशः ।
॥ ३५ ॥
Page #113
--------------------------------------------------------------------------
________________
Jain Education Inte
गाथार्थः ॥ १३ ॥ तथा
थत्थम अणाले, समविसमाई मुणी हियासए ।
चिरगा अदुवा विभेवा, अदुवा तत्थ सरीसिवा सिया ॥ १४ ॥
व्याख्या - तथा भिक्षुर्यत्रैव सूर्योऽस्तमुपैति तत्रैव तिष्ठति, तथा ' अनाकुल: ' परीपहोपसगैरनाकुलो भवति, मुनियथावस्थित संसारस्वरूपज्ञः समविषमाणि शयनासनादीनि अनुकूल प्रतिकूलानि सम्यग् ' रागद्वेषरहिततयाऽधिसहेत । तथा ''चरका: ' दंशमशकादयस्तथा 'भैरवा' भयानका अशिवास्तथा 'सरीसृपाः' सर्पादयो भवेयुस्तत्कृतांश्चोपसर्गान् परीषदांच सम्यगधिस हेतेति गाथार्थः ॥ १४ ॥
4
साम्प्रतं त्रिविधोपसर्गाधिसहनमधिकृत्याह
तिरिया मणुया य दिवगा, उवसग्गा तिविहाऽहियासिया ।
लोमादियंपि न हरिसे, सुन्नागारगते महामुनी ॥ १५ ॥
व्याख्या-तिर्यङ्मनुष्यदेवकृतानुपसर्गानधिसहेत +रोमोद्गममपि न कुर्यात्, दृष्टिमुखविकारादिपरिग्रहः, क्व स्थितः १ शून्यागारगतः - शून्यगृहव्यवस्थितः, उपलक्षणार्थत्वात्पितृवनादिस्थितो महामुनिर्जिन कल्पिकादिरिति गाथार्थः ॥ १९५॥ किञ्च+ ' लोमादिकमपि न हर्षेत् भयेन ' । ' आदिग्रहणाद् दृष्टि० ' इति बृहद्वृत्तौ ।
Page #114
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
दीपिकान्वितम् ।
र वैतालीयाध्ययने द्वितीयो द्देशकेकषाय
कृत्साघो.
नो अभिकंखेज जीवियं, नो वि य पूयणपत्थए सिया ।
अज्झत्थमुर्विति भेरवा, सुन्नागारगयस्स भिक्खुणो ॥ १६ ॥ व्याख्या-स भिक्षुस्तैभैरवैरुपसर्गः पीब्यमानोऽपि जीवितं नाभिकांत, जीवितनिरपेक्षेणोपसर्गाः सोढव्याः, नैवोपसर्गसहनद्वारेण पूजाप्रार्थकः स्यात्-न पूजाघभिलाषी भवेत् । एवं जीवितपूजानिरपेक्षस्य ते उपसर्गाः अभ्यस्तभावं-समीपभावमुपगच्छेयुः, शून्यागारगतस्य साधोरेवं शीतोष्णादिजनिता उपसर्गाः सुसहा भवन्तीति गाथार्थः ॥ १६ ॥ पुनरप्युपदेशान्तरमाह
उवणीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं ।
सामाइयमाह तस्स जं, जो अप्पाण भए ण दसए ॥ १७ ॥ व्याख्या-येनात्मा ज्ञानादावुपनीततरः, एतावता ज्ञानादौ आत्मा स्थापितोऽस्ति येन, तस्य साधोत्रायिनः-परात्म| त्राणनिरतस्य तारकस्य, तथा भजमानस्य 'विविक्तं' स्त्रीपशुपण्डकादिवर्जितमासनं-वसत्यादिसेवमानस्य, तस्यैवम्भूतस्य | साधोः सामायिकं समभावरूपमाहुः सर्वज्ञाः। यश्चात्मानं भये परीपहोपसर्गजनिते न दर्शयेत् , तद्भीरुन भवेत्तस्य सामायिक| माहुरिति गाथार्थः ॥ १७ ॥ किञ्च
उसिणोदगतत्तभोइणो, धम्मट्टियस्स मुणिस्स हीमतो।
श्चारित्रनिष्कलत्वम् ।
Jain Education in
For Privale & Personal Use Only
ww.jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
Jain Education
संसग्गि असाहु राइहिं, असमाही उ तहागयस्स वि ॥ १८ ॥
व्याख्या - उष्णोदकतप्तभोजिनः साधो[त्रिदण्डोद्वृत्त] उष्णोदकपायिनः, अथवा उष्णमेव पिबति, न शीतलं कृत्वा पितीति भावः धर्मे श्रुतचारित्ररूपे स्थितस्य मुनेः ' ह्रीमतो ' लज्जावतः एवंविवस्य साधो राजादिक संसर्गोऽप्यस माधये स्यात्-ध्यानादिविघ्नक्रदेव जायत इति गाथार्थः ॥ १८ ॥ पुनरुपदेशान्तरमाह -
अहिगरणकस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं ।
अट्ठे परिहायती बहू, अहिगरणं न करेज पंडिए ॥ १९ ॥
व्याख्या -' अधिकरण करस्य ' कलहकरस्य भिक्षोः ' प्रसह्य' प्रकटमेव ' दारुणां' कर्कशां वाचं ब्रुवतः ' अर्थो ' संयम वा स बहुपरिहीयते एतावता कषायवतः कलहं कुर्वतः कर्कशां वाचं बुवतः साधोः संयमार्थो हीयतेसंयम ध्वंसमुपयाति । बहुना कालेन सञ्चितं विकृष्टेन तपसा यन्महत्पुण्यं तत्सर्वमधिकरणं कुर्वतः साधोः क्षयमुपैति । " xजं अज्जियं चरितं, देसूणाए य पुब्बकोडीए । तंपि कसाइयमित्तो, हारए नरो मुहुत्तेण ॥ १ ॥ जं अज्जियं
x यदर्जितं चारित्रं देशोनया च पूर्वकोट्या । तदपि कषायितमात्रो हारयेन्नरो मुहूर्तेन ॥ १ ॥ यदर्जितं शमीखल कैस्तपोनियमब्रह्मचर्यमयैः । मा हु तत्कलहायन्तस्त्याष्ट शाकपत्रैः ॥ १ ॥ शमीखल कैरिति " खल्लो निम्ने वस्त्रभेदे " इत्यनेकार्थवचनाद्भेदकल्पैः शमीपत्रैरिति ।
Page #116
--------------------------------------------------------------------------
________________
पगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ३७ ॥
समीखल्लएहिं तवनियमचं भमईएहिं । माडु तयं कलहंता, छड्डेअह सागपत्तेहिं ॥ २ ॥ " इति ज्ञात्वा मनागप्यधिकरणं न कुर्यात्पण्डितः - साधुरिति गाथार्थः ॥ १९ ॥
सीतोद्गपडिदुगंछिणो, अपडिण्णस्स लवावसपिणो ।
सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ २० ॥
व्याख्या— साधोः सचित्तोदक जुगुप्स कस्य-सचि तोदकपरिहारिणः, तथा ' अप्रतिज्ञस्य निदानं सर्वथाऽप्यकुर्वतः तथा 'लवावसर्पिणः ' लवं कर्म, तस्मादवसर्पिणः, कर्मबन्धोपादानकारणभूतादनुष्ठानान्निवर्तितस्य साधोः सामायिकमाहुः सर्वज्ञाः । यो ' गृहस्थभाजने ' कांस्यपात्रे न मुझे तस्य सामायिकं कथयन्ति जिना इति गाथार्थः ॥ २० ॥ किश्वन य संखयमाहु जीवियं, तह वि य बालजणो पगब्भती ।
बाले पावहिं मिज्जती, इति संखाय मुणी न मज्जती ॥ २१ ॥
व्याख्या—तथा जीवित-मायुः कालपर्यायेण त्रुटितं सत्पुनः ' न य संखय 'मिति ' संस्कर्तुं ' तन्तुवत्सन्धातुं न शक्यते, तथापि ' बालो' मूर्खो जनः ' प्रगल्भते ' पापं कृत्वा न लज्जते, स च बालः ' पापैः पापकर्मभिरशोभनकर्त्तव्यमयते - श्रीयते, इत्येवं 'सङ्ख्याय ' झाला मुनिर्न माद्यति असदनुष्ठानं कृत्वा मया शोभनं कृतमिति न प्रगल्भतेन धृष्टो भवतीति गाथार्थः || २१ || उपदेशान्तरमाह -
२ बैताली
याध्ययने
द्वितीयो -
देश के
कलहाक
रणोपदेश:
साधूनाम् ।
॥ ३७ ॥
Page #117
--------------------------------------------------------------------------
________________
छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। वियडेण पलेति माहणे, सीउण्हं वयसाहियासए ॥२२॥ ___व्याख्या-'छन्दो'ऽभिप्रायस्तेन स्वस्वाभिप्रायेण [ इमाः प्रजा:-अयं ] लोकः 'पलेति' तासु तासु नरकादिगतिषु पर्यटति, एके दर्शनिनः स्वकदाग्रहिणः अजादिकवधमपि धर्मकारण ब्रुवते, तथा धनधान्यादिपरिग्रहे पृथिव्याद्यारम्भेऽपि धर्ममेव जानते, एवं लोको 'बहुमायः' कपटप्रधानः (माया) मुग्धजनरञ्जनाय कपटात्मिकाः क्रियाः कुर्वन्ति, परं श्रीवीतरागप्ररूपितं मार्ग सम्पर न जानन्ति, अज्ञानावृत्तत्वात् , तेन सत्येतरव्यक्ति न लभन्ते, इति ज्ञात्वा मनिर्माहनः 'विकटेन' प्रकटेन अमायेन कर्मणा मोक्षे संयमे वा प्रकर्षेग लीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, शीतोष्णादिपरीपहा 'वयसा त्रिकरणशुद्ध्या सम्यगधिसहेदिति गाथार्थः ।। २२ ।। अपिचकुजए अपराजिए जहा, अक्खेहिं कुप्तलेहिं दीवयं । कडमेव गहाय णो कलिं, नो तेयं नो चेव दावरं ॥२३॥ - व्याख्या-'कुजयो' द्यूतकारः अपराजितो 'दीव्यन् ' कुशलत्वादन्यैर्न जीयते, अक्षः-कपर्दकैः रममाणः 'कडमेव' । चतुष्कमेव गृहाति, तल्लब्धजयत्वात्तेनैव चतुष्केण दीव्यति, न 'कलिं' एककं, नापि त्रैत' त्रिक, नापि 'दावरं। द्विकं गृहाति, चतुष्केणैव लब्धजयत्वादिति गाथार्थः ॥ २३ ॥ अथ दार्शन्तिकमाहएवं लोगम्मि ताइणा, बुइए जे धम्मे अगुत्तरे।तं गिल हियति उत्तम,कडमेव सेसऽवहाय पंडिए॥२४॥
व्याख्या-यथा युतकार प्राप्तजयत्वात्सर्वोत्तमं दीव्यश्चतुष्कमेव गृह्णाति, एवमस्मिल्लोके 'तायिना' सर्वक्षेनोक्तो
VI
For Private Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
संत्रं
I
बयगडाङ्ग-| योऽयं धर्मः क्षान्त्यादिलक्षणोऽनुत्तर:-प्रधानस्तं स्वीकुरु, यथा इतकारः शेषमेककाद्यपहाय 'कडं' [कृतयुगं-चतुष्कं ] N२ वैताली
| गृह्णाति, एवं 'पण्डितः' साधुरपि गृहस्थ-कुप्रावनिक-पार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तमं [धर्म] गृह्णीया- याध्ययने दीपिका- दिति गाथार्थः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह
द्वितीयोन्वितम् । उत्तर मणुयाण आहिया, गामधम्मा इति मे अणुस्सुयं ।
द्देशके ॥३८॥ जंसि विरता समुट्ठिया, कासवस्स अणुधम्मचारिणो ॥ २५॥
शब्दादिव्याख्या-'उत्तराः'प्रधाना:-दुर्जया 'ग्रामधर्माः' शब्दादिपञ्चविषयाः सर्वज्ञैराख्याताः मनुष्याणां, इत्येतन्मया
विषयाणां श्रुतं, पूर्व श्रीऋषभस्वामिना स्वपुत्रेभ्यः प्रतिपादितं, ततः पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः स्वशिष्येभ्यः प्रतिपादयन्ति,
हेयत्वम् । येभ्यो ग्रामधर्मेभ्यो विरता: समुत्थिताः' सम्यक्संयमेन ते 'काश्यपस्य' ऋषमस्वामिनो वर्द्धमानस्वामिनो वा यो धर्मस्तदनुचारिण-स्तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीति गाथार्थः ।। २५ ।। किश्च
जे एयं चरति आहियं, नायएण महया महेसिणा ।
ते उद्विय ते समुट्ठिया, अन्नोऽन्नं सारित धम्मतो ॥ २६ ॥ ___ व्याख्या-ये मनुष्याः ग्रामधर्मेभ्यो विरतिं कुर्वन्ति, आख्यातं महता महर्षिणा-ज्ञातपुत्रेण, ये धर्म चरन्ति त एव INI:संयमोत्थानेन कुतीर्थिकपरिहारेणोत्थितास्त एव सम्यक्कुमार्गदेशनापरित्यागेनोस्थिताः, नान्ये, त एव यथोक्तधर्मानुष्ठायिनो,
INJI|३८॥
Jain Education in
T
ww.jainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
अन्योऽन्यं - परस्परं 'धर्मतः' धर्ममाश्रित्य धर्मतो वा भ्रश्यन्तं सारयन्ति, पुनरपि सद्धमें प्रवर्त्तयन्तीति गाथार्थः ॥ २६ ॥ किञ्च - माहपुरा पणाम, अभिकंखे उवधिं धुणित्तए । जे दूमणएहिं णो णता, ते जाणांति समाहिमाहितं ॥
व्याख्या - 'पुरा प्रणामकान् ' पूर्व भुक्तान् शब्दादिविषयान् ' मा प्रेक्षस्व ' मा स्मर, तेषां स्मरणमपि महतेऽनर्थाय अनागतांश्च नाकांक्षेत्, अभिकाँक्षेत् ' उपधि' मायां अष्टप्रकारं वा कर्म, तद्धननाय - तदपनयनायाभिकाँक्षे- दभिलषेत् तदेवानुष्ठानं कुर्याद्येन माया अष्टप्रकारं च कर्म अपयाति । तथा 'जे दूमणएहिं 'ति दुष्टमनःकारि[ण उपतापकारि]णो वा शब्दादयो विषयास्तेषु ये महासच्वा न नताः, कोऽर्थः ? ये पञ्चविधविषयेषु नासक्तास्ते सन्मार्गानुष्ठायिनः आत्मनि आहितंआत्मनि व्यवस्थितं 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं जानन्ति नान्य इति गाथार्थः ॥ २७ ॥
काही होज संजए, पासणीए ण य संपसारए । नच्चा धम्मं अणुत्तरं, कय किरिए ण यावि मामए ॥ २८|
व्याख्या - संयतो गोचरचर्यायां भ्रमन् काथिको न भवति-न कथाः कथयति, तथा विरुद्धां- पैशून्यापादिनीं रूपादिविकथां वा न कुर्यात्, राजादिना प्रश्नादि पृष्टः सन् प्रश्नादिकथ [कः - प्राश्नि] को न स्यात् न च सम्प्रसारको देववृष्टिपण्यसमर्धमहर्घादिअर्थ काण्डा दिसूचककथाविस्तारको भवेत् । किं कृत्वा ? ज्ञात्वा अनुत्तरं धर्म, सम्यग्ज्ञातस्य धर्मस्येतावदेव फलं, यद्विकथापरिहारेण सम्यक्रियावान् स्यात् । ' कयकिरिए 'त्ति कृतक्रियश्च + ममेदमहमस्य स्वामीत्येवं + “ कृता-स्वभ्यस्ता ' क्रिया' संयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च न चापि मामको " इति बृहद्त्तौ
Page #120
--------------------------------------------------------------------------
________________
रायगडाङ्ग
सूत्रं I दीपिकान्वितम् ।।
॥३९॥
परिग्रहाग्रही न भवेदिति गाथार्थः ।। २८ । किञ्च
२ वैतालीछन्नं च पसंसणो करे, न य उक्कोसपगासमाहणे। तेसिं सुविवेगमाहिते, पणताजेहिं सुजोसितंधुयं ॥२९/Nयाध्ययने व्याख्या-साधुः ‘छन्नं' मायां, प्रशस्यो + लोभस्तं न कुर्यात् , तथा 'उत्कर्षको' मानः 'प्रकाश' क्रोधस्तं च
द्वितीयो'माहनः' साधन कुर्यात् , यैर्महासाचैः कषायाणां 'विवेकः' परित्याग आहित:-कषायपरित्यागः कृतस्ते धर्म प्रति
देशके प्रणताः। तथा त एव धर्म प्रति प्रणताः यैर्महात्मभिः सुष्ठु 'जुष्टं' सेवितं 'धूतं' x संयमानुष्ठानं, यदिवा यैः सदनुष्ठायिभिः आत्महि'सुजोसियं' ति सुष्टु क्षिप्तं धूननार्हत्वाद्भूतं कर्मेति गाथार्थः ॥ २९ ॥ अपिच
तावा अणिहे सहिते सुसंवुडे, धम्मट्ठी उवहाणवीरिए। विहरेज समाहिइंदिए,आतहितं सुदुहेण लब्भती ॥३०N] सुदुर्लव्याख्या-'अणिहे ' अस्नेहः-स्नेहरहितः साधुः सहितो ज्ञानादिभिः, तथा 'सुसंवृत' इन्द्रियनोइन्द्रियविस्रोतसि.
मत्वम् । कारहितः। 'धम्मट्टि' धर्मः श्रुतचारित्राख्यस्तदर्थी । उपधान-तपस्तत्र वीर्यवान् , स एवम्भूतो विहरेत्समाहितेन्द्रिय:संयतेन्द्रियः । कथमेवं विहरेत् १ यतः आत्महितं संसारे पर्यटता प्राणिना (मुष्ठु)दुःखेन प्राप्यते, अकृतधर्मानुष्ठानेन जन्तुना आत्महितं (अति)दुःखेन लम्यत इति गाथार्थः ॥ ३० ॥
आत्महितं च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतदर्शयितुमाह+ " प्रशस्यते-सर्वैराद्रियते इति " । x “धूयते-क्षिप्यते कर्म येन तद्भुतं " इति हर्षकुलगणिः ।
॥३९॥
Jain Education
a
l
For Privale & Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
णहिणूण पुराअणुस्सुतं, अदुवातंतह णोसमुट्ठियं । मुणिणा सामाइयाहितं, नाएणं जगसबदसिणा॥ | ___व्याख्या-यदेतन्मुनिना [ जगतः सर्वभावदर्शिना ] ज्ञातपुत्रीयेण सामायिकाद्यात्महितं समाख्यातं तन्नूनं-निश्चितं जन्तुभिर्न च-नैव (पुरा-प्राग्भवादौ) अनुश्रुतं, तदात्महित जीवैः(पुरा) श्रुतमपि नास्ति, कदाचिच्छ्रतमस्ति तथापि यथाऽवस्थितं ' नानुष्ठितं ' न पालितं, अत एव प्राणिनामात्महितं सुदुर्लभमिति गाथार्थः ॥ ३१ ॥ पुनरुपदेशान्तरमाश्रित्याह
एवं मत्ता महंतरं, धम्ममिणं सहिता बहूजणा ।
गुरुणो छंदाणुवत्तगा, विरता तिन्ना महोघमाहितं ॥ ३२ ॥ तिबेमि ॥ व्याख्या-एवं आत्महितं सुदुर्लभं 'मत्वा' ज्ञात्वा च महदन्तरं धर्मविशेष कर्मणो वा विवरं प्राप्य ज्ञानादिसहिता बहवो जनाः लघुकर्माणः सदनुष्ठानं समाश्रिताः सन्तो गुरोश्छन्दानुवर्तिन-स्तीर्थकरोक्तमार्गानुष्ठायिनो विस्ताः पापकर्मेभ्यः सन्तस्तीर्णाः संसारसागरं महौष-मपारं,एवमाख्यातं मया भवतामपरेश्वार्हद्भिरन्येषां, इति शब्दः परिसमाप्त्यर्थे, अबीमीति गाथार्थः॥३२॥
इति वैतालीयाध्ययनस्य द्वितीयोद्देशकटीका । उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारम्यते । इहानन्तरोद्देशके विरता इत्युक्तं, तेषां विरतानां च कदाचित्परीषहाः समुदीर्येरन् , ततश्च परीपहाः सोढव्या, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
Join Education International
Page #122
--------------------------------------------------------------------------
________________
सूत्र
श्रमण
सूयगडास-IN संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढे अबोहिए। तं संजमतोऽवचिजई, मरणं हेच्च वयंति पंडिया॥१/२ वैतालीव्याख्या-'संवृतानि' रूद्धानि कर्माणि मिथ्यात्वाविरतिप्रमादकपाययोगरूपाणि वा यस्य भिक्षोः, यदुःख-मसद्वेद्य,
याध्ययने दीपिका
तदुपादानरूपं वाऽष्टप्रकारं कर्म 'स्पृष्टं' बद्धस्पृष्टनिकाचितं, तत्कर्म 'अबोधिना' अज्ञानेनोपचितं सत् संयमतः सप्तदशभेदतोऽ- द्वितीयो. न्वितम् ।
पचीयते-प्रतिक्षणं क्षयमुपैति । एतदुक्तं भवति-यथा तडागोदरसंस्थितं वारि निरुद्धापरप्रवेशमादित्यकरसम्पत्प्रित्यहमप॥४०॥ चीयतें, एवं भिक्षोरपि संवृतात्मनः तपसा प्राग्भवार्जितं कर्म क्षीयते. ततश्च पण्डिताः 'हित्वा' त्यक्त्वा 'मरण' जातिजरामरणशोकरूपं त्यक्त्वा मोक्षं व्रजन्ति, इति गाथार्थः॥१॥ येऽपि च तेनैव भवेन मोक्षमाप्नुवन्ति तानधिकृत्याह
धर्मस्थयों जे विन्नवणाहि अजोसिया, संतिण्णेहि समं वियाहिया। तम्हा उद्धृति पासहा, अदक्खु कामाइ रोग
गोपदेशः। __व्याख्या-कामार्थिभिः पुरुषैविज्ञाप्यन्ते-प्रार्थ्यन्ते ताः 'विज्ञापनाः' स्त्रिय उच्यन्ते, ये महासवाः पुरुषाः विज्ञापनाभिः 'अजोसिया' असेविताः, एतावता ये न स्त्रीणां वशे पतितास्ते सन्तीण-मुक्तैः समं 'व्याख्याता:' कथिताः । को भावः १ ते अतीर्णा अपि सन्तस्तीर्णा एवोच्यन्ते ये योषिदम्यो विस्ताः, यतः-"पुप्फफलाणं च रसं, मुराए मंसस्स महि लियाणं च । जाणंता जे विरया, ते दुकरकारए वंदे ॥१॥" 'तम्हा उद्दुति पासह'त्ति 'तस्माद्' योषि
स्परित्यागावं यद्भवति तत्पश्यत यूयं, ये च कामान् रोगवद्-व्याधिकल्पान 'अद्राक्षु-देष्टवन्तस्ते सन्तीणसमा व्याख्याताVI १ पुष्पफलानां च रसं सुराया मांसस्य महिलिकानां च । जानन्ता ये विरतास्तान दुष्करकरकान्वन्दे ॥ १॥
॥४०॥
Jain Education in
For Privale & Personal use only
Page #123
--------------------------------------------------------------------------
________________
स्ते अतीर्णा अपि संसारोदन्वतस्तटोपान्तवर्तिन एवेति गाथार्थः ॥२॥ पुनरप्युपदेशान्तरमाहअग्गं वणिएहिं आहियं, धारती राईणिया इहं । एवं परमा महत्वया, अक्खाया उ सराइभोइणो ॥३॥
व्याख्या-वणिभिर्देशान्तरादाहित-मानीतं 'अग्न्यं ' प्रधानं रत्नाभरणादिकं दौकितं राजानस्तत्कल्पा वा प्रधानवणिज एव (इह जगति ) धारयन्ति, कोऽर्थः १ [यथा ] वणिजो देशान्तरात्सुबहुमूल्यं रत्नाभरणादि आनयन्ति, परं तेषां प्रधानरत्नानां राजान एव भाजनं-राजान एव धारयन्ति, ईश्वरा वा बिभ्रति, तथा आचार्यैरानीतानां पश्चमहाव्रतानां रात्रिभोजन[विरमण]षष्ठानां साधव एव भाजनं, नान्ये इति गाथार्थः ॥ ३ ॥ किश्च
जे इह साताणुगा नरा, अज्झोववन्ना कामेहि मुच्छिया ।
किवणेण समं पगब्भिया, नवि जाणंति समाहिमाहितं ॥४॥ व्याख्या-ये इहलोके मनुष्याः 'सातानुगाः' सुखशीलाः गारवत्र येऽध्युपपन्नाः-गृद्धास्तथा कामेषु शब्दादिषु मृच्छिताः 'कपणा' दीनाः वराकाः इन्द्रियैः पराजिताः तत्समा' स्तद्वत्कामासेबने 'प्रगल्भिताः' धृष्टतां गताः, किमनेन स्तोकेन प्रमादेन संयमविराधना भविष्यतीत्येवं प्रमादवन्तः कर्तव्येषु समस्तमपि संयमं पटवन्मलिनीकुर्वन्ति, ईदृशाश्च ते वीतरागोक्तं समाधि धर्मध्यानादिकं न जानन्तीति गाथार्थः॥ ४ ॥ पुनरप्युपदेशान्तरमाह| वाहेण जहा व विच्छए, अबले होइ गवं पचोइए।से अंतसो अप्पथामए, नाइवहइ अबले विसीयती ॥५
Jain Education inte
For Private & Personal use only
w
ww.jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
जयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ ४१ ॥
व्याख्या -' व्याघेन ' लुब्धकेन यथा 'गव 'त्ति मृगादिः पशुर्विविधमनेकप्रकारेण कूटपाशादिना [ क्षतः - ] परवशीकृतः श्रमं वा ग्राहित: ' प्रतोदितोऽपि ' प्रेरितोऽप्यवलो भवति, जातश्रमत्वाद्गन्तुमसमर्थो भवति, यदि वा वाहय - तीति वाहः- शाकटिकस्तेन यथावदह वहन् गौ- वृषभः प्रतोदादिना ' क्षतः ' प्रेरितोऽपि अचलो विषमपथादौ गन्तुमसमर्थो भवति, स चान्तशो - मरणान्तमपि यावदल्पसामर्थ्यो नातीव वोढुं शक्तो भवति, एवम्भूतच अबलो भारं वोढुमसमर्थ स्तत्रैव पङ्कादौ विषीदतीति गाथार्थः || ५ || दार्शन्तिकमाह
एवं कामेसणं विऊ, अज्ज सुए पयहेज्ज संथवं । कामी कामे ण कामए, लद्धे वा विअलद्ध कण्हुई ॥ ६ ॥
व्याख्या–तथा अनन्तरोक्तया नीत्या कामभोगप्रार्थनासक्तः पुमान् अवसीदति परं कामभोगस्त्यक्तुं नालं भवति, ईदृशोऽपि यदि परमय वो वा कामभोगसम्बन्धं संस्तवं प्रजह्यात् न चैहिकामुष्मिका पापदर्शितया कामी भूत्वोपनतानपि कामान् जम्बूस्वामिव द्वैरस्वामिवद्वा न कामये - नाभिलषेत् क्षुल्लककुमारवद्वा लब्धानपि कामान्महासच्चतया अलब्धसमान्मन्यमानो निःस्पृहो भवेदिति गाथार्थः ।। ६ ।। किमिति कामपरित्यागो विधेय ? इत्याशङ्कयाह
२ वैतालीयाध्ययने द्वितीयो
देश के
कामाभि
मा पच्छ असाधुताभत्रे,अच्चेही अणुसास अप्पगं । अहियं च असाहु सोयती, से थणती परिदेवती बहुं ॥ ७
व्याख्या - मा पश्चान्मरणकाले भवान्तरे वा कामानुषङ्गादसाधुता कुगतिगमनरूपा ' भवेत् ' प्राप्नुयात्, इति विचिन्त्य विषयेभ्य आत्मानं ' अत्येहि 'त्याजय, तथाऽऽत्मानं शिक्षय, यथा-रे जीव ! असाधु[-रशुभ] कर्मकारी दुर्गतौ ॥ ४१ ॥
वङ्ग वर्जनोपदेशः ।
Page #125
--------------------------------------------------------------------------
________________
पतितोऽधिकं शोचति, तथा च परमाधार्मिकैश्चात्यर्थ कदर्थ्यते, तिर्यग्गतावपि क्षुत्तष्णाशीतोष्णादिदुःखैः पीब्यमानोऽत्यन्तं 'स्तनति' करुणं क्रन्दति-मशब्दं निःश्वसिति 'परिदेवते' विलपत्याक्रन्दति सुबह्विति-"हा मातम्रियत इति, त्राता नैवास्ति साम्प्रतं कश्चित् । किं वा शरणं मे स्या-दिह दुष्कृतचरितस्य पापस्य ॥१॥" इत्येवमादीनि दुःखानि पापकारिणः प्राप्नुवन्ति, तेन विषयाभिष्वङ्गो न विधेय इत्यात्मानुशासनं कुर्विति गाथार्थः ॥ ७ ॥
इह जीवियमेव पासहा, तरुण एव वासस[याउ]तस्स तुती ।
इत्तरवासे य बुज्झह, गिद्धनरा कामेसु मुच्छिया ॥८॥ व्याख्या-अस्मिन्नसारे संसारे धनधान्यादयोऽन्ये पदार्थाः दूरे तिष्ठन्तु, एकं जीवानामायुरप्यशाश्वतं, यतो वर्षशतप्रमाणमप्यायुस्तरुणत्वे एव त्रुट्यति, तदाऽऽयुर्वर्षशतप्रमाणमपि सागरोपमापेक्षया मेषोन्मेषप्रमाणं वर्तते, स्तोककालावस्थानप्रायं वा समस्ति इति ज्ञात्वा रे जीव ! बुध्यस्व, मा मुहः । ईदृशेऽप्यायुषि अशाश्वते एके अविवेकिनः 'गृद्धाः' कामभोगेषु मृञ्छिता एव तिष्ठन्ति, ततश्च नरकादिषु कदर्थनामाप्नुवन्तीति गाथार्थः॥ ८॥ अपिचजे इह आरंभनिस्सिया, आतदंडा एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥९॥
व्याख्या--'इह' मनुष्यलोके ये केचन महामोहाकुलिताः पुरुषा अविवेकिनो हिंसा(दि)सावद्यानुष्ठाने आरम्मे 'निश्रिताः' | आसक्ताः सन्ति ते नरा आत्मनो दण्डका, ते चैकान्तेनैव जन्तूनां 'लूपका' हिंसकाः सदाचारस्य वा धंसका, एवम्भूताश्च
Jain Education Inter
For Privale & Personal use only
jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
सूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ४२ ॥
Jain Education in
'गन्तारी' यास्यन्ति, व १ पापकर्मकारिणां यो लोको नरकादिस्तत्र विररात्रमवस्थास्यन्ति, यद्यपि बालतपश्चरणादिना तथा विधदेवत्वावाप्तिस्तथाप्यासुरीं दिशं यान्ति, अपरप्रेष्याः किल्विषका देवाधमा भवन्तीति गाथार्थः ।। ९ ।। किश्च
संगमाहुजीवियं, तहवि य बालजणो पगन्भती । पच्चुपपशेण कारियं, के दहुं पर लोग मागते ? | व्याख्या- 'न च' नैव 'संस्कत्तुं' सन्धातुं शक्यते त्रुटितमायुर्जीवितव्यं, एवमाहुः - सर्वज्ञाः । एवमायुषि सन्धातुमशक्ये 'बालो' मूर्खो जनः असदनुष्ठाने प्रगल्भते, अमदाचारे प्रवर्त्तमानो न लज्जते, स च बालो निर्विवेकतया पापकर्म कुर्वन् केनापि वारितः सन् धृष्टतया अलीकपाण्डित्याभिमानितया इदमुत्तरमाह - प्रत्युत्पन्नेन - वर्त्तमानकालभाविना सुखेन मे प्रयोजनं, एवं च सति इहलोक एव विद्यते, न परलोकः कः परलोकं दृष्ट्वा हहायातः १ परलोकं दृष्ट्वा कश्चिदायातो भवति तदा तदुक्थ्या ज्ञायते अस्त्येव परलोकः, तस्मान्न विद्यते परलोकः ॥ १० ॥ एवं नास्तिकेनोक्ते सति प्रत्युत्तरमाहअक्खु ! दक्खुआहितं, (तं ) सद्दहसु अदक्खुदंसणा ! | सुनिरुद्धदंसणे, मोहणिजेण कडेण कम्मु ॥ ११ ॥
हंदि
व्याख्या – अपश्यो-ऽन्धः, कार्याकार्यविवेकचक्षुर्विकलत्वादन्धस्तस्यामन्त्रणं हे अपश्यवत् - अन्धसदृश ! ' पश्येन ' सर्वज्ञेन 'आहितं' कथितं आगमं 'श्रद्धस्व' प्रमाणीकुरु । 'अदखुदंसणा' अवश्यको सर्वज्ञस्तस्य दर्शनं अभ्युपगतमाश्रितं येन तस्यामन्त्रणं अदक्खुदंसणा ! त्वं श्रीवीतरागभाषितं श्रद्धस्व, इहलोकसुखमेव प्रार्थ्यते 'नास्ति परलोक' इति मा वद,
बैताली
याध्ययने
द्वितीदेश के
नास्तिक
प्रत्युत्तरम् ।
॥ ४२ ॥
Page #127
--------------------------------------------------------------------------
________________
यदि प्रत्युत्पन्नं विना अतीतानागतं न मन्यसे तर्हि पितृपितामहादयोऽपि नाभूवन् , पुत्रपौत्रादिसन्ततेरपि व्यवच्छेदः, अतीतानागतयोरनाश्रयणात् इहलोकाश्रयणात् प्रत्युत्पन्नमेव मन्यमानस्त्वं सर्वव्यवहारविलोपेन हन्त !! हतोऽसि, असर्वज्ञाभ्युपगतदर्शनाश्रयणेन सर्वव्यवहारबाह्योऽसि, अतः असर्वज्ञानुयायिन् ! आत्मीयं कदाग्रहं परित्यज्य सवज्ञोक्ते मार्गे श्रद्धानं कुरु । किमिति स पुमान् सर्वोक्ते मार्गे श्रद्धानं न करोति ? तत्राह-'हंदि हु सुनिरुद्धदंसणे' स प्राणी 'हंदी'ति खेदे, + मोहनीयेन कर्मणा मिथ्यादर्शनेन ज्ञानावरणीयादिकेन कर्मणा वा ' सुनिरुद्धदर्शनः ' स्थगितविवेकचक्षुः, तेन सर्वज्ञोक्तं मार्ग न श्रद्धत्ते, अतस्तन्मार्गश्रद्धानं प्रति प्रोत्साह्यत इति गाथार्थः ॥ ११ ।। पुनरप्युपदेशान्तरमाह
दुक्खी मोहे पुणो पुणो, निविंदेज सिलोगपूयणं । एवं सहितेऽहिपासते, आयतुलं पाणेहिं संजए ॥१२॥ ___ व्याख्या- 'दुःखं ' असातवेदनीयं, तदस्यास्तीति दुःखी प्राणी पुनःपुनर्मोहं याति-सदसद्विवेकविकलो भवति,
कोऽर्थः ? असातोदयाहुःखमनुभवन्नाः सन् मूढस्तत्तत्करोति येन पुनःपुनर्दुःखी संसारसागरमनन्तं कालं पर्यटति । | तदेवम्भूतं मोहं परित्यज्य निर्विद्येत ' जुगुप्सयेत्परिहरेत् आत्मश्लाघां स्तुतिरूपां तथा पूजनं वस्त्रादिलामरूपं परिहरेत् ।
एवं परिवर्चमानः ४ सहितो-ज्ञानादियुक्तो वा 'संयतः' प्रबजितो सुखार्थिभिरात्मतुला-मात्मतुल्यतां दुःखाप्रियत्वं सुखप्रियत्वरूपामधिकं पश्येत्-आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति गाथार्थः ॥ १२ ॥ किश्च
+" हु शब्दो वाक्यालकारे, मोहनीयेन स्वकृतेन कर्मणा"| x" सह हितेन वर्तत इति सहितो" इति हर्ष ।
Jain Education intamational
For Privale & Personal use only
Page #128
--------------------------------------------------------------------------
________________
इयगडात
सत्र दीपिकान्वितम् ।
वैतालीयाध्ययने तृतीयोदेशके साधुधर्मोपदेशः।
॥४३॥
गारंपि य आवसे नरे, अणुपुर्वि पाणेहिं संजए । समता सवत्थ सुव्वते, देवाणं गच्छे स लोगयं ॥१३॥ . व्याख्या-गृहवासेऽपि वसन्नरः अनुक्रमेण धर्म श्रुत्वा व्रतादि प्रतिपद्य सर्वजीवेषु दयालुः सन् सर्वत्र समतापरिणामे वर्तमानो गृहधर्म पालयनपि-गृहस्थोऽपि चेद्देवलोकं व्रजेत्तर्हि यतीनां किमुच्यते । ॥१३॥ सोच्चा भगवाणुसासणं, सच्चे तत्थ करिज्जुवकमं । सव्वत्थऽवणीयमच्छरे, उंछं भिक्खु विसुद्धमाहरे॥१४॥
व्याख्या–स साधुः भगवत:' श्रीसर्वज्ञस्य ' (अनुशासनं ' आज्ञा आगम वा श्रुत्वा, तत्र आगमे संयमे वा, कथम्भूते १[सम्यो हिते-] सत्ये उपक्रमं कुर्यात सर्वत्र मत्सरं अपनीय क्षेत्रवस्त्रोपधिशरीरनिपिपास: उंछ' भैक्ष्य 'शुद्धं ' द्विचत्वारिंशद्दोपरहितमाहारं गृह्णीयादभ्यवहरेदिति गाथार्थः ॥ १४ ॥ किश्चसवं नच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदा जए, आयपरे परमायतद्विते ॥१५॥ ___व्याख्या-सर्व हेयोपादेयं ज्ञात्वा सर्व संवररूपं अधितिष्ठे-दाश्रयेत् 'धर्मार्थी' धर्मप्रयोजनवान् ' उपधानं ' तपस्तत्र | वीर्यवान्-अनिगूहितबलवीर्यः, तथा मनोवाकायगुप्तो, युक्तो ज्ञानादिभिः सदा यतेत आत्मनि परस्मिँश्च । किं विशिष्टः सन् ? अत आह-' परम ' उत्कृष्ट 'आयतो' दीर्घः सर्वकालभवनान्मोक्षस्तदर्थिक-स्तदभिलाषी, पूर्वोक्तविशेषणविशिष्टो भवेदिति गाथार्थः ॥ १५॥ पुनरुपदेशमाहवित्तं पसवो य नाईओ, तंबाले सरणंति मन्नइ। एते मम तेसुवी अहं, नो ताणं सरणं नु विजइ ॥१६॥
Jan Education
For Private Personal use only
How.jainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
व्याख्या-'वित्तं ' धनधान्यहिरण्यादि 'पशवो ' गोमहिषीतुरगादयस्तथा स्वजना-मातृपितृपुत्रकलत्रादयस्तदेतत्सर्व'वालो' मूर्खः शरणं मन्यते, एते मम सर्वे परिभोगे उपयोक्ष्यन्ते, अहं त्वेतेषामुपयोगे समेष्यामि, न पुनरेवं जानीतेयदर्थ धनादि मृग्यते तदेव वपुरशाश्वतं, क वित्तायुपयोगे समेष्यति ? "रिद्धी सहावतरला, रोगजराभंगुरं हयं सरीरं ।।7 दोण्हं पि गमणसीलाणं, किच्चिरं होज संबंधो? ॥१॥" तथा "मातापितृसहस्राणि, पुत्रदारशतानि च । प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपि वा ॥१॥" 'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति । नरकादौ पतितस्य रोगादिना वा पीडितस्य कचित्राणं (शरणं वा) विद्यत इति गाथार्थः ॥ १६ ॥ इत्येतदेवाह
अब्भागमितंमि वा दुहे, अहवा उक्कमिते भवंतिए ।
एगस्स गती य आगती, विदुमंता सरणं न मन्नई ॥ १७ ॥ व्याख्या-पूर्वकृतदुष्कर्मोदये दुःखमायाति, तदुःखमेक एवानुभवति, तथा मरणेऽप्यागते एक एव म्रियते, एक एव जन्ममरणादिदुःखमनुभवति, गतिरेकस्य आगतिरप्येकस्यैव, संसारे गमनागमनं कुर्वतो नापरः कोऽपि सहायो भवति, दुःखार्चस्य वित्ताद्यपि न शरणं, एवं ज्ञात्वा [विद्वान् ] न कमपि [ तावद् ] विनैकं धर्म शरणतया मन्यत इति गाथार्थः॥ १७॥ किञ्च
१ ऋद्धिः स्वभावतरला रोगजराभकुरं हतकं शरीरं । द्वयोरपि गमनशीलयोः कियश्चिरं भवेत्सम्बन्धः १ ॥१॥
Jain Education
For Privale & Personal Use Only
jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
एयगडाव
सूत्र दीपिका न्वितम् ।
२ वैताली| याध्ययने
तृतीयो. द्देशके भिक्षुगुणो| पदेशः।
॥४४॥
सवे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो।
हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिदुता ॥ १८ ॥ व्याख्या-सर्वेऽपि संसारिणः प्राणिनः स्वकृतेन कर्मणा 'कल्पिता:' सूक्ष्मवादरपर्याप्तापर्याप्त मेदेन व्यवस्थापितास्तेनैव कर्मणा अव्यक्तेन दुःखेन दुःखिताः प्राणिनः 'हिण्डन्ति' पर्यटन्ति भयाकुलाः शठकर्मकारित्वाच्छठाः भ्रमन्ति नवनवासु योनिषु जन्मजरामरणादिदुःखैरभिद्रुता इति गाथार्थः ॥ १८॥ किश्च
इणमेव खणं वियाणिया, णो सुलभं बोहिं च आहितं ।
एवं सहितेऽहियासए, आह जिणे इणमेव सेसगा ॥ १९ ॥ व्याख्या-इदमेवावसरं ज्ञात्वा यदुचितं तद्विधेयं, तथा[हि-] 'बोधि च' सम्यग्दर्शनावाप्तिलक्षणां नो सुलमा, इत्येवमवगम्य तदवाप्तौ तदनुरूपमेव कुर्यात् , नो सुलभा बोधि इत्येवमाख्यातमवगम्य सहितो बानादिभिः परीषहान् उदीर्णान् अधिसहेत, एतच्चाह 'जिनो' भगवान्नामेयोऽष्टापदे सुतानुद्दिश्य, तथाऽन्येऽपि शेषकाः जिना अभिहितवन्त इत्येतदाह ॥ १९॥ तथा च
अभविंसु पुरावि भिक्खवो!, आएसा वि भवंति सुव्वता। एयाइं गुणाई आहु ते, कासवस्स अणुधम्मचारिणो ॥ २०॥
॥४४॥
Jain Education in
For Privale & Personal use only
daw.jainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
व्याख्या-सर्वज्ञाः स्वशिष्यानेवमामन्त्रयन्ति-भो भिक्षवः ! ये पुरा जिना अभवन् आगमिष्याश्च ये भविष्यन्ति ते | 'सुव्रताः' शोभनव्रता एतानन्तरोदितान् गुणान् आहु-रभिहितवन्तः । अत्र जिनानां न कश्चिन्मतभेदः, अतः सर्वेऽपि जिनाः सदृशमेव भाषन्ते, न जिनानां वचो व्यभिचरति, ते च 'काश्यपस्य' ऋषभस्य वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिणः, इत्यनेन च सम्यगदर्शनज्ञानचारित्रात्मक एवं मोक्षमार्ग इति गाथार्थः ॥ २० ॥
तिविहेण वि पाण मा हणे, आयहिए अनियाणसंवुडे ।
एवं सिद्धा अणंतसो, संपइ जे अ अणागयावरे ॥ २१॥ व्याख्या-त्रिविधेन योगेन प्राणिनो मा हन्यात् आत्महितः 'अनिदानो' निदानरहितः, तथा 'संवृतः' त्रिगुप्त इत्यर्थः । एवम्भृतश्चावश्यं सिद्धिमवामोतीत्येतद्दर्शयति-एवमनन्तरोक्तानुष्ठानेन अनन्ताः सिद्धाः वर्तमानकाले सियन्ति अनागते च काले सेत्स्यन्ति, नापर: सिद्धिमार्गोऽस्तीति भावः, एवं श्रीसुधर्मस्वामी जम्बूस्वामिप्रभृतिशिष्येभ्यः प्रतिपादयतीति गाथार्थः ॥ २१ ॥
एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदंसणधरे ।
अरहा नायपुत्ते भगवं, वेसालिए वियाहिए त्ति बेमि ॥ २२ ॥ व्याख्या-एवं स ऋषभस्वामी स्वपुत्रानुद्दिश्योदाहृतवान्-अनुत्तरज्ञानी [ अनुत्तरदर्शी] अनुत्तरज्ञानदर्शनधरः अईन्
Jain Education Interational
Page #132
--------------------------------------------------------------------------
________________
وفي المجاهد فيا قاسميا في السحاقيات في العالمنا وفي المقاعد محمد المحمداسماعت
यगडाङ्ग
सूत्रं दीपिकान्वितम् । ॥४५॥
३ परीषहाध्ययने प्रथमो
ज्ञातपुत्रो वर्द्धमानस्वामी विशाल्यां नगर्या अथवा विशालकुलोद्भवो ऋषभस्वामी एवमुदाहृतवानिति गाथार्थः ॥ २२ ॥ इति श्रीखरतरगणमण्डनसाधुरङ्गगणिवरनिर्मितायां श्रीसूत्र कताङ्गदीपिकायां द्वितीये बैतालीयाध्ययने
तृतीयोदेशकः समाप्तः । तत्समाप्तौ च वैतालीयाध्ययनं समाप्तमिति । Drmommemomenoneamrnsraemomenomrnemomromance
उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, संयम पालयतां साधूनां परीपहा उत्पद्यन्ते, ते च सम्यक्सोढव्याः, अयमधिकारोऽस्मिन्नध्ययने, तेनेदं परीपहाध्ययनं, तत्रेयमादिगाथासूरं मन्नंति अप्पाणं, जाव जेयं न पस्सति । जुझंतं दढधम्माणं, सिसुपालोव महारहं ॥१॥
व्याख्या-यथा कश्चिल्लघुप्रकृतिकः पुमान् आत्मानं शूरं मन्यते-न मत्सदृशोऽपरः कश्चित्सुभटोऽस्तीति आत्मश्लाघापरो निस्तोयाम्बुद इव वाग्भिर्विस्फूर्जन गर्जति तावद्यावत्स्वतोऽप्यधिकतरं निष्कोशीकृतासिं पुरो जेतारं न पश्यति, तस्मिन् दृष्टे निर्मदो भवति । अत्रार्थे दृष्टान्तमाह-यथा शिशुपाल आत्मश्लाघाप्रधानं गर्जितवान् , पश्चायुध्यमानं दृढधर्माणं 'महारथं' नारायणं दृष्ट्वा प्राग्गर्जा[व] प्रधानोऽपि क्षोभं गतः, + एवमुत्तरत्र दार्शन्तिकेन योजयिष्यते, इति गाथार्थः ॥१॥
साम्प्रतं सार्वजनीनं दृष्टान्तमाह+ निर्मदो जात इति भावः।
परीषहाजेयत्वं कातराणाम् ।
॥४५॥
For Privale & Personal use only
Page #133
--------------------------------------------------------------------------
________________
| पयाया सूरा रणसीसे, संगामम्मि उवट्ठिते। मायापुत्तं न याणाइ, जेएण परिविच्छत्ते ॥२॥
व्याख्या-प्रकर्षेण विकटपादपातं ' रणशिरसि' सङ्घाममूर्द्धनि नाशीरत्वेx योजिताः 'शूराः' सुभटंमन्याः। कथम्भूते रणे ? सर्वत्राकुलीभूतत्वान्माता स्वकटीतो भ्रश्यन्तं पुत्रं न जानाति, इत्येवममातापुत्रीये सङ्क्रामे परानीकसुभटेन जेत्रा तीक्ष्णैाराचप्रभृतिभिः शस्तैर्विविधं 'क्षतो' हतश्छिन्नो वा यथा कश्चिदल्पसचो मामुपयातीति गाथार्थः ॥ २॥
अथ दार्शन्तिकमाहएवं सेहे वि अपुढे, भिक्खायरिया अकोविए । सूरं मन्नति अप्पाणं, जाव लूहं न सेवए ॥३॥
व्याख्या-यथा यत्र माता स्वकटीतो भ्रश्यन्तं स्तनन्धयं न वेत्ति, एवंविधे विषमे रणशिरसि कश्चिच्रंमन्यः परानीकनिक्षिप्तसायकधोरणीभिः विह्वलीभूतः सन् भङ्गमुपयाति-दीनत्वं भजते, एवं शिष्यकोऽभिनवप्रव्रजितः परीषदरस्पृष्टःअनुत्पन्नपरीषहपीडः प्रव्रज्यायां किं दुष्करं ? इत्येवं गर्जन् भिक्षाचर्यायामनिपुणः अन्यस्मिन्नपि साध्वाचारे अप्रवीणः सन् आत्मानं शिशुपालवत् शूरं मन्यते यावजेतारमिव रूक्ष' निरास्वादं वालुकाकवलवत् संयम न भजते, गृहीते तु संयमे परीषहेरभिद्रुता अल्पसचाः प्राणिनो भङ्गमुपयान्ति, संयमाद्मश्यन्ते, कण्डरीकवदिति गाथार्थः ॥३॥
संयमरूक्षत्वप्रतिपादनायाहx सेनामुखे।
For Privale & Personal use only
Page #134
--------------------------------------------------------------------------
________________
एयगडाङ्ग-1
IN दीपिकान्वितम् ।। ॥४६॥
II
जया हेमंतमासम्मि, सीतं फुसइ सवायगं । तत्थ मंदा विसीयंति, रजहीणा व खत्तिया ॥४॥ परीषहा___ व्याख्या-यदा हेमन्तमासे पौषादौ शीतं सहिमकणवातं 'स्पृशति' लगति, तस्मिन् असो शीते लगति सति एके II भ्ययने 'मन्दा' गुरुकर्माणो विषीदन्ति, राज्यभ्रष्टाः क्षत्रिया इच-राजान इवेति गाथार्थः ॥ ४ ॥ अथोष्णपरीषहमाह
प्रथमो. पुट्ठो गिम्हाहितावेणं, विमणे सुपिवासिए । तत्थ मंदा विसीयांत, मच्छा अप्पोदए जहा ॥५॥
द्देशके व्याख्या-'ग्रीष्मे ' उष्णत्तौं 'अभितापेन' आतपेन व्याप्तो विमनस्कस्तथा 'तृष्णया' उदन्यया पराभूतो 'मन्दो'.
परीपहै। ऽल्पसवः संयमाद्भङ्गमुपयाति, यथा मत्स्यः अल्पोदके विषीदति-यथा मत्स्यः पानीयविरहे जीवितं त्यजति, तथा साधुरपि |
विषीदनकोऽप्यल्पसत्त्वः संयमं त्यक्त्वा दूरे भवतीति गाथार्थः ॥ ५॥ अथ याच्यापरीषहमाह
स्वमल्पसदा दत्तेसणादुक्खं, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥ ६॥
सचानाम्। व्याख्या-यतीनां हि 'सदा सर्वकालं दन्तशोधनाद्यपि परेण दत्तमेषणीयमुपभोक्तुं कल्पते, ततश्च क्षुधादिवेदनार्तानां यावजीवं परदत्तेषणादुःखं भवति, किं ? " लाघवं याना" इति वचनाचत्र याच्आपरीषहे कातराः विषीदन्ति । अथ पश्चार्द्धन आक्रोशपरीषहं दर्शयति-'प्राकृतपुरुषा' अनार्या एवं भाषन्ते-य एते यतयस्ते जल्लाविलदेहा लुश्चितशिरसः क्षुधाप्रस्ता अदत्तदानाः पूर्वकृतदुष्कर्मणां फलमनुभवन्ति, यदि वा 'आर्ताः' सर्वकर्मसु 'अशक्ताः' सर्वथा अकिश्चित्कराः, अत एव जठरपूरणा[य] असमर्थाः सन्तो यतयो जाताः, यत:-" स्वाध्यायध्यानकृच्छ्राणि, भिक्षाभ्रमण एव च।||||४६॥
Jain Education in
For Privale & Personal use only
Page #135
--------------------------------------------------------------------------
________________
Jain Education it
प्रायः पौरुषहीनानां, जीवनो पायकौशलम् ॥ १ ॥ " इति वचनात् । तथा पुनरेते 'दुर्भगाः ' पुत्रदारादिपरित्यक्ताः निर्गतिकाः सन्तः प्रव्रज्यां प्रतिपन्ना इति गाथार्थः ॥ ६ ॥
एते सद्दे अचायंता, गामेसु नगरेसु वा । तत्थ मंदा विसीयंति, संगामम्मिव भीरुणो ॥ ७ ॥
व्याख्या - एतान् आक्रोशरूपान् शब्दान् सोढुमशक्नुवन्तो ग्रामेषु नगरेषु अरण्यादिषु वा व्यवस्थिताः, एके यतयो ' मन्दा ' अविवेकिनस्तुच्छप्रकृतयो 'विषीदन्ति ' विमनस्का जायन्ते, संयमाद्रश्यन्ति यथा भीरवो भटाः सङ्ग्रामे शस्त्रझलत्कारं सुभटकोलाहलाकर्णनेन समाकुलाः सन्तो भज्यन्ते, पौरुषं परित्यज्यायशश्च पुरस्कृत्य निकाः सहामात्पराङ्मुखा वलन्ति, एकमेके- केचन, न सर्वे, आक्रोशशब्दाकर्णनादल्पसच्चा विषीदन्तीति गाथार्थः ॥ ७ ॥
अप्पे खुधितं भिक्खु, सुणी दंसति लूसए । तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो ॥ ८ ॥
व्याख्या – कश्चिच्छ्कादिर्लूषकः - प्रकृत्यैव क्रूरो मक्षकः ' क्षुधितं ' बुभुक्षितं भिक्षामन्तं साधुं दशति -अङ्गावयवान् विलुम्पति त्रोटयति । ' तत्र ' तस्मिन् श्वादिभक्षणपरीषहे उदीर्णे सति मन्दा ' विषीदन्ति ' दैन्यं भजन्ते, यथा ' तेजसा ' अग्निना स्पृष्टा दह्यमानाः प्राणिनो 'विषीदन्ति ' गात्रं सङ्कोचयन्ति एवं साधुरपि क्रूरसन्चैरभिद्रुतः संयमाद्भङ्गसुपयाति यथाऽग्निना दह्यमाना: जन्तवो जीवितं त्यजन्तीति गाथार्थः ॥ ८ ॥
दुस्सहा ग्रामकण्टकाः पुनरपि तानधिकृत्याह -
Page #136
--------------------------------------------------------------------------
________________
सूयगडा
परीषहाध्ययने प्रथमो.
दीपिकान्वितम् ।।
द्देशके
॥४७॥
अप्पेगे पडिभासंति, पडिपंथियमागता । पडियारगता एते, जे एते एव जीविणो ॥९॥ __व्याख्या-केचन ग्रामीणा अनार्याः पामराः साधुषु द्वेषभावमुपगताः शत्रुप्राया एवं निष्ठुरं भाषन्ते, यथा-एते वराकाः | प्राग्जन्मोपार्जितमशुभकर्मफलमनुभवन्ति, ये इमे परगृहभिक्षयोपजीवन्ति, मध्याह्ने प्रस्वेदमलाविला रजोऽवगुण्डिताः परगृहेषु भिक्षायै अटन्ति, य एवंजीविन इति, लुश्चितशिरस: अदत्चदानाः सर्वथा भोगवश्चिता दुःखं जीवन्तीति गाथार्थः॥९॥ किञ्च
अप्पेगे वइजुजुति, नगिणा पिंडोलगाहमा। मुंडा कंडविणटुंगा, उज्जल्ला असमाहिता ॥१०॥ ___व्याख्या-अपि 'एके' केचन अनार्या ईदृशं वाचं 'प्रयुञ्जन्ति' भाषन्ते, एते जिनकल्पिकाः नग्नास्तथा 'पिण्डोलग 'ति पिण्डप्रार्थका अधमा मलाविला 'मुण्डा' मुण्डितशिरसः कण्डूविनष्टाङ्गा:-विकृतशरीराः कुष्ठिन: सनत्कुमारवद्विनष्टदेहाः 'उज्जल्ला:' शुष्कप्रस्वेदवन्तः बीमत्साः दृष्टा वा जन्तूनामसमाधिमुत्पादयन्तीति गाथार्थः ॥१०॥
अथैतद्भापकाणां विपाकं दर्शयतिएवं विप्पडिवन्नेगे, अप्पणा उ अजाणया। तमातो ते तमं जंति, मंदा मोहेण पाउडा ॥११॥ ___व्याख्या-एवमेके अपुण्यकर्माणः अज्ञानिनो 'विप्रतिपन्नाः' साधुद्वेषिणः स्वयमात्मना अज्ञानिनः अन्येषां विवेकिनां व शिक्षादानोद्यतानां वचनं अकुर्वन्तस्तमसोऽज्ञानरूपात्तदुत्कृष्टं तमो यान्ति, अथवा अधस्तादप्यधस्तनीं गतिं गच्छन्ति, किमिति ? यतस्ते मन्दा 'मोहेन ' अज्ञानेन 'प्रावृता' आच्छादिता मिथ्यादर्शनेन वा स्थगिताः पिङ्गप्रायाः साधु
दुस्सहनीयत्वं ग्रामकण्टकानाम्।
Jain Education Interational
Page #137
--------------------------------------------------------------------------
________________
विद्वेषिणः ईदृशा एव भवन्तीति गाथार्थः ॥ ११ ॥ अथ दंशमशकपरीषहमधिकृत्याहपुट्ठो य दंसमसएहि, तणफासमचाइया । न मे दिट्टे परे लोए, जइ परं मरणं सिया ॥ १२॥
व्याख्या-सिन्धुताम्रलिप्तकोकणादिषु देशेषु प्रायो दंशमशकाः स्युः, अथ साधुः कदाचित्तत्र देशे गतः सन् दंशमशकादिमिः 'स्पृष्टो' भक्षितः, तथा वस्त्रप्रावरणादिरहितस्तृणेषु शयानस्तत्परीषहं सोढुमशक्तस्सन् कदाचित्तदार्तिपतित एवं | चिन्तयेत्-ईदृश्यो दुष्कराः क्रियाः परलोकाय विधीयमानाः सन्ति, इदमनुष्ठानं परलोकसाधनाय साधुभिर्विधीयते, स तु परलोकः केनापि न दृष्टः, न कोऽपि परलोकं दृष्ट्वा आयातः, मयाऽपि न दृष्टः, ( यदि ) परमनेन क्लेशेन परलोको न भविष्यति, परं दंशमशकः पीडितस्य मे मरणं निश्चयेन भविष्यति, अनेन परीपहोपसर्गेण मरण विना नान्यत् किश्चित्फलमस्तीति गाथार्थः ॥ १२ ॥ अपि चसंतत्ता केसलोएणं, बंभचेरपराइया । तत्थ मंदा विसीयंति, मच्छाविट्ठा व केयणे ॥ १३ ॥
व्याख्या:-केचन कातराः केशलोचेन 'सन्तप्ताः' पीडिताः सरुधिरकेशोत्पाटनेन महती शिरसि व्यथा जायते, तया च व्यथया व्यथिताः सन्तो 'द्यन्ते ' भज्यन्ते संयमाद्भग्नचित्ता जायन्ते, तथा ब्रह्मचर्येण-बस्तिनिरोधेन पराजिताः सन्तः केशोत्पाटनेन अतिदुर्जयकन्दर्पदर्पण वा पराजिताः सन्तो 'मन्दा' जडाः विषीदन्ति-संयमे शैथिल्यं प्रतिपद्यन्ते, यथा 'केतने ' मत्स्यबन्धने प्रविष्टाः सन्तो मत्स्याः निर्गतिका जीवितं त्यजन्ति, एवं ते वराकाः कामकदार्थता: केशोत्पाटन
VAN
Jain Education in
omw.jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिका-1 न्वितम् ।
॥४८॥
पीडया च पीडिताः संयमं त्यजन्तीति गाथार्थः ॥ १३ ॥ किश्च
३ परीषहाआयदंडसमायारा, मिच्छासंठियभावणा । हरिसप्पओसमावन्ना, केइ लूसंतिऽणारिया ॥१४॥ ध्ययने __व्याख्या-तथा केचन अनार्याः आत्मदण्डसमाचाराः, येनानुष्ठानेन मुधा आत्मा खण्ड्यते-धर्माद्भश्यते तेनानुष्ठानेन N| द्वितीयोसंयुक्ताः सन्तो मिथ्यासंस्थितभावना:-मिथ्यात्वोपहतदृष्टयः, तथा 'हर्षप्रद्वेषमापना' रागद्वेषोपहताः, ते एवम्भूताः सदा
देशके चारं साधु क्रीडया प्रद्वेषेण वा क्रूराः कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति गाथार्थः ।। १४ ॥ एतदेव दर्शयति
| दुरधिसहअप्पेगे पलियंतंसि, चारो चोरोत्ति सुवयं । बंधति भिक्खुयं बाला, कसायवयणेहि य ॥१५॥
नीयत्वं ____ व्याख्या-अप्येके अनार्याः पूर्वगाथोक्तगुणयुक्ताः मिथ्यादशः रागद्वेषवन्तः अनार्यदेशे विचरन्तं साधुं चरोऽयं
प्रतिपंथिकचौरोऽयमिति बुद्ध्या 'सुव्रतं' सदाचारमपि कदर्थयन्ति, चौरोऽयमिति कृत्वा वध्नन्ति 'बालाः' अज्ञानिनो विवेकविकला:
कर्कशव'कषायवचनैः' कटुकवचनैनिभर्सयन्तीति गाथार्थः ॥ १५॥ तथा पुन:
|चनानाम्। तत्थ दंडेण संवीते, मुट्रिणा अद फलेण वा। नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥ १६ ॥
व्याख्या-तथा अनार्यदेशेषु विहरन् साधुः अनार्दण्डेन वा मुष्टिना वा 'संवीतः' प्रहतोऽथवा फलेन ( मातु. लिङ्गादिना ) खगादिना वा कदर्थितो भापितो वा अपरिणतो बालः ज्ञातीनां स्वजनानां वा स्मरति, तद्यथा-यदि कश्चिन्मदीयः स्वजनो भवति तदा नाहमेवं कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री ' क्रुद्धा सती' गृहमानुषेभ्यो रुष्टा सती
बा
॥४
Jain Education Interational
Page #139
--------------------------------------------------------------------------
________________
रोषेण गृहानिर्गता सती निराश्रया मांसपेशीव सर्वस्पृहणीया सर्वतोऽभिगमनीया चौरादिभिरभिद्रुता सती सञ्जातपश्चात्तापा स्वगृहमानुषाणां स्मरति, एवं साधुरपि अनायः कदर्थितः ज्ञातीनां स्मरतीति गाथार्थः॥ १६ ॥ उपसंहरबाह
एए भो! कसिणा फासा, फरुसा दुरहियासया ।
हत्थी वा सरसंवीते, कीवा अवसा गया गिहं तिबेमि ॥ १७॥ व्याख्या-भो इति शिष्यामन्त्रणं, एते परीषहाः पूर्वोक्ता अनार्यकृताः ‘कृत्स्नाः' सम्पूर्णाः 'परुषा' कर्कशाः अल्पसत्त्वदुःखेनाधिसह्यन्ते, ततश्च असहमानाः लजां त्यक्त्वा अश्लाघामङ्गीकृत्य पुनहवासमाश्रयन्ते, रणशिरसि शरजालैः संवीताः हस्तिन इव भङ्गमुपयान्ति 'क्लीबाः' असमर्था-अबशाः कर्मायत्ताः पुनर्गृहं गच्छन्तीति, ब्रवीमिति पूर्ववत् ॥ १७ ॥
इत्युपसर्गपरिज्ञायाः प्रथमोद्देशकः समाप्तः। अथ द्वितीयः समारभ्यते, तथाहि-उपसर्गा द्विधा, अनुकूलाः प्रतिकूलाच, तत्र प्रथमोदेशके प्रतिकूलाः प्रतिपादिताः, अथ द्वितीये अनुकूलाः प्रतिपाद्यन्ते, तत्रेयमादिगाथाआहिमे सुहुमा संगा, भिक्खूणं जे दुरुत्तरा । जत्थ एगे विसीयंति, न चयंति जवित्तए ॥१॥
व्याख्या-अथ (१) अथानन्तरं एते सूक्ष्माः सङ्काः अनुकूलाः, यथा प्रतिकूला: शरीरव्यथाकारिणस्ते बादरा अभिधी | यन्ते, तथा इमे आन्तराश्चेतोविकारकारिणः 'सङ्गा मातापितादिसम्बन्धाः 'भिक्षुणां' साधूनामपि 'दुरुत्तरा दुर्लकथा, प्रायो |
Jain Education
a
l
Page #140
--------------------------------------------------------------------------
________________
सूयगडा
सूत्रं
दीपिका न्वितम् ।
जीवितान्तकः प्रतिकूलोपसगैंर्माध्यस्थ्यमवलम्ब महापुरुषैरवस्थातुं शक्यते, परमेते त्वनुकूलाः साधूनामपि धर्माच्यावयन्ति, | तेनैव दुरुत्तरा इत्युक्तं, अत एतेष्वनुकूलोपसर्गेषु उदीर्णेषु एके अल्पसत्त्वाः 'विषीदन्ति' शीतलविहारिणो भवन्ति-संयमा
दश्यन्ति, ते कातरा नैवात्मनं संयमे 'यापपितुं' व्यवस्थापयितुं शक्नुवन्ति, न संयमे समर्था भवन्तीति गाथार्थः ॥१॥ ___ अथ तानेव सूक्ष्मान् सङ्गानुपदर्शयतिअप्पेगे नातगा दिस्स, रोयंति परिवारिया। पोस णे ताय! पुट्ठोसि, कस्स तात!जहासि णे ॥२॥
व्याख्या-एके ज्ञातयो मातापित्रादयः प्रवजितं प्रव्रजन्तं वा दृष्ट्वा 'परिवार्य' वेष्टयित्वा रुदन्ति एवं [च] वदन्ति दीनं, यथा-अस्माकं पोषको भविष्यसीति बुद्धयाऽस्माभिरावाल्याचं पोषितः, अधुना'णे' अस्मानपि त्वं 'तात' पुत्र! + 'पोषय' पालय, कस्य कृते-केन कारणेन अस्माँस्त्यजसि ? नास्माकं त्वां विना कश्चिदन्यः पालकोऽस्तीति गाथार्थः ॥२॥ किश्चपिया ते थेरओ तात!,ससा ते खुड्डिया इमा। भायरो ते सगा तात!,सोयरा किं चयासि?णे ॥३॥ ___व्याख्या-पुत्रा एवं वदन्ति-अहो तात ! तब पिताऽसौ 'स्थविरो' वृद्धः, तथा ' स्वसा' भगिनी 'लघीयसी' इमा पुरः स्थिता, तथा भ्रातरस्ते 'स्वका' निजास्तात ! सोदरा, एतान् पालनानि किमित्यस्माँस्त्यजसीति गाथार्थः ॥३॥ ___ + तन्यते-विस्तार्यते कुलसन्ततिर्येनेति व्युत्पत्त्या " तातोऽनुकम्प्ये पितरि चे"ति हेमानेकार्थवचने नानुकम्पाईत्वापुत्रोऽपि | तात'शब्देनात्र गृह्यते ।
३ उपसर्गः परिज्ञाऽध्ययने द्वितीयोद्देशकेनुकूलोपसर्गाः।
॥४९॥
MIN४९॥
Jain Education
a
l
For Privale & Personal use only
T
w w.jainelibrary.org
UIler
Page #141
--------------------------------------------------------------------------
________________
मायरं पियरं पोस, एवं लोगो भविस्तइ । एवं खु लोइयं तात !, जे उ पालेति मायरं ॥ ४ ॥
व्याख्या-मातरं पितरं 'पुषाण' पोषय, एवं च कृते तवोभयलोकसिद्धिः, तात ! इदमेव लौकिक-अयमेव लोकाचीर्णः पन्थाः, यद्बुद्धयोर्मातापित्रोः पालनं, यतः-"सुच्चिय जयम्मि जाओ, सुचिय कुलविमलनयलमियंको। जो जणणिजणयबंधव-गुरूण आसाओ पूरेइ ॥१॥” इति वचनात् । [इति] गाथार्थः ॥ ४ ॥ अपि चउत्तरा महुरुल्लावा, पुत्ता ते तात! खुड्डया । भारिया ते णवा तात!, मा सा अन्नं जणं गमे ॥५॥
व्याख्या-'उत्तरा' उत्तरोत्तरजाता' मधुरोल्लापाः' मधुरभाषिणः, तात! तव पुत्राः मन्मनालापाः क्षुल्लकास्ते लघवः, तथा भार्या ते 'नवीना' नवयौवना, नवोढा च माऽसौ त्वया परित्यक्ताऽन्यं जनं गच्छे-दुन्मार्गचारिणी मा भूयादयं च महाँल्लोकापवाद इति गाथार्थः ॥ ५ ॥ अपि चएहि ताय ! घरंजामो, मातं कम्मसहा वयं । बितियं पि ताय! पासामो, जामु ताय ! सयं गिहं ॥६॥ ___व्याख्या-जानीमो वयं, यथा-त्वं गृहकार्यभीरुस्तथाप्येह्यागच्छ गृहं यामो, मा त्वं किमपि कर्म कथा, अपितु समुत्पन्ने कार्य वयं सहाया भविष्यामः, एकवारं त्वं गृहकार्येभ्यो भग्नः परमधुना द्वितीय[मपि]वारं द्रक्ष्यामो यदस्माभिः सहायैस्तव न किञ्चिद्विनक्ष्यति, तदेहि गृहं याम, एतदस्मद्वचनं कुर्विति गाथार्थः॥६॥ किश्च
१ स एव जगति जातः स एव कुलविमलनमस्तलमृगाङ्कः । यो जननीजनकबान्धव-गुरूणां आशाः पूरयति ॥ १॥
Jain Education in
For Privale & Personal use only
Www.jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
एयगडात
सूत्रं दीपिकान्वितम् ।
उपसर्गपरिक्षाऽध्ययने द्वितीयो. द्देशके
॥५०॥
गंतुं ताय ! पुणो गच्छे, ण तेणासमणो सिया। अकामगं परिकम्म, को ते वारेउ मरिहई ? ॥७॥
व्याख्या-हे तात ! गृहं गत्वा पुनरागच्छेः संयमाय, एकवारं गृहगमनेन अश्रमणो न भविष्यसि 'अकामक' गृहव्या. पारेच्छारहितं स्वमनोरुच्या अनुष्ठानं कुर्वन्तं कस्ते वारयिता ? यदिवा अकामग-वृद्धावस्थायां मदनेच्छारहितं पुनः संयमाय | गच्छन्तं कस्त्वां 'निवारयितुं' निषेधयितुमर्हति ? को वारयिष्यतीति गाथार्थः ॥ ७ ॥ अन्यच्च
जं किं चि अणगं तात !, तं पिसवं समीकतं । हिरणं ववहाराई, तं पि दाहामु ते वयं ॥८॥ | व्याख्या-'तात' पुत्र ! यत्किमपि त्वदीयं ['अणगं'ति] 'ऋणं' देयद्रव्यमासीत्तत्सर्वमस्मामिः सम्यगविभज्य समीकृतं, यदि वा 'समीकृतं' सुदेयत्वेन व्यवस्थापितं, पुनर्यकिश्चिद् हिरण्यं व्यवहारादावुपयुज्यते तत्सर्व वयं दास्यामो, निर्द्धनोऽहमिति मा कृथा भयमिति गाथार्थः ॥ ८ ॥ उपसंहारार्थमाह
इच्चेव णं सुसेहति, कालुर्णायं समुट्ठिया । विबद्धो नायसंगेहि, ततोऽगारं पहावई ॥९॥ | व्याख्या-इत्येवं पूर्वोक्तया नीत्या मातापित्रादयः करुणामुत्पादयन्तः स्वयं वा दैन्यपुपस्थितास्तं प्रबजितं-'सुसेहंति'त्ति सुष्ठु शिक्षयन्ति-व्युग्राहयन्ति, स चापरिणतधर्माऽल्पसचो ज्ञातिसङ्गैर्विबद्धो-मातृपितृपुत्रकलत्रादिमोहितः प्रव्रज्यां परित्यज्य 'अगारं गृहं प्रति धावतीति गाथार्थः ॥९॥ किश्चान्यत्जहा रुक्खं वणे जायं, मालया पडिबंधई। एवं णं पडिबंधति, णातयो असमाहिणा॥१०॥
| ऽनुकूलो|पसर्गाः।
Jain Education Interational
Page #143
--------------------------------------------------------------------------
________________
व्याख्या-[यथा] अटव्यां जातं वृक्षं 'मालुया'वल्ली 'प्रतिबध्नाति' वेष्टयति, तथा 'ज्ञातयः' स्वजनास्तं यति असमाधिना प्रतिबध्नन्ति, ते ज्ञातयस्तथा तथा कुर्वन्ति यथा यथा साधोरसमाधिरुत्पद्यत + इति गाथार्थः ॥१०॥ विबद्धो नातिसंगेहि, हत्थी वा वि नवग्गहे । पिटुतो परिसप्पंति, सूयगोव्व अदूरए ॥ ११ ॥
व्याख्या-'विबद्धोबद्धः-परवशीकृतः [ज्ञातिसङ्गै-र्मातापित्रादिसम्बन्धैः] 'ज्ञातयः' सगीनाः सर्वमनुकूलमनुतिष्ठन्तस्तथा धृतिमुत्यादयन्ति यथा हस्ती नवीनधृतो धृत्युत्पादनार्थमिक्षुशकलैरुपचर्यते, एवमसावपि साधुः सर्वानुकूलैरुपायैरुपचर्यते । दृष्टान्तान्तरमाह-यथा नवप्रसूता गौनिजवत्सकस्य स्नेहबद्धा 'अदूरगा' समीपवर्तिनी सती पृष्टत एव 'परिसर्पति' गच्छति, IN तथा ते स्वजनास्तमुत्प्रवजितं पुनर्जातमिव [ मन्यमानाः] पृष्टतोऽनुसर्पन्तीति गाथार्थः॥११॥ सङ्गदोपदर्शनायाह| एते संगा मणूसाणं, पाताला व अतारिमा। कीवा जत्थ य किस्संति, नायसंगेहि मुच्छिया ॥१२॥
व्याख्या-एते पूर्वोक्ताः 'सङ्गाः' स्वजनसम्बन्धाः कर्मबन्धहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इव 'अतारिमा' दुस्तराः, अल्पसत्वैर्दुःखेनातिलङ्घयन्ते, येषु सङ्गेषु 'क्लीवाः' कातराः क्लेशमनुभवन्ति-संसारे दुःखभागिनो भवन्ति, ज्ञातिसङ्गैर्मूञ्छिताः-गृद्धाः सन्तो न चिन्तयन्त्यात्मानं संसारान्तर्वार्तनमिति गाथार्थः ॥ १२ ॥ अपि चतं च भिक्खू परिन्नाय, सवे संगा महासवा । जीवियं नावकंखिजा, सोचा धम्ममणुत्तरं ॥१३॥
+ “ यदुक्तं-अमित्तो मित्तवेसेण, कंठे घेत्तूण रोयइ । मा मित्ता! सोग्गई जाह, दोवि गच्छाम दुग्गई ॥१॥” इति हर्ष.
Jain Education Interational
For Privale & Personal use only
Page #144
--------------------------------------------------------------------------
________________
सूत्रं
३ उपसर्गपरिजाऽध्ययने द्वितीयो
देशकेNI ऽनुकूलो
बयगडाङ्गा व्याख्या-तं च' ज्ञातिसङ्गं संसारैकहेतुं भिक्षुर्ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरेत् , किमिति ? यतस्ते
सङ्गाः महाश्रवाः-महाश्रवद्वाराणि वर्तन्ते, तत एवंविधैरनुकूलोपसर्गरुपस्थितैः असंयमजीवितं-गृहवासं 'नामिकाक्षेत्र दीपिका- नाभिलषेत , प्रतिकूलैरुपसर्गर्जीविताभिलाषी न स्यात् , किं कृत्वा ? श्रुत्वा धर्म अनुत्तरं' प्रधानं मौनीन्द्र मिति न्वितम् ।
गाथार्थः ॥ १३ ॥ अन्यच्च
अहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ १४ ॥ ॥५१॥
व्याख्या-'अथ' इत्यनन्तरं इमे प्रत्यक्षाः सर्वजनविदिताः आवर्ताः सन्ति, आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्या| वर्ताः, ते च भावावर्त्ता विषयाभिलाषसम्पादक-सम्पत्प्रार्थनाविशेषाः 'काश्यपेन' श्रीमहावीरेण 'देशिताः' कथिताः, येषु आवर्तेषु सत्सु 'बुद्धा' ज्ञाततचा अबसर्पन्ति-अप्रमत्ततया तानावर्तान् दूरतस्त्यजन्ति, अबुद्धाः पुनर्निविवेकतया तेष्ववसीदन्ति-अत्यासक्तिं कुर्वन्तीति गाथार्थः ॥ १४ ॥ तानेवावर्तान दर्शयतिरायाणो रायमचा य, माहणा अदुव खत्तिया । निमंतयति भोगेहि, भिक्खुयं साहुजीविणं ॥१५॥
व्याख्या-राजानी राजमन्त्रिणो ब्राह्मणाः क्षत्रियाः स्वाचारव्यवस्थितं [भिक्षुकं ] भोगेषु निमन्त्रयन्ति, यथा ब्रह्म दत्तचक्रवर्चिना नानाविध गैश्चित्रसाधुनिमन्त्रितः, यद्वा श्रेणिकेन [अनाथि]निर्ग्रन्थसाधुोंगेषु निमन्त्रिता, एवं राजादयो विषयनिमन्त्रयन्ति-भोगोपभोगसम्मुखं कुर्वन्ति, कं? भिक्षुकं साधुजीविन, साधाचारेण जीवतीति तं साधुजीविनमिति
पसर्गाः।
|| ५१॥
Jain Education Interational
For Privale & Personal use only
Page #145
--------------------------------------------------------------------------
________________
गाथार्थः ॥१५॥ एतदेव दर्शयितुमाहहत्थास्सरहजाणेहिं, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी! पूजयामु तं ॥१६॥ ___ व्याख्या-हस्त्यश्वरथयानैः तथा विहारगमनैश्च-उद्यानादौ क्रीडया गमनैः, चशब्दादन्यैरपि मनोऽनुकूलविषयनिमन्त्रयन्तिस्म, तद्यथा-मुक्ष्व भोगान् इमान् श्लाध्यान्' मनोहरान महर्षे ! वामेतैरुपकरणैः 'पूजयामः' सत्कारयाम इति गाथार्थः ॥ १६ ॥ किश्चान्यत्वत्थगंधमलंकारं, इत्थीओ सयणाणि य । भुंजाहि इमाइं भोगाई, आउसो ! पूजयामु तं ॥ १७॥ | ___ व्याख्या-वस्त्रैर्गन्धैरलङ्कारैः स्त्रीभिः प्रत्यग्रयौवनाभिः शय्यासनैश्च त्वं भोगान भुझ्व, आयुष्मन् !-साधो ! त्वां - पूजयाम इति गाथार्थः ॥ १७ ॥ जो तमे नियमो चिण्णो, भिक्खुभावम्मि सुवया!। आगारमावसंतस्स, सबो संविज्जए तहा ॥१॥
व्याख्या-यस्त्वया पूर्व भिक्षुत्वे 'नियमो' महाव्रतादिरूपश्चीर्णः, हे सुव्रत! स सर्वोऽप्यगारं-गृहं आवसतो गृहस्थत्वेऽपि भवतस्तथैव विद्यत इति, नहि सुचीर्णस्य सुकृतस्य नाशोऽस्ति, सुचीर्ण हि सुकृतं न कापि यातीति गाथार्थः॥१८॥ किश्च
दहजमाणस्स, दोसोदाणिं कुतो! तव । इच्चेव णं निमंतिति, नीवारेणेव सूयरं ॥ १९ ॥ व्याख्या-चिरकालं संयमानुष्ठानेन 'दूइज्जमाणस्स' विहरतः सतः गृहवासेऽपि साम्प्रतं न ते दोषः, चिरकालं
Jain Education Inter
For Privale & Personal use only
jainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ५२ ॥
त्वया संयममनुष्ठितं साम्प्रतं गृहवासे वसतो नानाविधैर्विषयोपकरणैर्भोगान् भुक्तवतस्तव न किमपि दूषणं, एवं साधुं भोगैर्निमन्त्रयन्ति-भोगबुद्धिं कारयन्ति, यथा ' नीवारेण ' व्रीहिविशेषकणदानेन शूकरं कूटके + प्रवेशयन्ति, एवं साधुमपि प्रलोभयन्तीति गाथार्थः ।। १९ ।। अथोपसंहारार्थमाह
1
चोइया भिक्खुचरियाए, अचयंता जवेत्तए । तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला ॥ २० ॥ व्याख्या -' भिक्षुचर्या ' दशविधचक्रवालसामाचारी, तया सीदन्तः- तत्करणं प्रति पौनःपुन्येन प्रेर्यन्ते, ततः प्रेरिताः सन्तस्तत्प्रेरणां दीयमानां शिक्षां अशक्नुवन्तः कर्त्तुं संयमानुष्ठानेन आत्मानं यापयितुमसमर्थाः सन्तस्तत्र संघ मे ' मन्दाः जडा ' विषीदन्ति ' शीतलविहारिणो भवन्ति, संयमं त्यजन्तीत्यर्थः । दृष्टान्तमाह-'उज्जाणंसि 'त्ति उद्यानशिरसि -महाविषमे पथि शकटमारे योत्रिता दुर्बला 'उक्षाणो' वृषभाः ग्रीवामधः कृत्वा नीचैः पतित्वा विष्ठन्ति, नोत्सहन्ते तं शकटभारमुद्रोढुं तथा साधवोऽपि पञ्चमहाव्रतभारभग्ना एके कण्डरीकादिवत्संयमधुरमुत्सृज्य दूरे भवन्तीति गाथार्थः ॥२०॥ किञ्च - अचयंता व हेणं, उवहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणांस जरग्गवा ॥ २१ ॥
व्याख्या- ' रूक्षेण ' संयमेन आत्मानं निर्वाहयितुमशक्नुवन्तः, तथा ' उपधानेन ' बाह्याभ्यन्तरभेदभिन्नेन तपसा ' तर्जिताः ' बाधिताः परीषहैच जिता एके अल्पसच्चाः संयमे विषीदन्ति । 'उद्यानशिरसि ' उड्ढङ्कमस्तके X दुर्बलो गौरिख,
+ पिञ्जरे । x अतिविषमाध्वनि ।
३ उपसर्ग
परिज्ञा
sarय मे
द्वितीयो
देश
ऽनुकलोपसर्गाः ।
॥ ५२ ॥
Page #147
--------------------------------------------------------------------------
________________
Jain Education
महाविषमे पथि यूनोsपि अवसीदनं सम्भाव्यते, किम्पुनर्जरद्गवस्य । तथाऽऽवर्तैरुपसर्गितानां मन्दानां साधूनामवसीदनं युक्तमेवेति गाथार्थः ॥ २१ ॥
एवं निमंतणं लधुं, मुच्छिया गिद्ध इत्थिसु । अज्झोववन्ना कामेहिं, चोइज्जंता गया गिहंति | २२ | तिबेमि
व्याख्या - एवं पूर्वोक्तप्रकारेण कामभोगेषु निमन्त्रिताः मूर्च्छिताः धनकनकादिषु तथा स्त्रीषु गृद्धाः दत्तावधाना रमणीरागमोहिताः कामेषु अभ्युपपन्नाः कामगतचित्ताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणा ' शिक्षिता: ' संयमं प्रतिप्रोत्साद्यमाना अपि केsपि गुरुकर्माणः संयमं परित्यज्य अल्पसच्चा गृहं गताः-गृहस्थीभूताः, इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् इति गाथार्थः ॥ २२ ॥
इत्युपसर्गपरिज्ञायां द्वितीयोदेशकटीका समाप्ता |
अथ तृतीयोदेशकः प्रारभ्यते—
जहा संगामकालम्मि, पिट्ठतो भीरु पेहति । वलयं गहणं नूमं, को जाणई ? पराजयं ॥ १ ॥
व्याख्या– मन्दमतयो हि दृष्टान्तं विना न बुद्धयन्ते तेन पूर्वं दृष्टान्तः प्रतिपाद्यते, यथा कश्चिद्भीरुर्युद्धे समुपस्थिते पूर्वमेव परित्राणाय दुर्गादिकं विषमस्थानमवलोकयति, तदेवाह - ' वलयं ' वलयाकारेण उदकवेष्टितं तथा ' गहनं ' धवादिकण्टकिवृक्षैः परिच्छन्नं 'णूमं 'ति प्रच्छन्नं गिरिगुहादिकं नाशाय आत्मनो त्राणभूतं तथाविधं किञ्चित्स्थानं गयेपयति,
Page #148
--------------------------------------------------------------------------
________________
खूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ५३ ॥
भग्नः सन् अत्र प्रवक्ष्यामि, को जानाति युद्धे को जयति कः पराजयति " युद्धस्य हि गतिर्देवी, कस्तत्र जयन - श्रयः । " इति वचनात् स्तोकैचर्हवो जीयन्ते, कार्यसिद्धयो हि दैवायत्ता, इति बुद्ध्या भीरुः पूर्वमेव वलयादिकं विलोक्यैव युद्धे प्रविशतीति गाथार्थः ॥ १ ॥ किश्च -
मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसी । पराजियाऽवसप्पामो, इति भीरू उवेहती ॥ २ ॥
व्याख्या - मुहूर्तानां मध्ये एकः कोऽपि तादृशो मुहूर्त्तः + समेति यत्र जयश्चिन्त्यते तत्र पराजयोऽपि स्यात्, तदा भङ्गे सति का गतिः स्यात् ? इति कातरस्तु पूर्वमेव त्राणाय विषमं स्थानं दुर्गादिकं विलोकयतीति गाथार्थः ॥ २ ॥
अथ दार्शन्तिकं दर्शयति
एवं तु समणा एगे, अवलं नच्चाण अप्पगं । अणागयं भयं दिस्स, अविकप्पतिमं सुयं ॥ ३ ॥
व्याख्या - एवं पूर्वोक्तका तरदृष्टान्तेन कोऽपि कातरः भ्रमणः स्वं यावज्जीवं संयमभारं उद्वोढुं अबलं ज्ञात्वा एतावता संयमभारोद्वहनाय असमर्थः सन् अनागतं भयं दृष्ट्वा, यथा अकिञ्चनोऽहं मम वृद्धावस्थायां ग्लानत्वे दुर्भिक्षे वा आजीविका भयं उत्प्रेक्ष्य इमं श्रुतं व्याकरणं ज्योतिष्कं वैद्यकं मन्त्रादिकं ममावसरे त्राणाय भविष्यतीत्येवं कल्पयन्ति-परिकल्पयन्ति त्राणभूतं मन्यन्ते[कातराः श्रमणाः], एतावता आजीविकाकृते व्याकरणज्योतिष्कादिकं शास्त्र शिक्षयतीति गाथार्थः ॥ ३ ॥ तथा च-x " एकस्य वा मुहूर्त्तस्य " + " कालविशेषः " इति हर्ष० ।
३ उपसर्ग
परिज्ञाऽध्ययने
तृतीयो
देश के उपसर्ग -
भीरुत्वं ।
॥ ५३ ॥
Page #149
--------------------------------------------------------------------------
________________
Jain Education Inter
कोजाइ ? विवातं, इत्थीओ उदगाउ वा । चोइजंता पवक्खामो, ण णो अस्थि पप्पियं ॥४॥
व्याख्या - साधुः कातरः सन् एवं चिन्तयति, यथा- को जानाति ? मम कुतोऽपि [' व्यापातः' ] संयमभ्रंशो भविष्यति, न जाने स्त्रीतः सचित्तोदकपरिभोगाद्वा, कर्मणां विचित्रा गतिः, को जानाति १ व्यापातं संयमजीविताशे, एवं ते वराकाः aanana चिन्तां प्रकल्पयन्ति, यथा- पूर्वोपार्जित नास्माकं कञ्चन द्रव्यजातमस्ति यत्तस्यां वेलायां कार्य समेति, अन्यद्वा ज्योतिष्कमन्त्रतन्त्रकुण्टलविष्टलादिकं न विद्मो यत्परेण पृष्टाः सन्तः प्रयोक्ष्यामः - कथयिष्यामः, इति विचिन्त्य साधवः पापश्रुतादौ प्रवर्त्तन्ते, न च तथापि भाग्यहीनानां कार्यसिद्धिर्जायत इति गाथार्थः ॥ ४ ॥ इच्चैवं पडिलेहांत, वलयप्पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं व अकोविया ॥ ५ ॥
व्याख्या - इत्येवं यथा भीरवः सङ्ग्रामे प्रविशन्तः वलयादिप्रत्युपेक्षिणो भवन्ति, एवं प्रव्रजिता अपि अल्पसाः आजीविका भयान्मन्त्रतन्त्रादिकं जीवनोपायत्वेन परिकल्पयन्ति, कीदृशाः सन्तः १ विचिकित्सा समापन्ना, विचिकित्साचित्तविप्लुतिः, यथा वयमेनं संयमभारं निर्वोढुं समर्था उत नेति विकल्पपराः, यथा पान्थाः पन्थानं प्रति ' अकोविदाः मार्गानभिज्ञाः किमयमध्वा विवक्षितं स्थानं यास्यति न वेति चिन्तापरा भवन्ति तथा साधवोऽपि संयमभारोद्वहने असमर्थाः कुण्टलविण्टलादिकं आजीविकाकृते अभ्यसन्तीति गाथार्थः || ५ | साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह— जे उ संगामकालम्मि, नाता सूरपुरंगमा । नो ते पिट्ठमुवेहिंति, किं परं मरणं सिया ? ॥ ६ ॥
w.jainelibrary.org
Page #150
--------------------------------------------------------------------------
________________
एयगडाङ्ग
दीपिकान्वितम् ।
व्याख्या-ये महासवाः पुरुषाः 'ज्ञाताः' लोके प्रसिद्धि प्राप्ताः सर्वेषां सूराणां 'अग्रेसरा प्रधाना अभङ्गाविरुदं वहन्तः सङ्ग्रामे प्रविशन्तो न परामुखमवलोकन्ते, न नाशयोग्यं स्थानमन्वेषयन्ति, केवलमेवं चिन्तयन्ति-मरणादधिकं किम्म- विष्यति ? परं भने यशोजीवितमेव याति, अतो मरणेऽपि य(श एव )शोऽपि (१) रक्ष्याम इति चिन्तयन्तीति गाथार्थः॥६॥
एवं समुट्ठिए भिक्खू , वोसिज्जाऽगारबंधणं। आरंभं तिरियं कटु, अत्तत्ताए परिवए ॥७॥ _ व्याख्या-एवं महासूरपुरुषदृष्टान्तेन साधुरपि संयमे सावधानः संयमयशोरक्षणायोद्यत अगारबन्धनं त्यक्त्वा 'आरम्मं ' सावद्यानुष्ठानं तिर्यकृत्वा विहायेत्यर्थः, एतावता सर्व गृहपाशबन्धनादि व्युत्सृज्य 'आत्मा' मोक्षस्तदर्थाय ४ यतेत, मोक्षाय सावधानो भवेदिति गाथार्थः ॥ ७ ॥ ___ अध्यात्मविषीदनाधिकारो गतः, अथ परवादिवचनं द्वितीयमाधिकारमधिकृत्याहतमेगे परिभासंति, भिक्खुयं साहजीविणं । जे एवं परिभासति, अंतए ते समाहिए ॥८॥
व्याख्या-एके असाधवोऽन्यतीर्थिकास्तं भिक्षु साधुजीविनं-स्वाचारे प्रवर्त्तमानं परिभाषन्ते-साधुनिन्दां कुर्वन्तीत्यर्थः। ये च गोशालकमतीया दिगम्बरा वा एवंविधस्य साधोनिन्दा कुर्वन्ति ते 'समाधेः' सम्यगनुष्ठानात् मोक्षारे जेया इति गाथार्थः ॥ ८॥ अथ यत्ते परिभाषन्ते तदाह
x" बास्मत्वाय-शेषकर्मरहितत्वाय" इति हर्ष० ।
३ उपसग
परित्रा| ऽध्ययने तृतीयो. देशके कुतीथिंक परिमापणम् ।
॥५४॥
॥५४॥
Jan Education International
Page #151
--------------------------------------------------------------------------
________________
संबद्धसमकप्पा हु, अन्नमन्नेसु मुच्छिता । पिंडपातं गिलाणस्स, जं सारेह दलाह य ॥ ९ ॥ __ व्याख्या-ते परतीथिका एवं भाषन्ते, भो भिक्षवः ! यूयं सम्बद्धाः' गृहिणस्तत्समकल्पा:-गृहस्थसदृशा इत्यर्थः। कथं ? यथा गृहिणः परस्परमुपकारे वर्तन्ते, यथा माता युत्रं पालयति तथा पुत्रोऽपि मातरमिति अन्योन्य मूच्छिता परस्परं परोपकारनिरतास्तथा भवन्तोऽपि गुरुशिष्यायुपकारिणो गृहिवत् , यथा गृहिणः परस्परमुपकारिणो दानादिना, तथा यूयमपीति भावः । तदेव दर्शयति-पिण्डपातं ग्लानस्य 'सारेह' ति गवेषय, यथा-ग्लानोपकाराय आहारमानीय ददध्वं, एवं परस्परं, गुरोश्च वैयावृत्त्यं कुरुध्वं, एवं भवन्तो गृहस्थसमकस्पा इति गाथार्थः ॥९॥ ___अथैतद्धाषिषां दोषदर्शनायाह| एवं तुब्भे सरागत्था, अन्नमन्नमणुवसा । नट्सप्पहसब्भावा, संसारस्स अपारगा ॥१०॥
__ व्याख्या-एवं परस्परोपकारेण गृहस्था इव सरागस्था:-सरागिणः, तथा अन्योन्यं 'वनमुपागवाः' परस्परायत्ता:मिथोऽधीनाः, यतयो हि न कस्याप्यधिना, निस्सङ्गतया स्वाधीना एव भवन्ति, अयं तु गृहिणामाचारो यत्परस्पराधीनत्वं, अत एव नष्टसत्पथसद्भावा यूयं सन्मार्गानभिज्ञाः, अतो न संसारपारगामिन इति माथार्थः ॥१०॥
अयं पूर्वपक्षः, अस्य दूषणायाह-- अह ते परिभासेज्जा, भिक्खू मोक्खविसारए । एवं तुन्भे पभासंता, दुप्पक्खं चेव स्वेवह ॥११॥
Join Education
prww.jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिका न्वितम् ।
॥ ५५ ॥
व्याख्या - अथ मिक्षुस्तान - परतीर्थिकान् साधुनिन्दापरानुद्दिश्य ' परिभाषेत ' ब्रूयात् कथम्भूतो भिक्षुः १ 'मोक्षविशारदः ' मोक्षमार्गस्य प्ररूपकः । भो तीर्थिकाः ! एवं साधून्निन्दमाना यूयं द्विपक्षासेवका - रागद्वेषात्मकं पक्षद्वयं सेवध्वं, सदोषस्यात्मपक्षस्य समर्थनाद्रागः साधुनिन्दया तु द्वेषः, एवं द्विपक्षासेवकाः, यद्वा बीजोदकोद्दिष्ट भोजनाद्गृहस्था मात्रधारकत्वाद्वयं प्रव्रजिताश्वेत्येवं पक्षद्वयसेविनः, यदि वा स्वतोऽसदनुष्ठानपरा अपरं च सदनुष्ठानवतां च निन्दया द्विपक्षसेविनो यूयमिति गाथार्थः ॥ ११ ॥
अथ ते प्रोचुः कथं वयमसदाचारवन्तः १ इति अधुना तेषामसदाचारं प्रकटयन्नाह -
तुब्भे भुंजह पाएसु, गिलाणा अभिहडंमि य । तं च बीओदगं भोच्चा, तमुद्दिस्सा य जं कडं ॥ १२ ॥ व्याख्या - वयमपरिग्रहा निष्काश्चना इति बुद्ध्या कांस्यपात्रेषु भुंग्ध्वं गृहस्थपात्रेषु भुञ्जानास्तत्परिग्रहात्सपरिग्रहा जाता यूयमिति, तथा ग्लानस्य गृहस्थपार्श्वदाहाराद्यानयने अभ्याहृतदोषश्च भवतां प्रकट एव तथा बीजोदकभोजिन उद्देशिकभोजिनश्व, एवं प्रकटमेव भवतामसदाचारपरत्वमिति गाथार्थः ॥ १२ ॥
लित्ता तिवाभितात्रेणं, उज्झिया असमाहिया । नातिकंडूइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥
व्याख्या - भो तीर्थिकाः ! यूयं षड्जीव [नि ] कायविराधनारूपेण साधुनिन्दारूपेण च तीव्रेण सन्तापेन लिप्तास्थ, तथा ' उज्झिया ' इति विवेकशून्या 'असमाहिया ' शुभध्यानरहिता:, यथाऽरुषो[अरुकस्य ] व्रणस्यातिकण्डूयनं ' न श्रेयो '
३ उपसग
परिज्ञा
ऽध्ययने
तृतीयो
देश के
ऽसदाचा
रत्वं
तीर्थान्तरी
याणाम् ।
।। ५५ ।।
Page #153
--------------------------------------------------------------------------
________________
-
-
-
न शोमनं, अतिकण्डूयने हि व्रणो गाढतरं दोषमावहति, तथा अति साधुनिन्दा च भवतां न श्रेयसे इति गाथार्थः ॥ १३ ॥ तत्तेण अणुसिट्ठा ते, अपडिन्नण जाणया । न एस णियए मग्गे, असमिक्खा वदी किती ॥ १४ ॥
व्याख्या-'तत्वेन' परमार्थेन यथावस्थितार्थप्ररूपणया ['ते' ] गोशालकमतीया बोटिकाश्च 'अनुशासिताः' शिक्षा ग्राहिताः। कथम्भूतेन साधुना ? ' अप्रतिज्ञेन' असदपि समर्थनीयमित्येवं प्रतिज्ञारहितेन, पुनः कीदृशेन ? 'जानता' हेयोपादेयार्थपरिच्छेदकेन । कथं अनुशासिता ? इत्याह-न एस नियए मग्गे' एष भवदीयो मार्गो न नियतो-न युक्तिसङ्गत:-अयुक्त इत्यर्थः। कथं ? यदस्मानुद्दिश्योक्तं-' यायं गृहस्थकल्पाः' तेषा ( १ भवता )मसमीक्ष्याभिहिता अपर्यालोच्योक्तैषा वाग, तथा ‘कृतिः' करणमपि भवदीयं कर्तव्यमपि असमीक्षितमेव-अनालोचितमेव असम्बद्धमेवेति गाथार्थः ॥ १४ ॥ एतदेव दृष्टान्तेनाहएरिसा भो! वई एसा, अग्गवेणुव करिसिता। गिहिणो अभिहडं सेयं, भुंजिउं णउ भिक्खुणं ॥१५॥ __व्याख्या-भो वादिनः ! येयमीक्षा वाग् , यथा-यतिना ग्लानस्थानीय न देयमित्येषा अग्रे 'वेणुवत' वंशवत्कर्षिता 'तन्वी' दुर्बलेत्यर्थः, युक्तिं न क्षमते । केयं वाग् ? यद्भवतोच्यते-ग्लानस्य गृहिणा आनीतमाहारं योग्यं कल्पते, परं यतेने यतिना आनीतं कल्पते, इत्येषा वाक् अयुक्ता, वयं तु एवं जमा-गृहिणा आनीतमुत्सर्गेण ग्लानस्य अकल्पनीयं, साधुना
Jain Education Interational
For Privale & Personal use only
Page #154
--------------------------------------------------------------------------
________________
यगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ५६ ॥
ssनीतं तु कल्पते, साधोरभावे गृहिणाध्यानीय देयं ग्लानाय, कारणे न दोषः, साधुसद्भावे दोष एवेति गाथार्थः ॥ १५ ॥ धम्मपन्नवणा एसा, सारंभाण विसोहिया । णउ एयाहिं दिट्ठीहिं, पुवमासि पगप्पियं ॥ १६ ॥
व्याख्या— या एषा धर्मदेशना भवदीया यतीनां दानादिना गृहिणा उपकर्त्तव्यं इत्येषा देशना ' सारम्भाणां ' गृहस्थानां विशोधिका गृहिणा दानं देयं “ गृही दानेन शुद्ध्यति " इति वचनात् । परन्तु यतिना दानं न देयं यतेर्दानाधिकारो नास्ति, यतयः स्वकीयानुष्ठानेन शुद्धयन्ति इत्येषा [या] भवदीया धर्मदेशना सा न भवदीय तीर्थकरेण प्ररूपिता, न भवतीर्थकरेण प्ररूपितमिदं, यद्गृहस्थेनैव ग्लानावस्थायां यतेरुपकर्त्तव्यं, न तु यतिभिः परस्परमित्येवं सर्वज्ञे: पूर्व - मादौ प्ररूपितमासीदित्येषा भवद्देशना मिथ्या, यतो न सर्वज्ञा ईदृशमर्थं प्ररूपयन्ति, यथा भवन्त ईदृग्धर्मदेशनया प्ररूपयन्ति न तथा सर्वज्ञैः प्ररूपितमिति गाथार्थः ॥ १६ ॥
सव्वाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुज्जोवि पगब्भिया ॥ १७ ॥
व्याख्या - ते सर्वेऽपि गोशालकमतीया बोटिकाश्च सर्वाभिरप्यनुयुक्तिभिः स्वपक्षं यापयितुं - आत्मानं स्वपक्षे स्थापयितुं 'अचयंता' अशक्नुवन्तः, ततो वादं निराकृत्य भूयोऽपि प्रगत्मिताः सन्तो धृष्टत्वं कुर्वन्ति, वादपरित्यागेऽपि धृष्टाः सन्त एवं भाषन्ते - अस्माकं परम्परैव प्रमाणं यदस्माकं गुरुपरम्परागतं तदेव श्रेयः प्रमाणं “ पुराणं [ शाखं] मानबो धर्मः, x' कारणे सति श्राव केणानीत माहारादिग्लानयतेः कल्पते ' इत्यक्षरघटना ।
३ उपसर्ग
परिज्ञा
sorr
तृतीयो -
देश के
रागद्वेषाभि
भूतत्वं
तीर्थान्तरी
याणाम् ।
॥ ४ ॥ ५६ ॥
Page #155
--------------------------------------------------------------------------
________________
साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १ ॥ ' अत्र धर्मविधौ युक्तयो न विस्तार्यन्ते, युक्तिभिः किं प्रयोजनं १ इति गाथार्थः ॥ १७ ॥ अपि च
रागद्दोसाभिभूतप्पा, मिच्छत्त्रेण अभिदुता । आउसे सरणं जंति, टंकणा इव पव्वयं ॥ १८ ॥
व्याख्या - तेऽन्यतीर्थिकाः रागद्वेषाभिभूता मिध्यात्वेन अभिद्रुताः - सद्युक्तिभिर्वादं कर्त्तुं असमर्थाः आक्रोशवचनानि वते तथा दण्डयष्ट्यादिभिश्च नन्ति, यदा युक्तिभिरुत्तरं दातुमसमर्थास्तदा आक्रोशान् दण्डयष्टयादिभिश्व हननव्यापारं शरणतया श्रयन्ते, यष्टिमुष्टिप्रहारं कुर्वन्तीत्यर्थः । यथा 'टङ्कणा' म्लेच्छाः शस्त्रादिभिर्युद्धं कर्त्तुमसमर्थास्तदा पर्वतं शरणं कुर्वन्ति तथा तेऽपि दण्डयष्टयादिना हननव्यापारं शरणतया मन्यन्त इति गाथार्थः ॥ १८ ॥
बहुगुणप्पगप्पाई, कुज्जा अत्तसमाहिए। जेणऽन्ने णो विरुज्झेज्जा, तेण तं तं समायरे ॥ १९ ॥
व्याख्या – बहवो गुणाः स्वपक्षसिद्धि - परदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्ते- प्रादुर्भवन्ति आत्मनि येषु अनुष्ठानेषु तानि बहुगुण प्रकल्पान्याश्रयन्ते साधवः । प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि [ वा ] भाषन्ते तेषां बोधार्थ, न पुनर्वाकलहादिकं कुर्वते आत्मसमाधये, यथा स्वपरयोश्चित्तसमाधिः स्यात्तथा वक्तव्यं, न परदुःखोत्पादकं वचो भाषणीयं साधुभिः, युक्त्यैव बोधयन्तीति भावः, न च ते आक्रोशपरानप्यात्मनाऽऽक्रोष्टव्याः, एवं च चिन्तयेतद्यथा - " आकोस हणणमारण धम्म भंसाण बालसुलभाणं । लाभं मन्नह धीरो, जहुत्तराणं अभावम्मि
Page #156
--------------------------------------------------------------------------
________________
द्देशके
सूयगडाङ्ग ॥१॥" एवं विचिन्त्यात्मसमाधि कुर्वन्ति, येन हेतुदृष्टान्तेनोपन्यस्तेन आत्मसमाधिः स्यात्, येन च भाषितेन अन्ये IN३ उपसर्गसूत्रं ा तीथिका न विरुद्ध्यन्ते-न विद्वेषं यान्ति, तद्वचो भाषणीयं तच्चानुष्ठानं कुर्यादिति गाथार्थः ॥ १९ ॥
परिज्ञादीपिका- तदेवं परमतं निराकृत्य स्वमतस्थापनायाह
ऽध्ययने न्वितम् ।।
| इमं च धम्ममादाय, कासवेणं पवेइयं । कुजा भिक्खू गिलाणस्त, अगिलाए समाहिए ॥ २० ॥ चतुर्थों॥५७॥
व्याख्या-इमं धर्म समादाय 'काश्यपेन' श्रीमहावीरेण प्ररूपितं चैतत् यथा-साधुना ग्लानस्य वैयावृत्त्यं कार्य परं अग्लान्या आत्मसमाधिना-यथा आत्मनो ग्लानस्य च समाधिरुत्पद्यते तथा वैयावृत्यं कार्यमित्ययं धर्मः श्रीमहावीरेण
स्खलितस्य | प्ररूपित इति गाथार्थः ॥ २० ॥
प्रज्ञापना। संखाय पेसलं धम्म, दिट्टिमं परिनिव्वुडे। उवसग्गेनियामित्ता, आमोक्खाय परिवएजासि ॥२१॥त्ति बेमि ___व्याख्या-सर्वज्ञप्रणीतं धर्म ‘पेशलं' सुकुमारं-मनोहरं 'सङ्ख्याय' ज्ञात्वा 'दृष्टिमान्' यथावस्थितवस्तुपरिच्छेदवान् उपसर्गान् 'नियम्य ' संयम्य-निरुक्ष्य ' उपसर्गितोऽपि' कदर्थितोऽपि नासमञ्जसं मनो विदध्यादित्येवं साधुरामोक्षाय परिव्रजेत्-संयमानुष्ठानोयुक्तो भवेदित्यहं ब्रवीमीति पूर्ववदिति गाथार्थः ॥ २१ ॥
इत्युपसर्गपरिज्ञायास्तृतीयोद्देशकः समाप्तः । उक्तस्तृतीयोदेशकः, अधुना चतुर्थ आरभ्यते, यद्यनुकूल-प्रतिकूलोपसर्गः साधुः क्षोमं यायात्तदा अनेन प्रज्ञापना ५७॥
Jain Education
on
For Privale & Personal use only
Page #157
--------------------------------------------------------------------------
________________
S
क्रियते, अनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्र
आहंसु महापुरिसा, पुद्धिं तत्ततवोधणा। उदएण सिद्धिमावन्ना, तत्थ मंदे विसीयती ॥१॥ | व्याख्या-अविदितपरमार्थाः केचन एवमाहु-रुक्तवन्तः, 'पूर्व' पूर्वस्मिन् काले महापुरुषास्तारागणर्षिप्रभृतयस्त[प्तत]पोधना:-पञ्चाग्न्यादितपस्साधका अपि 'शीतोदकेन' सचित्तोदकपरिभोग-कन्दमूलफलायुपभोगेन च 'सिद्धिमापन्नाः' सिद्धिङ्गताः, इत्याकर्ण्य ' मन्दो'ऽज्ञः अस्नानादिपरीषहतर्जितः प्रासुकोदकपरिभोगभग्नः संयमानुष्ठाने विषीदति, अप्रासुकोदकमेवाश्रयतें, एवं मूर्खाः न विदन्ति यत्कर्मणां क्षयेन भरतादीनां मोक्षावाप्तिर्जाता, न तु शीतोदकपरिभोगादिति | | गाथार्थः॥१॥ किश्च
अभुंजिया नमी विदेही, रामगुत्ते य भुजिया । बाहुए उदगं भोच्चा, तहा नारायणे रिसी ॥२॥ ___ व्याख्या-केचन कुतीथिकाः साधुविप्रतारणार्थमेवं भाषन्ते-विदेहदेशीयो नमीराजा अशनादिकमभुक्त्वा सिद्धि गतः, तथा रामगुप्तो राजर्षि 'भुक्त्वा' आहारादिपरिभोगं कृत्वा सिद्धिं गतः। तथा बाहुकर्षिः +नारायणपिश्च, एतौ
द्वावपि शीतलोदकपरिभोगादेव सिद्धाविति गाथार्थः ॥ २॥ NI + मूलेनार्थसानत्यं त्वेवमेवास्ति, परं शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतोदकादिपरिभोगारिसद्ध
इति बृहवृत्तौ ।
Lel
Jain Education Interational
For Privale & Personal use only
Page #158
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ५८ ॥
आसिले देविले चेव, दीवायणमहारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥ ३ ॥ व्याख्या - एते सर्वेऽपि ऋषयः उदकेन बीजकाय - हरितकायपरिभोगादेव सिद्धिं प्राप्ता इति गाथार्थः ॥ ३ ॥ एते महापुरिसा, आहिता इह संमया । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुयं ॥ ४ ॥ व्याख्या - एते पूर्वोक्ता महापुरुषाः बीज सचित्तोदकपरिभोगात्सिद्धिं प्राप्ताः, एवं कुतीर्थिका अथवा सुखशीलाः स्वयूथ्याः पार्श्वस्थादयो भाषन्ते - यथाऽस्माभिर्भारित पुराणादौ श्रुतं तथा वयमप्येवमेव सिद्धिं साधयिष्यामः इति गाथार्थः ॥ ४ ॥ तत्थ. मंदा विसयिंति, वाहच्छिन्ना व गद्दभा । पिट्ठतो परिसप्पति, पिट्ठसप्पी व संभमे ॥ ५ ॥
व्याख्या - ईदृशं श्रुत्युपदेशं श्रुत्वा मन्दा 'विषीदन्ति संयमे मग्नचित्ता जायन्ते, न पुनरेवं विदन्ति - पद्वीजोदकस चित्तपरिभोगात् सिद्धिनं जायते, सिद्धिस्तु जातिस्मरणादिना सम्यग्ज्ञानदर्शनचारित्रावास्या च जायते, मरुदेवास्वामिनी - भरत - पृथ्वीचन्द्रगुणचन्द्र-वल्कलची रिप्रभृतीनामित्र, नहि शीतोदक- बीजाद्युपभोगेन जीवोपमर्द प्रायेणानुष्ठानेन कर्मक्षयो जायते । विषीदने दृष्टान्तमाह-' वाहो ' भारस्तेन ' छिन्ना ' स्त्रुटिता रासभा इव, यथा रासभा अर्द्धपथ एव भारमुत्सृज्य निपतन्ति, तथा तेऽपि संयमभारं विहाय शीतलविहारिणो भवन्ति । पुनर्दृष्टान्तान्तरमाह-यथा भग्नगतयो मनुष्या अग्न्यादिसम्भ्रमे व्याकुलाः नश्यतां मानवानां पृष्ठपरिसर्पिणो भवन्ति, नाग्रगामिनः स्युः, अपितु अन्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि संयमे शिथिलाः सन्तो मोक्षं प्रति प्रवृत्ता अपि न मोक्षङ्गतयो भवन्ति, अनन्तमपि कालं संसारे
३ उपसग
परिज्ञा
ऽध्ययने
चतुर्थी
देश के
स्खलितस्य
प्रज्ञापना ।
1146 11
Page #159
--------------------------------------------------------------------------
________________
पर्यटन्तीति गाथार्थः ।। ५ ।। अथ मतान्तरमाह
इहमेगे उ भासंति, सातं सातेण विज्जती । जे तत्थ आरियं मग्गं, परमं च समाहियं ॥ ६ ॥
व्याख्या -इह एके शाक्यादयः स्वयूथ्या वा लोचादिना पीडिता एवं भाषन्ते, किं तदित्याह -' सातं सुखं सातेनैव स्यात्, एतावता को भाव: : सुखेनैव सुखावाप्तिर्जायते, यत उक्तं-" सर्वाणि सत्वानि सुखे रतानि सर्वाणि -दुःखाच समुद्विजन्ते । तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि ॥ १ ॥ " यतः कारणानुरूपं कार्यमुत्पद्यते, यथा शालिवीजाच्छालयङ्करो न यवाङ्करः, तथा सुखात्सुखं दुःखाद्दुःखं न च लोचादिकष्टान्मुक्तिरिति, एवं ये स्वयूथ्याः शाक्यादयो वा भाषन्ते ते आर्यमार्ग सर्वज्ञभाषितं परिहरन्ति, तथा परमं च समाधिं ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति ते अज्ञा - मूढमतयो मवोदधौ पर्यटन्तीति गाथार्थः ॥ ६ ॥
मा एयमवमन्नंता, अप्पेणं लुंपहा बहुं । एतस्स अमोक्खाए, अओहारिब झूरह ॥ ७ ॥
व्याख्या – एनमार्यमार्ग सर्वज्ञभाषितं ' सुखं सुखेनैव जायत ' इति भाषमाणा मोहमोहिताः भो तीर्थिकाः ! यूयं 'अबमन्यमानाः ' सर्वज्ञभाषितं मार्ग परिहरन्तः अल्पेन सांसारिक सुखेन बहुं परमार्थसुखं मोक्षाख्यं मा लुम्पथ - मा विध्वंसथ, एवंविधस्यासत्पक्षस्य ' अमोक्षे ' अपरित्यागे अयोवाहकपुरुषवज्रयिष्यथ, यथा लोहवाहकः अपान्तराले रूप्य सुवर्णरत्नादिलाभेsपि दूरमानीतमिति कृत्वा लोहं नोज्झितवान् पश्चात्स्वस्थानं प्राप्तं अस्पलामे आत्मानं पश्चात्तापेन दह्यमानो निनन्द
Page #160
--------------------------------------------------------------------------
________________
इयगडरा
३ उपसर्गपरिज्ञा
सूत्रं
दीपिका
न्वितम् ।
ऽध्ययने चतुर्थोंदेशके
पश्चाचापं कृतवान् , एवं भवन्तोऽपि दूरयिष्यन्तीति गाथार्थः ॥ ७॥ पुनरपि शाक्यादीनां दोष दर्शनायाहपाणाइवाए वहृता, मुसावाए असंजया। अदिन्नादाणे वदंता, मेहणे य परिग्गहे ॥८॥
व्याख्या-एतेषु प्राणातिपातादिषु वर्तमानाः यूयमेकान्तेन असंयता अल्पेन विषयसुखेन बहुं मोक्षसुखं विलुम्पथ, तथाहि-पचनपाचनादिक्रियां कुर्वतां भवतां सावधानुष्ठानारम्भतया प्राणातिपातापत्तिः, तथा वयं प्रव्रजिता इति ब्रुवतां पुनर्गृहस्थाचरणान्मृषावाद:, त्रसस्थावरजीवानां शरीरोपभोगे तानि शरीराणि तत्स्वामिभिरदत्तानि, अतोऽदत्तग्रहणमापन्न भवतां, गोमहिष्य[जा]गजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्म, धनधान्यादिपरिग्रहात्परिग्रहः । अत एव यूयमेकान्तेना- संयता इति गाथार्थः॥८॥ अथ पुनरपि परमतं दक्षयितुमाहएवमेगे उ पासत्था, पन्नवंति अणारिया । इत्थीवसं गया बाला, जिणसासणपरम्मुहा ॥९॥
व्याख्या-एवमनेन प्रकारेण एके पार्श्वस्थादयः अनार्याः 'प्रज्ञापयन्ति' प्ररूपयन्ति स्त्रीणां वशङ्गताः-स्त्रीणां वशवर्जिनो 'बाला' अज्ञाः-विवेकविकलाः स्त्रीपरीषहं सोढुमसमर्थाः शासनपराङ्मुखाः-जिनशासनविद्विषः एवं भाषन्ते इति गाथार्थः॥९॥ किं भाषन्ते । तदेवाहजहा गंडं पिलागं वा, परिपीलेज मुहुत्तगं । एवं विन्नवणिस्थीसु, दोसो तत्थ कओ सिया? ॥१०॥
व्याख्या-यथा कश्चित्पुरुषो 'गण्डं ' स्फोटकं समुत्थितं ज्ञात्वा तत्पीडोपशमार्थ तपिटकं परिपीडथ प्रति रुधिरादिकं
स्खलितस्य प्रज्ञापना।
॥५९॥
Jain Education Interational
For Privale & Personal use only
Page #161
--------------------------------------------------------------------------
________________
Jain Education Inte
निर्माल्य मुहूर्त्त सुखितो भवति, न च कोऽपि दोषः समुत्पद्यते, मुहूर्तमात्रं सुखं विन्दति तथा स्त्रीविज्ञापनायां - स्त्रीसेवायां गण्डपरिपीडन स्कुतो दोषः १ अपितु न कोऽपि स्यादपि यदि काऽपि पीडोत्पद्यते, न चासाविहास्तीति गाथार्थः ॥ १० ॥ जहा मंधाद (णे) ए (?) नाम, थिमितं भुञ्जती दगं । एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिया ? ॥११॥ व्याख्या - नाम इति सम्भावनायां यथा [ मन्धादन ] ' मध्वादो' मेषः स्तिमितं- अनालोडयन्नुदकं पिवति न च उदकं पीडयति आत्मानं च पुनः प्रीणयति, एवं स्त्री सम्बन्धे न काचिदन्यस्य पीडा आत्मनश्च प्रीणनमतः स्त्रीसेवायां कुतो दोषः १ अपि तु न कोsपीति गाथार्थः ॥ ११ ॥ दृष्टान्तान्तरमाह
जहा विहंगमा पिंगा, थिमितं भुंजती दगं । एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिया ? ॥ १२॥
व्याख्या -यथा 'पिङ्गाः ' कपिञ्जला ' विहङ्गमाः ' पक्षिणी आकाशस्था स्तिमितमुदकमापिवति, एवमत्रापि गर्भप्रदानपूर्विकया पुत्राद्यर्थ स्त्रीसम्बन्धं कुर्वतोऽपि न दोष इति गाथार्थः ॥ १२ ॥
एवमेगे उपासत्था, मिच्छद्दिट्ठी अणारिया । अज्झोववन्ना कामेहिं, पूयणा इव तरुण ॥ १३ ॥
व्याख्या - एवं गण्डपीडनादिवलेन निर्दोषं मैथुनमिति मन्यमानाः एके पार्श्व स्थादयो मिथ्यादृष्टयोऽनार्याः कामेषु 'अभ्युपपन्ना: ' मूर्च्छिताः विषयैषिणो मूच्छिताः भवन्ति, अत्रार्थे दृष्टान्तमाह-' पूयण 'त्ति + गडरिका आत्मीयेऽपत्ये + " पूतना' - डाकिनी 'तरुणके ' स्तनन्धयेऽभ्युपपन्ना " इति बृहद्वृत्तौ ।
Page #162
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्र दीपिकान्वितम् ।
॥६
॥
मूञ्छिता भवति, सर्वासु तियग्जातिषु गडरिकाया अपत्यस्नेहो महान् भवति, यथा किल सर्वपशूनामपत्यानि निरुदके कूपे ३ उपसर्गअपत्यस्नेहपरीक्षार्थ क्षिप्यन्ते, तत्र चापरा मातः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रुदन्त्यस्तिष्ठन्ति, उरभ्री त्वप- परिज्ञात्यस्नेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्ये मूञ्छिता भवति, तथा तेऽपि पावस्थादयो ध्ययने विषयेषु मूञ्छिता इति गाथार्थः ॥ १३ ॥
चतुर्थों... अथ तेषां दोषं दर्शयति
द्देशक अणागयमपस्संता, पच्चुप्पन्नगवेसगा। ते पच्छा परितप्पंती. खीणे आउम्मि जोवणे ॥ १४॥ स्खलितस्य व्याख्या-कामभोगेभ्यो ये न निवृत्तास्ते आगामिनि काले नरकादिषु महःखमपश्यन्तस्तथा 'प्रत्युत्पन्न वर्ग- IN
प्रज्ञापना। मानमेव वैषयिकं सुखाभासं गवेषयन्तो नानाविधैरुपायैभॊगान प्रार्थयन्त पश्चाद् गते यौवने क्षीणे च स्वायुषि परितप्यन्तेपश्चाचापं विदधति, यता-"कीरति जाइजुव्वण-मएण अवियारिऊण कज्जाई। वयपरिणामे सरियाई, ताई हियए खुडकंति ॥१॥" किश्च-" हतं मुष्टिभिराकाशं, तुषाणां खण्डनं कृतम् । यन्मया प्राप्य मानुष्यं, सदर्थे नादरः कृतः॥२॥" [इति गाथार्थः ॥ १४ ॥] ये तु द्राक्षामिव बालत्वेऽपि मधुरा विवेकिनस्तपश्चरणादि कुर्वन्ति न ते पश्चाच्छोचन्तीति दर्शयतिजेहिं काले परिवंत, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावकखंति जीवियं ॥१५॥ ॥६॥
Jain Educational
onal
Page #163
--------------------------------------------------------------------------
________________
व्याख्या-यैर्विवेकिभिः 'काले' धर्मार्जनावसरे 'पराक्रान्तं ' धर्मोद्यमो विहितस्ते 'पश्चात् ' मरणकाले न परित| प्यन्ते-न शोचन्ते, ये च बाल्यात्प्रभृति विषयेभ्यो निवृत्तास्ते धीरा 'बन्धनेन' स्नेहरागेण मुक्ता असंयमजीवितं नाऽवकाक्षन्ति, अथवा जीविते मरणे वा निस्पृहाः संयमोद्यममतयो भवन्तीति गाथार्थः ॥ १५ ॥ अन्यच
जहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगसि नारिओ, दुत्तरा अमईमया ॥ १६ ॥
व्याख्या-यथा सर्वनदीभ्यो वैतरणी दुस्तरा 'सम्मता' सर्वजगत्प्रसिद्धा चैषा वार्ता, तथा लोके नारी निर्विवेकिभिः | पुरुषैः दुस्तरा-दुर्लङ्घनीया ज्ञातव्येति गाथार्थः ॥ १६ ॥
जेहिं नारीण संजोगा, पूयणा पिट्टतो कता । सबमेयं निराकिच्चा, ते ठिया सुसमाहिए ॥१७॥
व्याख्या-यमहासवर्नारीणां संयोगाः परित्यक्ताः, तथा तत्सङ्गार्थमात्मनः पूजना-वस्त्रालङ्कारमाल्यादिभिर्विभूषा 'पृष्ठतः कृता' परित्यक्ता 'सर्वमेतत् ' स्त्रीसङ्गविभूषादिकं क्षुत्पिपासाद्यनुकलप्रतिकूलोपसर्गादिकं च निराकृत्य, महापुरुषसेवितं पन्थानमाद्रिताः, सुसमाधिना-स्वस्थचित्तवृत्तिरूपेण व्यवस्थिता ज्ञेया इति गाथार्थः ॥ १७ ॥ परीपहजयस्य फलमाह__ एए ओघं तरिस्संति, समुदं ववहारिणो । जत्थ पाणा विसन्नासि, किच्चंति सयकम्मुणा ॥ १८॥
व्याख्या-एते अनन्तरोक्तपरीषहोपसर्गजेतारः 'ओ' संसारं दुस्तरमपि तरिष्यन्ति, यथा व्यवहारिणो यानपात्रेण समुद्रं तरन्ति, 'यत्र' भावौधे-संसारसागरे प्राणिनः स्त्रीविषयसङ्गाद्विषण्णाः सन्तः ‘कृत्यन्ते ' छिद्यन्ते स्वकतेन
Jain Education Interational
For Privale & Personal use only
____
Page #164
--------------------------------------------------------------------------
________________
सूयगडाङ्ग-
सूत्रं दीपिका
न्वितम् ।
॥ ६१ ॥
पापकर्मणा असातावेदनीयोदयरूपेणेति गाथार्थः ॥ १८ ॥
तं च भिक्खू परिन्नाय सुन्वते समिते चरे । मुसावायं च वज्जिज्जा -ऽदिन्नादाणं च वोसिरे ॥ १९ ॥ व्याख्या - स च भिक्षुः संयमवान् एतत् पूर्वोक्तं वैतरणी नदीवद्दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसारं तरन्ति, अन्ये परीषहपराजिताः स्त्रकृतेन कर्मणा पीड्यन्ते, इत्यादि सर्व ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया परिहरन् चरेत् संयमानुष्ठानं विदध्यात् । कथम्भूतो भिक्षुः १' सुव्रतः पञ्च महाव्रतयुक्तः समितः पञ्चसमितिभिः एवंविधः संयमा नुष्ठानं विदध्यात्, मृषावादं वर्जयेत् । अदत्तादानं दन्तशोधनमात्रमध्यदत्तं न गृह्णीयात् । एवं मैथुनपरिग्रहावपि त्यजन् संयमानुष्ठानं कुर्यादिति गाथार्थः ॥ १९ ॥ अथापरवतानां वृत्तिकल्पत्वादहिंसायाः प्राधान्यख्यापनार्थमाह
ܕ
तिरियं वा, जे कई तस्थावरा । सव्वत्थ विरयं कुज्जा, संतिनिवाणमाहियं ॥ २० ॥
व्याख्या - ऊर्ध्वमवस्तिर्यक् सर्वलोके ये केचन त्रसाः स्थावराश्च जन्तवः सन्ति तेषां सर्वेषां विरतिं कुर्यान्मनोवाक्कायैः करणकारणानुमतिभिश्च प्राणातिपातविरतिं कुर्यात् । शान्तिरिति शान्तिकर्म एतदेव निर्वाण मध्येतदाख्यातं यत्सर्वप्राणिनां प्राणरक्षणमिति गाथार्थः || २० || समस्ताध्ययनार्थोपसंहारार्थमाहइमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहितं ॥ २१ ॥ व्याख्या - इमं ' काश्यपेन' श्रीमहावीरेण 'प्रवेदितं कथितं धर्ममादाय गृहीत्वा भिक्षुग्लनस्य वैयावृत्यं अग्ला
३ उपसर्गपरिज्ञा
ऽध्ययने
चतुर्थी
देश के
ऽनुकूलोपसर्गाः ।
।। ६१ ।।
Page #165
--------------------------------------------------------------------------
________________
[नतया]नेन (१) कुर्यात् । आत्मना समाधि मन्यमानः धन्योऽहं यत् साधोयावृत्यं करोमि, कृतकृत्योऽहमिति मन्यमानो | वैयावृत्त्यं कुर्यादिति गाथार्थः ॥२१॥ संखाय पेसलं धम्म, दिद्विमं परिनिव्वुडे । उवसग्गेऽहियासित्ता, आमोक्खाए परिव्वएजासित्ति बेमि ॥
व्याख्या-सम्यक् ज्ञात्वा स्वसंमत्या जातिस्मरणादिना अन्यतो वा श्रुत्वा 'पेशलं' सुकुमारं धर्म श्रुतचारित्रात्मक श्रुत्वा ज्ञात्वा 'दृष्टिमान्' सम्यग्दर्शनी परिनिर्वृतः-कषायपरित्यागाच्छीतीभूतः उपसर्गानधिसह्य आमोक्षं यावत् परिव्रजेत् । संयमानुष्ठाने गच्छेदितिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
وسعت سمحة عن المجاعدادهحالتحالف معناها ليعيلهما عن الهداف الهي عن اسهالعناقد ومحاله
GURU
इति श्रीपरमसुविहितखरतरंगच्छविभूषणमहोपाध्याय-श्रीमत्साधुरङ्ग-गणिवरगुष्फितायां श्रीसूत्रकृताङ्गदीपिकाया
मुपसर्गपरिज्ञायाश्चतुर्थोद्देशकः समाप्तस्तत्समाप्तौ च समाप्तमुपसर्गपरिज्ञाख्यं तृतीयमध्ययनम् ।। mamromen
romannaronmeonrneomamromamarnama
Jain Education Inter
For Private & Personal use only
jainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
यगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
॥ ६२ ॥
अथ स्त्री परिज्ञाख्यं चतुर्थमारभ्यते ॥
प्राक्तने अध्ययने अनुकूलाः प्रतिकूला उपसर्गाः प्रतिपादितास्तेष्वपि स्त्रीपरीषहो दुर्जयः, अतस्तज्जयार्थमिदं स्त्रीपरपहाध्ययनं प्रारभ्यते । तत्रेयमादिगाथा ॥
जे मायरं च पियरं च, विप्पजहाय पुव्व संजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसी ॥ १ ॥ व्याख्या - यो भिक्षुर्मातापित्रादीनां पूर्वसंयोगं श्वशुरादीनां च पश्चात् संयोगं त्यक्त्वा, ज्ञानदर्शनचारित्र सहितः संयमं पालयिष्ये, एवं कृतप्रतिज्ञः चरिष्यामि कथम्भूतो भिक्षुः - ' आरतमैथुनो' विरतमैथुन : ' विवत्तेसी ' स्त्रीपशुपण्डकरहितोपाश्रयं गवेषयन् विचरतीति गाथार्थः ॥ १ ॥
एवंविधस्यापि साधोरविवेकिखीजनाद्यद्भवति तदाह ।
FVI
सुहुमेणं तं परक्कम्म, छन्नपण इत्थिओ मंदा ।
उवायं पिताउ जाणंसु, जहा लिस्संति भिक्खुणो एगे ॥ २ ॥
व्याख्या -' तं ' महापुरुषं साधुं ' सूक्ष्मेण ' अपरकार्यमिषेण ' छन्नपदेन ' छद्मना - कपटजालेन ' पराक्रम्य ' तत्सममागत्य, स्त्रियो नानाविधकपटशतपूरिताः साधुसमीपमागत्य संयमाद्ध्वंसयन्ति । ' मन्दा' मायाविन्यः उपायमपि जानन्ति येनोपायेन साधुः संयमाद्भ्रश्यति । एवंविधाः स्त्रियः हावभावविब्बोकवत्य उपसाधुमागत्य उपविशन्ति, तथा
४ स्त्रीपरिज्ञा
sar
प्रथमो
देश के
मात्रादिभिरप्येका
न्तवास
वर्जनम् ।
॥ ६२ ॥
Page #167
--------------------------------------------------------------------------
________________
मापन्ते मायाप्रधाना विलासवचनानि, यथा मागधिकावचनैः कूलवालकवत्साधुः संयमाभ्रंशमुपयातीति गाथार्थः ॥ २ ॥ अथ तानेव सूक्ष्मविप्रतारणोपायान् दर्शयितुमाह
पाभिसंणिसीयति, अभिक्खणं पोसवत्थं परिहिंति ।
काय आहे विदंसंति, बाहुमुवन्तु कक्खमणुवजे ॥ ३ ॥
व्याख्या — विश्रम्भमुत्पादनार्थ पार्श्व समागत्य निषीदन्ति । साधुप्रतारणार्थ + परिधानं शिथिलीकृत्य पुनर्निबध्नन्ति । तथा अधःकाय मूर्वादिकमनङ्गोद्दीपनाय दर्शयन्ति - प्रकटयन्ति । तथा ' बाहुमुद्धृत्य ' कक्षामादर्श्य अनुकूलं साध्वभिमुखं व्रजेदिति गाथार्थः ॥ ३ ॥
सयणासणेहिं जोग्गेहिं, इत्थीओ एगया निमंतति । एताणि चेत्र से जाणे, पासाणि विरूवरूवाणि ॥४॥
व्याख्या–काचित् स्त्री शयनासनैः एकदा सस्नेहवचनैर्निमन्त्रयति, तदा स साधुः तानि शयनासनानि ' विरूपरूपं ' नानाप्रकारं 'पाश' बन्धनस्थानं जानाति, यद्यत्र एतद्वचनैरुपविष्टस्तदा पाशे पतित एवेति चिन्तयतीति गाथार्थः ॥ ४ ॥ नो तासु चक्खुं संधिज्जा, नो विय साहसं समभिजाणे । णो सहियंपि विहरेजा, एवमप्पा सुरक्खिओ होजा ॥ व्याख्या– साधुर्नो तासु स्त्रीषु चक्षुः सन्धयेत्-न तासु सम्मुखं विलोकयेत् न तद्दृष्टौ दृष्टिं निवेशयेत् न च साहसम+ अभीक्ष्णं ' अनवरतं पोषवत्रं ' ।
Page #168
--------------------------------------------------------------------------
________________
दीपिका
अयगडाङ्ग
कार्यकरणादि समनुजानीयात्-अकार्यकरणं न प्रतिपद्यते, तथा नैव स्त्रीभिः सार्धं ग्रामादौ विहरेत्-न ताभिः साद्धं विविक्तासनो भवेत् । एवं स्त्रीसङ्गवर्जनेनात्मा सर्वापायस्थानेभ्यः सुरक्षितो मवतीति गाथार्थः ॥५॥
आमंतिय ओसविया, भिक्खुं आयसा निमंतंति । एताणि चेव से जाणे, सद्दाणि विरूवरूवाणि ॥६॥ न्वितम् ।
ा व्याख्या-स्त्रियः साधुमामन्त्रयन्ति, यथाहममुकवेलायामागमिष्यामि, इत्येवं सङ्केतं ग्राहयित्वा, ओसवियत्ति | संस्थाप्य-उच्चावचैर्विश्रम्भजनकैरालापैर्विश्वास्य आत्मोपभोगाय साधुं निमन्त्रयन्ति । यदि वा साधोर्भयापहरणार्थ कथयन्ति,
नहि मदभर्तस्त्वया कापि शङ्का विधेया, तत्संमतैवेहागतास्मि, त्वया निर्भीकेन भाव्यं, इत्यादिवचोभिर्विश्रम्भमुत्पादयन्ति, सातव यत्किश्चिल्लघु वा महद्वा कार्यमुत्पद्यते तत्राहं नियोजनीया, सर्व साधयिष्यामि । एवं प्रलोभयन्ति, स चावगततच्चो
मिक्षरेतान विरूपरूपान शब्दादीन् विषयान् ज्ञपरिज्ञया जानीयायथेते शब्दादयो विषयाः दुग्गेतिगमनैकहेतवा इत्येवमवबुध्य प्रत्याख्यानपरिज्ञया परिहरेदिति गाथार्थः ॥ ६ ॥ तथामणबंधणेहिं गहि, कलुणविणीयमुवगसित्ताणं । अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहि ॥
व्याख्या-मनसो बन्धनभूतानि मनोबन्धनानि-मजुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तैस्तथा करुणालापविनयपूर्वकं उपसंश्लिष्य-समीपमागत्य, अथवा मजुलानि-पेशलानि विश्रम्भकारीणि भाषन्ते तथा भिन्नकथाभी| रहस्यालापैः साधोश्चित्तमादाय अकार्यकरणं प्रत्याज्ञापयन्ति, कर्मकरवदाज्ञां कारयन्तीति गाथार्थः ॥७॥
४ स्त्रीपरिज्ञाऽध्ययने प्रथमोदेशके दुर्गतिगमनकहेतुत्वं | शब्दादिविषयाणाम्
Jain Education
For Privale & Personal use only
Page #169
--------------------------------------------------------------------------
________________
Jain Education Inte
सीहं जहा व कुणिमेणं, निब्भय मेगचरं ति पासेणं । एवं इत्थियाउ बंधंति, संवुडमेगतियं अणगारं ||८|| व्याख्या—यथा बन्धनविधिज्ञाः सिंहं मांसादिना प्रलोभ्य निर्भयत्वादेकचरं पाशेन - गलयन्त्रादिना बध्नन्ति । बध्वा च बहुप्रकारं कदर्थयन्ति । एवं स्त्रियोsपि ' एगतियं एकं कञ्चन तथाविधमनगारं मञ्जुलभाषणादिभिः संवृतमपि न्ति, असंवृतस्य पुनः किं वाच्यमिति गाथार्थः ॥ ८ ॥
अह तत्थ पुणो नमयंति, रहकारो व णेमि आणुपुवए । बद्धे मिए व पासेणं, फंदतेणं न मुच्चए ता
व्याख्या-यथा 'रथकारो' सूत्रधार: नेमिकाष्ठं चक्रवाह्यं अमिरूपं आनुपूर्व्या नामयति एवं ताः स्त्रियोऽपि साधुं स्वाभिप्रेतवस्तुनि नमयन्ति-स्वकार्ये प्रवर्त्तयन्ति, स च साधुर्मृगवत्पाशबद्धो मोक्षार्थं प्रयत्नं कुर्वन्नपि न मुच्यते इति गाथार्थः ||९|| अह सेऽणुतप्पती पछा, भोच्चा पायसं व विसमिस्सं । एवं विवेगमायाय, संवासो न कप्पए दविए ॥
व्याख्या - स साधुः स्त्रीपाशे पतितः सन् पश्चात्तापं करोति, यो गृहवासे पतितस्तस्यैतत्स्तोकतरं, स्त्रीपाशे पतितानां कश्चित् घनतरं विलोक्यते एवं अनुतप्यते, यथा कश्चित् विषमिश्रितं पायसं भुक्त्वा पश्चादनुतप्यते किमिति मया मन्दबुद्धिना विषमिश्रितमिदं बुभुजे १, तथा साधुरपि स्ववशं नीतः कर्मकरवदाज्ञां ग्राहितः ऐहिकामुष्मिक भ्रष्टः अहर्निशं तदावर्जनव्याकुलितमतिः परितप्यते । अथ तेन विवेकमादाय स्त्रीभिः सार्द्धं संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति मत्वा परिहार्यः । ' दविए ' मुक्तिगमनयोग्यः साधुरिति गाथार्थः ॥ १० ॥
Page #170
--------------------------------------------------------------------------
________________
सूयगडाण
४ स्त्री
दीपिका न्वितम् ।।
॥६४॥
तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नच्चा।ओए कुलाणि वसवत्ती, आघाति ण से वि निग्गंथे॥११॥
व्याख्या-यस्माद्विपाककटुकाः स्त्रियस्तस्मात्ता विषलिप्तकण्टकवदरतस्त्यजेत । यथा विषकण्टको भग्नः सन्ननथं जनयति परिज्ञातथा स्त्रियोऽप्यनर्थहेतब इति मत्वा दृरतस्त्यजेत् । तथा ओज-एकोऽद्वितीयः सन् कुलानि-गृहिणां गृहाणि गत्वा स्त्रीवशवर्ती ऽध्ययने अवेलायां धर्मकथां करोति, सोऽपि न निर्ग्रन्थ:-निषिद्धाचरणसेवनेन न सम्यक् प्रबजितः, कदाचित् कारणे धर्मोपदेशं दातुं
प्रथमोयाति तदा द्वितीयं साधु महायं कृत्वा याति, तदभावे एकाक्यपि बहुपरिवारवृतायाः पुरः स्त्रीनिन्दाविषयजुगुप्साप्रधान
देशकेवैराग्योत्पादकं विधिना धर्म कथयेदपीति गाथार्थः ॥ ११ ॥
दुहितस्नु| जे एयं उंछं अणुगिद्धा,अन्नयरा हति कुसीलाणं। सुतवस्सिए विसे भिक्खू,नोविहरे सहणमित्थीसु॥१२ पादेरपि___ व्याख्या-ये भिक्षवः एतत् 'उञ्छं' गर्हणीयं स्त्रीसम्बन्धादिकं एकाकिनी स्त्रीपुरो धर्मकथनादिकं वा, तं प्रति ये 'गृद्धा' | संस्तवस्य आसक्तास्ते 'कुशीलानां' पार्श्वस्थादिपञ्चप्रकाराणां मध्ये अन्यतरा भवन्ति, तेऽपि पार्श्वस्थादिमध्ये गण्यन्ते । अतः 'सुतपस्व्यपि' महातपा अपि स्त्रीभिः सह न विहरेत, ज्वलिताङ्गारवतः स्त्रियो वर्जयेत् , स इति भिक्षुः, णमिति | यत्वम् । वाक्यालङ्कारे इति गाथार्थः ॥ १२ ॥ अवि धूयराहिं सुण्हाहिं,धातीहिं अदुव दासीहि । महतीहि वा कुमारीहि, संथवं न कूज्जा से अणगारे॥१३/
व्याख्या-'दुहितभिरपि' सुताभिः, सह न विहरेत् , तथा स्नुषाभिः, तथा पश्चप्रकाराः धात्र्यो जननीकल्पास्तामिश्च ॥६४॥
Jain Education Interational
For Privale & Personal use only
Page #171
--------------------------------------------------------------------------
________________
साकमेकान्ते न स्थेयं । किंबहुना ? या 'दास्यः' कर्मकर्यस्ताभिः सह संसर्ग परिहरेत् । महतीभिर्लध्वीभिर्वा कुमारीभिः सह सम्पर्क सोऽनगारो न कुर्यात् “ मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ १॥" "जह विन से वयभंगो, तहवि कुसंगाओ होइ अववाओ। दोसनिहालणनिउणो, सब्बो पायं जणो जेण ॥२॥" तेन तत्संसर्गः सर्वथा त्याज्य एवेति गाथार्थः ।। १३ ।। अदुणाइणंच सुहीणं वा, अप्पियं दहु एगता होंति।गिद्धा सत्ता कामेहि,रक्खणपोसणेमणुस्सोसि?॥१४|
व्याख्या-एकान्ते योषिता सार्द्धमनगारमेकदा दृष्ट्वा ज्ञातीनां सुहृदां च मनसि अप्रियं भवति, एवम्भूतो मलिनांशुको भिक्षाभोज्यप्यनया सह निहींकस्तिष्ठति "मुण्डं शिरोवदनमेतदनिष्टगन्धं, भिक्षाटनेन भरणं च हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि मनसो मदनेऽस्ति वाँछा ॥१॥" ततश्च तं भिक्षु योषिद्वदनावलोकनासक्तं दृष्ट्वा एवं भाषन्ते-भो भिक्षो! त्वमस्याः स्त्रियो रक्षणपोषणे मनुष्योऽसि-पतिरसि ? यवमनया सार्द्ध विमुक्ताऽन्यव्यापारस्तिष्ठसि एषापि त्वया सार्द्धमेकाकिन्यहर्निशं परित्यक्तसर्वव्यापारा तिष्ठति । एवं लोकनिन्दा स्यादिति गाथार्थः ॥१४॥ किश्चान्यत्समणंपि दट्ठदासीणं, तत्थवि ताव एगे कुप्पति।अदुवा भोयणेहिं णत्ोहिं, इत्थीदोससंकिणो होंति॥१५/ व्याख्या-श्रमणं उदासीनमपि-रागद्वेषविगमान्मध्यस्थमपि [रहसि ] खिया सहालापं कुर्वाणं दृष्ट्वा एके तावत् १ यद्यपि न तस्य व्रतभङ्गस्तथापि कुसगाद्भवत्यपवादः । दोषनिभालननिपुणः सर्वः प्रायो जनो यस्मात् ॥ १ ॥
Jain Educalan Interation
For Privale & Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
एयगडाङ्ग
सूत्र दीपिकान्वितम् ।
कुप्यन्ति, किं पुनः कृतविकारमिति, अथवा मनस्याशङ्कामानयन्ति-नानाविधैर्भोजनैयस्तैः-साध्वर्थमुपकल्पितैरियमेन- ४ स्त्रीमुपचरति, तेनायं भिक्षुः सदाऽत्रैवायाति, एषापि न सुशीला, या एनं विविधाहारैः पोषयति, एषाप्यनेन स्वायत्तीकृतास्ति, परिज्ञाएवं शङ्करन् । अथवा श्वशुरादीनां अर्द्धपरिवेषिते भोज्ये साधागमने सा वधूः समाकुलीभूताऽन्यस्मिन् दातव्येऽन्यत्परिवेष- ऽध्ययने यति, तथापि स्त्रीदोषाशतिनो भवन्ति, ४यथेयं दुःशीलेति गाथार्थः ॥ १५ ॥ किश्च
प्रथमो. कुव्वंति संथवं ताहि, पन्भट्ठा समाहिजोगेहिं । तम्हा समणा ण समति, आतहिताए सन्निसेजाओ ॥१६॥ द्देशके
व्याख्या-स्त्रीसंसगं कुर्वन्ति ये ते श्रमणाः समाधि[योगेभ्यः]-शुद्धमागतो प्रभ्रष्टाः, एतावता स्त्रीसंसर्गकारिणः समाधि- दोषाशङ्का योगेभ्यो भ्रश्यन्त एव, एवं ज्ञात्वा श्रमणः आत्महिताय स्त्रिया सह निषद्या-आसनादिपरिचयं न करोतीति गाथार्थः ॥१६॥
निवन्धबहवे गिहाई अवहट्टु, मिस्सीभावं पत्थुया एगे। धुवमग्गमेव पश्यंती, वायावीरियंकुसीलाणं ॥१७॥
नवस्त्रीव्याख्या-बहवो मनुष्याः गृहं त्यक्त्वा चारित्रं प्रतिपद्य मोहोदयात् पुनरपि मिश्रीभावं प्रपद्यन्ते, द्रव्यलिङ्गिनो भवन्ति,
परिच
यस्य। न गृहिणो न वा प्रव्रजिता इति, तदेवम्भूता अपि एवं भाषन्ते, यथाऽयमेवास्मदारब्धो मध्यमः पन्था एव श्रेयान , अस्मिन | पथि प्रवृचानां प्रव्रज्या सुखेन निर्वहति । तथाहि-ते द्रव्यलिङ्गधारिणो वाइमात्रेणैव 'वयं प्रव्रजिता' इति ब्रुवते, न तु |
x“ यथा कयाचिद्वध्वा प्राममध्यप्रारब्धनटप्रेक्षणगत चित्तया पतिश्वशुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इति कृत्वा राइकाः संस्कृत्य दत्ताः । ततश्चासौ श्वशुरेणोपलक्षिता पत्या क्रुद्धेन ताडिताऽन्यगतचित्तेत्याशङ्ख्या गृहानिर्बाटितेति" हर्ष० ।
॥६५॥
Jain Education Interational
For Privale & Personal use only
Page #173
--------------------------------------------------------------------------
________________
तेषां शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्ति । 'ध्रुवमाग्ग' मोक्षः संयमो वा अस्मदीयादेव मार्गाद् इति कुशीलानां वाचा कृतं वीर्यं नानुष्ठानकृतमिति गाथार्थः ॥ १७ ॥
सुद्धं वइ परिसाए, अह रहस्संमि दुक्कडं करेति । जाणंति य णं तहा विया, मायले महासढेऽयं ति ॥१८
व्याख्या-सः कुशीलः पर्षन्मध्ये आत्मानं शुद्धं 'रौति' भाषेते, अथ रहस्येकान्ते 'दुष्कृतं' अनाचारं करोति । तस्य तदनाचारं गोपायतोऽपि जानन्ति, [तथाविदाः] 'कोविदाः' इङ्गिताकारकुशला निपुणाः, स प्रच्छन्ना कार्यकारी त्वेवं जानातिन मां कोsपि वेत्ति, रागान्ध एवं मन्यते । एतदुक्तं भवति - यद्यप्यपरः कश्चित्तदकर्त्तव्यं न वेति, प्रच्छन्नकृतत्वात् तथापि सर्वज्ञा विदन्ति । असौ मायावी महाशठश्चायं इति सर्वज्ञास्तत्कृतम कर्त्तव्यं च प्रच्छन्नकृतमपि जानन्तीति । अथवा आत्मकृतमनाचारमात्म जानाति यन्मयै तदकर्त्तव्यं कृतमिति । अथ च ज्ञानिनो वा सर्व विदन्ति, [ तथा चोक्तं ] " नं य लोणं लोणिज्जई, ण य तुप्पिज्जइ घयं व तिलं वा । किह सको ! वंचेउं, अत्ता अणुहूयकलाणो ॥ १ ॥ " इति वचनात् । प्रच्छन्न कृतमकार्य आत्मैव जानाति सर्वज्ञो वेति गाथार्थः ।। १८ ।। किश्वान्यत्सयं दुक्कडं च न वदति, आइट्ठो वि पकत्थती बाले । वेयाणुवीइ मा कासी, चोइज्जतो गिलाइ से भुज्जो ॥ १९ व्याख्या - स प्रच्छन्नाकार्यकारी अपरेणाऽऽचार्यादिना वा पृष्टो न वदति यथैतदकृत्यं मया कृतमिति । स च प्रच्छन्नकृत१ न च लवणं लवणीयते न च प्रक्ष्यते घृतं वा तैलं वा । कथं शक्यो ? वञ्चयितुं आत्मानुभूताकल्याणः ॥ १
Page #174
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं दीपिकान्वितम् ।
पापो मायावी परेण 'आदिष्ट' शिक्षितः सन् 'बालो' मूढः आत्मानं श्लाघमानोऽकार्यपलपति, वदति च यथा-नाहमीदृशमकार्य करिष्ये, इत्येवं धार्थ्यात्प्रकत्थते । तथा पुनरपि केनापि हितेन प्रोक्तं-भो महाभाग ! 'वेयाणुवीइ' ति वेद:पुंवेदोदयस्तस्यानुवीचिरानुकूल्यं-मैथुनाभिलाषं मा कार्षीरिति, एवं केनापि शिक्षिते 'ग्लायति' ग्लानिमुपयाति, ४ शृणोत्यपि |न, मर्मविद्धो वा सखेदमिव भाषते इति गाथार्थः ॥ १९ ॥
ऊसिया वि इत्थिपोसेसु, पुरिसा इत्थिवेदखेदना । पन्नासमन्निया वेगे, नारीणं वसं उवकसति ॥२०॥ - व्याख्या-ये पुरुषाः स्त्रीपोषकानुष्ठानविशेषेषु उषिताः भुक्तभोगिनोऽपि 'स्त्रीवेदखेदज्ञाः' स्त्रीवेदो मायाप्रधानः, स्त्रियो हि मायावत्य अप्रधानभूताः, एवं जानन्तोऽपि 'प्रज्ञासमन्विता' बुद्धिवन्तोऽपि [एके ] पुरुषाः मोहोदयात् स्त्रीणां वशे वर्तन्ते । किमुक्तं भवति ? एके पुरुषाः बहुशो भुक्तभोगा अपि 'स्त्रियो हि संसारहेतवः कारणं परमं' एवं जानन्तोऽपि मोहोदयात्पुनरपि स्त्रीणां वशे पतन्ति, ताः यत्कथयन्ति तत् किङ्करा इव कुर्वन्ति इति गाथार्थः ॥ २० ॥ ___अथेहलोकेऽपि स्त्रीसम्बन्धविपाकं दर्शयितुमाहअवि हत्थपायछेदाय, अदुवा वद्धमंसउक्कत्ते। अवि तेयसाऽभितावणाई, तच्छियखारसिंचणाइं च ॥२१ व्याख्या-कुशीलिनः पुरुषाः हस्तपादच्छेदादिकं प्राप्नुवन्ति, अथवा चर्ममांसोत्कर्त्तनमपि तैजसा-ऽग्निनाभितापनानि* श्रुतमश्रुतं विधत्त इति भावः, फः।
४ स्त्रीपरिज्ञाऽध्ययने प्रथमो.
द्देशके दारुणत्व. मिहलोकेऽपि स्त्रीपरिचयस्य।
Jain Education Interational
For Privale & Personal use only
Page #175
--------------------------------------------------------------------------
________________
स्त्रीसम्बन्धिभिः पुरुषैरुत्तेजितः राजपुरुषैर्भटित्रिकाण्यपि क्रियन्ते पारदारिकास्तथा वास्यादिना तक्षयित्वा क्षारोदकसेचनानि च प्रापयन्तीति गाथार्थः ॥ २१ ॥ अपि चअदु कण्णनासच्छेजं, कंठच्छेदणं तितिक्खंती । एत्थ पावसंतत्ता, न य बिंति पुणो न काहिति ॥२२
व्याख्या-पारदारिकाः स्वकृतदुष्कतेन कर्णनासाछेदादिकं प्राप्नुवन्ति, दुस्सहां विडम्बनामस्मिन्नेव जन्मनि स्वकृत. पापकर्मोदयाः सन्तप्ता नरकातिरिक्तां वेदनामनुभवन्ति, न पुनरेवंविधमकृत्यं न करिष्याम इत्येवं विरतिं कुर्वन्ति, गुरुकर्माणो हि एवंविधां विडम्बनां प्राप्नुवन्तोऽपि न विरतिं प्रतिपद्यन्त इति गाथार्थः ॥ २२ ॥ सुतमेयमेवमेगेसि, इत्थीवेदेत्ति हु सुअक्खायं। एवं पिता वदित्ताणं, अदुवा कम्मुणा अवकरिंति ॥२३/ ___व्याख्या-एतत् पूर्वोक्तं स्त्रीसङ्गतिफलं+ गुरुसमीपे श्रुतं लोकतो वा यत् स्त्रियो निर्विवेकिन्यो निस्त्रपा दुर्विज्ञेयचित्ताः ___+ " श्रुत-मुपलब्धं गुर्वादेस्सकाशाल्लोकतो वा एतदिति-यत्पूर्वमाख्यातं, तद्यथा-दुर्विज्ञेयं स्त्रीणां चित्तं, दारुणः स्त्रीसम्बन्ध. विपाकस्तथा चपलस्वभावाः स्त्रियो दुष्पतिचारा अदीर्घप्रेक्षिण्यः प्रकृत्या लध्व्यो भवन्त्यात्मगर्विताश्चेत्येवमेकेषां स्वाख्यातं भवति, लोकश्रुतिपरम्परया चिरन्तनाख्यासु वा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितस्वभावतस्तत्संबन्धविपाकतश्च 'वेदयति' ज्ञापयतीति स्त्रीवेदो-वैशिकादिकं स्त्रीस्वभावाविर्भावकं शास्त्रमिति । xxxx किन-अकार्यमहं न करिष्यामीत्येवमुक्त्वाऽपि वाचा 'अदव 'त्ति तथापि 'कर्मणा ' क्रिययाऽपकुर्वन्तीति-विरूपमाचरन्ति । यदि वाऽग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति।" वृहद्वत्तौ।
१०
Jain Education Interational
For Privale & Personal use only
Page #176
--------------------------------------------------------------------------
________________
रायगडा-
सूत्रं दीपिका
न्वितम् ।
आत्मगर्विताच, अथवा चिरन्तनाऽऽख्यायिकासु वा परिज्ञातं, इति ज्ञात्वाऽपि ये तत्र रज्यन्ते तत्र कम्मैव कारणमिति N४ स्त्री। गाथार्थः ॥ एतस्याः गाथायाः सम्यगर्थों नावगतस्तेन सविस्तरो न लिखितोऽस्ति, खूणं किमपि न प्रकाश्यमिति ॥ २३ ॥ परिज्ञा. अथ सूत्रकार एव तत्स्वरूपमाविष्करणायाह
ऽध्ययने अन्न मणेणचिंतिति,वाया अन्नं च कम्मुणा अन्नं। तम्हान सबहे भिक्खू , बहुमायाओइथिओणच्चा॥२४॥ प्रथमो. व्याख्या स्वभावेन स्त्री अन्यन् मनसि चिन्तयति, अन्यद्भापते वचनेन कायेन चान्यदेव करोति, एवं वनिता माया
देशके बहुला, अत एव भिक्षुस्तस्कृतां मायां न श्रद्दधाति, तद्वचसि न विश्वसति, तद्वचो नाद्रियत इति गाथार्थः ॥ २४ ॥ णमायाकिश्चान्यत्
निदर्शनम् । जुवती समणं ब्रूया, विचित्तऽलंकारवत्थगाणि परिहित्ता।
विरता चरिस्सऽहं लूह, धम्ममाइक्ख णे भयंतारो ! ॥ २५ ॥ व्याख्या-काचिद्युवती विचित्रालङ्कारवस्त्रादि परिधाय नवयौवनाऽभिरामा साधुसमीपमागत्य भाषते, भो भिक्षो ! विरक्ताऽहं गृहपाशात् , भर्त्ता मां नाद्रियते, यद्वा मत् प्रियो दुर्भमः अतो मे न रोचते, तस्मादहं विरक्ता तेन वाऽहं त्यक्ता, नालापयति मां प्रियवचनैः, अतो विरक्ता संसारात् । अहं धर्मार्थिनी 'रूक्ष' संयम चरिष्यामि । धर्म कथय भगवन् ! एवं मायाप्रपञ्चानिकटवर्तिनी भूत्वा कूलवालकमिव साधु धर्माशयतीति गाथार्थः ॥ २५ ॥
Jain Education
a
l
For Privale & Personal use only
Page #177
--------------------------------------------------------------------------
________________
अदु सावियापवाएणं, अहमंसि साहम्मिणी तु समणाणं।जउकुंभेजहा उवजोई,संवासेविउ विसीएजा
व्याख्या-अथवा सा योषित् अमुना 'प्रवादेन' पाखण्डेन साधु समेत्य वक्ति, यथाहं श्राविका साधूनां सामिका, इत्यादिप्रपञ्चेन साधुं धर्माद् भ्रंशयति । यथा जातुषः कुम्भो उपज्योतियो-sग्नेः समीपव्यवस्थितः-उपज्योतिवर्ती विलीयते, एवं योषितां संनिधाने विद्वानपि साधुर्धर्मानुष्ठानं प्रति विषीदेत, संयमात् शिथिलीमवतीति गाथार्थः ॥ २६ ॥
समीपवर्त्तिन्याः स्त्रियो दोषं प्रकाश्य अथ तत् संस्पर्शदोषं कथयतिजउकुंभे जोइ उवगूढे, आसुऽभितत्ते णासमुवयाति। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति॥
व्याख्या-यथा जातुपः कुम्भो अग्निनोपगूढो-ऽग्निनाऽभितप्तः क्षिप्रं नाशमुपयाति-विलीयते क्षिप्रमेव, एवं स्त्रीभिः सह संवसनेन-परिभोगेन अनगारा नाशमुपयान्ति । सर्वथा जातुषकुम्भवव्रत काठिन्यं परित्यज्य संयमशरीराद्मश्यन्तीति गाथार्थः ॥ २७ ॥ अपि चकुवंति पावगं कम्मं, पुट्ठा वेगे एवमाहंसु । नोहं करेमि पावं ति, अंके साइणी ममेस त्ति ॥ २८ ॥
व्याख्या-एकः कोऽपि मोहोदयेन 'अनाचारं ' मैथुनं सेवते, ततः केनापि गुर्वादिना पृष्टो भाषते, नाऽहमीदग्विधN मनाचार सेवे, अहं तु कुलीनोऽस्मि, एषा तु मम दुहितसमाना, एषा शिशुत्वेऽपि ममाङ्कशायिन्येवाभूत , अधुनापि पूर्वपरि
चयान्ममाङ्कमागत्य स्वपिति, परं नाहं प्राणात्ययेऽपि व्रतभङ्गं करोमीति गाथार्थः ॥ २८ ॥ किश्च
Jain Education
For Private & Personal use only
w.jainelibrary.org
Page #178
--------------------------------------------------------------------------
________________
न्वितम् ।
यगडाङ्ग- बालस्स मंदयं बितियं,जं च कडं अवजाणई भुजो।दुगुणं करेई से पावं,पूयणकामी विसण्णेसी ॥२९॥ ४ स्त्रीसत्रं
____ व्याख्या- 'बालस्य' अज्ञानिनोऽविवेकिनः एतद् द्वितीय 'मन्दत्वं' बालत्वं, एकं तावदकार्यकरणेन चतुर्थव्रतमङ्गः परिज्ञादीपिका
कृतः, द्वितीयं तदपलपनेन मृषावादा, तदेव दर्शयति-असदाचरणं कृत्वा अपरेण पृष्टोऽपलपति-नैतन्मया कृतं, एवं स ऽध्ययने
कृतापलपनेन द्विगुणं पापं करोति, किमर्थमपलपति ? पूजासत्कारकामी सन् , मा लोके अवर्णवादः स्यादित्यकार्य प्रथमो. ॥६८॥ प्रच्छादयति, स एवम्भूतो विषण्णो-असंयमस्तदन्वेषीति गाथार्थः ।। २९ ॥ किश्चान्यत्
देशके संलोकणिजमणगारं, आयगयं निमंतणेणाहंस।वत्थं वा तायि! पायं वा,अन्नं पाणगं पडिग्गहे ॥३०॥ नीवार
व्याख्या-'संलोकनीयं सुन्दराकारं सुरूपमनगारं दृष्ट्वा काश्चन स्वैरिण्यो 'निमन्त्रणेन' निमन्त्रणापूर्वमेवमाहु-रुक्त- कल्पत्वं वत्यः-अहो त्रायिन् ! वस्त्रपात्रादिकं येनकेनचिद्भवतः प्रयोजनं तदहं सर्व सम्पादयिष्यामि, मद्गृहमागत्य प्रत्यहं ग्राह्य
स्त्रीनिमन्त्रमशनं पानकं भेषजादि, सर्व भवते दास्यामीति गाथार्थः ॥ ३० ॥ ।
|णाया। नीवारमेयं बुज्झिज्जा, णो इच्छे अगारमागंतुं । बद्धे विसयपासेहि, मोहमावजई पुणो मंदे ॥३१॥त्ति बेमि
व्याख्या-एतद्योषितां वस्त्रपात्रादिकृते निमन्त्रणं नीवारकल्पं 'बुध्येत् ' जानीयात् , यथा 'नीवारेण ' भक्ष्यविशेषेण शूकरादिवशमानीयते, एवं निमन्त्रणेन साधुरपि वशमानीयते । अथोत्तमसाधुरपि स्त्रीनिमन्त्रणं नीवारकल्पं ज्ञात्वा N] तद्गृहं गन्तुं नेच्छेत् । यदि तद्गृहे गच्छति तदा विषयपाशैर्बक्ष्यते, ततो मोहावः पतति ततः स्नेहपाशं त्रोटयितुम-INJ॥६८॥
Jain Education in
For Privale & Personal use only
Page #179
--------------------------------------------------------------------------
________________
समर्थो दुःखी स्याच्चित्तव्याकुलत्वमागच्छति । किंकर्तव्यताम्हो भवति, पौन:पुन्येन ' मन्दो' जडः। इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ ३१॥
॥ इति स्त्रीपरिज्ञायां प्रथमोद्देशकः समाप्तः ॥
॥ अथ द्वितीयः प्रारभ्यते ॥ ओए सदान रजेजा, भोगकामी पुणो विरजेजा। भोगेसमणाण सुणेह,जह भुंजते भिक्खुणो एगे॥१॥ - व्याख्या-सुसाधुः 'ओज' एकाकी, रागद्वेषरहितत्वात् 'सदा' सर्वकालमनर्थखनिषु वनितासु न रज्येत । तथा यदि कदाचिन्मोहोदयाद्धोगामिलापी स्यात्तथापि परलोके इहलोके च महापायपरिभीत्या पुनस्ताम्यो विरज्येत, भोगाभिलाध्यपि ज्ञानाङ्कुशेन उत्पथान्मनोद्विरदं निवर्तयेत् । तथा श्रमणानामपि भोगा इत्येतच्छणुत यूयं, गृहिणामपि विडम्बनाः प्रायाः भोगाः यतीनां तु किं वाच्यं ? तथा भोगान् एके-श्रमणा अपुष्टधर्माणो विडम्बना प्रायान् भुञ्जते तथा शृणुत अग्रेतनोद्देशकगाथासूत्रेण वक्ष्यमाणेनेति गाथार्थः ॥ १॥ अह तंतु भेदमावन्नं, मुच्छितं भिक्खुंकाममतिवद। पलिभिंदिया णं तो पच्छा, पादमुद्धत्तु मुद्धे पहणंति।।
व्याख्या-अथ सा स्त्री 'तं' भिक्षु ' भेदमापन्नं ' चारित्राद्धष्टं ज्ञात्वा 'कामगृद्धं' आत्मवशवर्तिनं ज्ञात्वा, इत्थमित्थं मया तवोपकृतं, मया लज्जाधर्मादीन् परित्यज्य तब जगुप्सनीयस्य आत्मा दत्तः, त्वं पुनरकिश्चित्कर इत्यादि यदा
Jain Education in
For Privale & Personal use only
|
Page #180
--------------------------------------------------------------------------
________________
प्रयगडाङ्ग
पत्र
दीपिकान्वितम् ।
॥६९॥
कुपिता सती भाषते तदा स विषयवाहितः सन् तस्याः कुपितायाः प्रसादनार्थ पादयोनिपतति, ततश्च सा एवं जानाति यदसौ वराकः कृष्णश्वेतप्रतिपत्ता मदशवर्ती, यदहं वच्मि तत्सर्व प्रतिपद्यते । ततश्च सा(ता.) आत्मवशगं ज्ञात्वा, वामपादमु. दृत्य मुनि 'प्रघ्नन्ति ' ताडयन्ति । इत्यादि विडम्बनां दर्शयन्ति इति गाथार्थः ॥ २ ॥ अन्यच्च
जइ केसि[या]ता णं मए भिक्खु !, णो विहरे सह णमित्थीए ।
केसाणि वि हु लुचिस्सं, नन्नत्थ मए चरिजासि ॥३॥ व्याख्या-यदि काचित् स्त्री एवं मायावचनं भाषते, भो श्रमण ! यदि त्वं मया केशवत्या सह विहरन् 'शङ्कसे लजसे तमुहं केशानपनयिष्यामि । यचं कथयिष्यसि तदहं सर्व करिष्यामि परमेतत् प्रार्थये-मया विना न क्वापि त्वया विहर्त्तव्यं, अहमपि त्वदायत्तास्मि, इत्यादिवचनविश्वासमुत्पाद्य कपटनाटकनायिकास्तास्तं साधुमात्मवशगं ज्ञात्वा कर्मकरव्यापारैरपवादः 'प्रेरयन्ति' नियोजयन्ति ॥ ३ ॥ तानेव दर्शयितुमाहअहणं से होई उवलद्धो, तो पेसिति तहाभूतेहिं । अलाउच्छेदं पेहाहि, वग्गुफलाइं आहराहि त्ति॥४॥
व्याख्या-अथ स भिक्षुस्ताभिरुपलब्धः यदसावस्माकं कर्मकरप्रायो जातः, ततश्च ताः तथाभूतैः कर्मकरव्यापारीः प्रेषयन्ति, एतावता दासवद्भामयन्ति । कर्मकरव्यापारान् दर्शयितुमाह 'लाउ'त्ति अलावुछेदनयोग्यं शस्त्रं 'प्रेक्षस्व' निरूपयकतोऽप्यानय, येन अलाबुपात्रकमुखं समारयामः, अथवा ' वल्गूनि' फलानि-नालिकेरादीनि 'आहराहि 'त्ति आनय,
४ स्त्रीपरिज्ञाऽध्ययने द्वितीयो.
देशके विडम्बनापात्रत्वं वनितावश्चगस्य ।
||६९॥
Jain Education Interational
Page #181
--------------------------------------------------------------------------
________________
अथवा वाकफलानि धर्मकथादिना लब्धानि वस्त्रादिलामरूपाणि, तान्याहर-आनयेति गाथार्थः ॥४॥ अपि चदारूणि सागपागाए, पजोओ वा भविस्सती राओ। पाताणि य मेरयाहि, एहि ता मे पिट्रओमहे॥५
व्याख्या-'दारूणि' इन्धनान्यानय येन शाकपाकः क्रियते, अथवेन्धनान्यानय येनाग्निः प्रज्वाल्यते रात्रावुद्: द्योतः स्यात् । तथा मदीयानि पात्राणि रजय लेपादिना, येनाहारं सुखेन आनये+, तथेहागच्छ, उपविश, मदीयमङ्गं दुष्यति तेन संवाहय पृष्ठि, इत्यादिष्वधर्मेषु कार्येषु नियोजयन्तीति गाथार्थः ॥ ५॥ वत्थाणि यमे पडिलेहेहि, अन्नं पाणमाहराहि त्ति। गंधं चरओहरणं च, कासवगं मे समणुजाणाहि।६।
व्याख्या-वस्त्राणि मम जीर्णानि जातानि, अन्यानि नवीनानि 'प्रतिलेखय ' गवेषय, यदि वा मलिनानि रजकस्य समर्पय । तथा अन्नपानकादि ' आहराहि' आनय, गन्धं कर्पूराद्यानय, रजोहरणमानय, लोचं कारयितुमहमशक्ता, ततो मस्तकमुण्डनाय नापितमानयेति गाथार्थः ॥ ६॥ अदु अंजणि अलंकारं, कुक्कयं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥
व्याख्या-अथवा प्रकारान्तरेण दर्शयति-पूर्व यतिवेषोपकरणान्यधिकृत्य दर्शितं, अथ गृहस्थोपकरणमधिकृत्य कथ्यते । । 'अञ्जनिकां' कजलभाजनमानय, तथाऽलङ्कारं वा कटककुण्डलकेयूराद्यानय, 'कुक्कयं' खुंखुणकंx 'मे' मम प्रयच्छ, येनाऽहं
+ " अथवा ( मम ) पादौ रञ्जयालक्तकादिना " इति हर्ष। - आभरणविशेषम् ।
Jain Education in
Howw.jainelibrary.org
Page #182
--------------------------------------------------------------------------
________________
यगडा
सूत्रं दीपिका
न्वितम् ।।
॥७॥
| विभूषिता सती वीणां वादयामि त्वत्पुर:-तवाग्रतः, तथा लोध्र लोध्रकुसुमं च, तथा 'वेणुपलासियं' वंशमया काष्ठिका,
सा दन्तैर्वामहस्तेन [ वा ] प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते । तथौषधगुटिकां [ तथाभूतां ] आनय, येनाऽहमविनष्टयौवना | सुखेन तिष्ठामीति गाथार्थः ॥ ७॥
कुटुं अगरं तगरं च, संपिटुं सम्मं उसीरेण । तेल्लं मुहर्भिजाए, वेणुफलाई संनिधाणाए ॥८॥ __ व्याख्या- कुटुं [ ति कुष्ठमुत्पलं ] अगरं तगरं चानय, सुगन्धिद्रव्यं, एतच्च ' उसीरेण ' वालकेन पिष्टं सुगन्धि | भवति । तथा तैलं लोध्रकुमादिना संस्कृतं मुखाऽभ्यंगाय आनय, तेन मुखमभ्यक्तं कान्तिमान् जायते । 'वेणुफलाईति वंशकरण्डकपेटिकादीनि वस्त्रादेः संनिधानं-व्यवस्थापन, तदर्थमानयेति गाथार्थः ॥ ८॥ नंदीचुण्णगाईपाहराहि, छत्तोवाणहं च जाणाहि। सत्थं च सूवच्छेयाए,आनीलं च वत्थं रयावहि ॥९॥
व्याख्या-नन्दीचूण तु द्रव्यसंयोगनिष्पादित ओष्ठमृक्षणार्थ चूर्णविशेषस्तदानय, तथाऽऽतपे दृष्टितेजो रक्षणार्थ छत्रं तथा उपानही च ' अनुजानीहि ' आनय । तथा शस्त्रं चूल्हेत्रादि (१) पत्रशाकच्छेदनाथं दात्रादि वा दौकय । तथा वस्त्रं गुलिकादिना रञ्जय, यथाऽयं नीलं स्यात् , मञ्जिष्ठादिना वा रञ्जयेति गाथार्थः ॥९॥
सुफर्णि च सागपागाए, आमलगाइं दगाहरणं च। तिलगकरणिमंजणसलागं, उसिणे विधूणयं विजाणाहि ॥१०॥
४ स्त्रीपरिज्ञा. ऽध्ययने द्वितीयोदेशकेविडम्बनास्पदत्वं महिलावशगस्य।
Page #183
--------------------------------------------------------------------------
________________
व्याख्या-'मुफणि' स्थालीपिठरादिशाकपाकार्थमानय, आमलकानि स्नानार्थ पित्तोपशमाय [वा] अभ्यवहारार्थमानय, उदकाहरण घटादिततेलाद्याहरणं सर्व गृहोपस्कराद्यानय, तिलकः क्रियते यया सा तिलककरणी, दन्तमयी सुवर्णमयी वा शलाका, यया गोरोचनादियुक्तया तिलकः क्रियते । अञ्जनशलाका-रजतमयीशलाका अक्ष्णो रञ्जनार्थमानय, तथा उष्णे तापनिवारणाय 'विधूनकं' व्यञ्जनकमानयेति माथार्थः॥ १०॥ संडासगंच फणिहंच,सीहलिपासगंच आणाहि।आदंसगंच पयच्छाहि.दंतपक्खालणं पवेसाहि ॥११॥
व्याख्या-'सण्डाशिक नासिकाकेशोत्पाटनं 'फणिहं' केशसंयमनाथ ककृतकं, तथा 'सीहलिपासगं'ति वेणीसंयमनार्थमामयं कङ्कणं, तमानय, 'आदर्श' दर्पणं प्रयच्छ 'दंतपक्खालणं' दन्तपावनं मदन्तिके प्रवेशयेति गाथार्थः ॥ ११ ॥ पूयफलं तंबोलं, सूयं सुत्तगं च जाणाहि । कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ _व्याख्या-पूगीफलं, ताम्बूलं, सूची तथा सूत्रं 'जानाहि ' ददस्व । ' मोयमेहाए 'त्ति ' मोचः' प्रश्रवणं-कायिका, रात्रौप्रश्रवणार्थ वारकादिभाजनं (पाळो इति लोकविश्रुतं ) आनय, बहिर्गन्तुमसमर्था रात्रौ मयादतो मम यथा बहिगमनं न भवति तथा कुरु । अन्यस्मिन्नप्यधमकाये नियोजयन्ति । सूप्पं उदखलं तथा सर्जिकादेः क्षारस्य गालनकमित्येवमाद्युपकरणं सर्वमप्यानयेति गाथार्थः॥ १२ ॥ चंदालगंच करगं च, वच्चघरं च आउसो! खणाहि। सरवायं च जायाए, गोरहगं च सामणेराए ॥१३॥
Jain Educationbhanal
Page #184
--------------------------------------------------------------------------
________________
प्रयगडाङ्ग
दीपिकान्वितम् । ॥७१॥
व्याख्या-'चन्दालगं' देवताधर्चनार्थ ताम्रमयं भाजनं, तथा 'करको' जलाधारो मदिरामाजनं वा, तदानय, तथा वर्चागृहं युष्मन् मदर्थं च 'खन' संस्कुरु । तथा 'शरपातं' धनुः 'जाताय' मम पुत्राय ढौकय, तथा 'गोरहगं'ति त्रिवर्ष बलीवदं दौकय, 'सामणेराए 'त्ति श्रमणपुत्राय गन्यादिकृते भविष्यतीति गाथार्थः ॥ १३ ॥
घडिगंचसडिंडिमयं च, चोलगोलं कुमारभयाए। वासं समभियावन्नं, आवसहं च जाण भत्तंच॥१४॥ ___व्याख्या-घटिकां मृण्मयकुल्हडिका डिण्डिमेन-पटहिकादिवादित्रविशेषेण सहितामानय, तथा 'चोलगोलं'ति वस्त्रा त्मकं कन्दुकं 'कुमारभूताय ' [ क्षुल्लकरूपाय राजकुमारभूताय ] वा मत्पुत्राय क्रीडनार्थमानय, तथा च वर्षा समापनोऽभिमुखः, अत: 'आवसथं ' गृहं वर्षाकालनिवासयोग्यं तथा भक्तं च वर्षाकाल योग्यं [ तण्डुलादि ] जानीहि, तादृशं गृह वर्षाकालयोग्यं प्रच्छादय येन वर्षाकालं सुखेनाऽतिवाह्यते ॥ १४ ॥ आसंदियं च नवसुत्तं, पाउल्लाइं संकमठाए । अदु पुत्तदोहलट्ठाए, आणप्पा होति दासा वा ॥ १५ ॥
व्याख्या-' आसन्दिकां ' उपवेशनयोग्यां मञ्चिकां नवसूत्रां-नवीनेन सूत्रेण व्यूतां आनय, वध्रचर्मावनद्धा वा निरू. पय, एवं पाउल्लाई "ति मोजकाः काष्ठपादुके वा सङ्क्रमणार्थ-चक्रमणार्थमानय, यतो नाहं निरावरणपादा भूमौ पदमपि | दातुमलं, अथवा पुत्रे गर्भस्थे 'दोहदः' अन्तर्वर्तीफलादावभिलाषविशेषः, तत्पूरणार्थ । पुरुषाः स्त्रीभिर्वशीकताः 'दासा इव' मौल्यगृहीता इव आज्ञाप्या-आज्ञाप्यन्ते, नीचेऽपि कर्मणि अलज्जितैर्दासा एव नियोज्यन्ते, तथा विषयार्थिनः पुरुषाः
४ स्त्रीपरित्राऽध्ययने| विविधाविडम्बना स्त्रीवशगस्य ।
॥७१
Jan Educati
o nal
For Private Personal use only
waw.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
वनिताभिर्याद तादृशेऽपि कर्मणि वाह्यन्त इति गाथार्थः ॥ १५ ॥ जाए फले समुप्पन्ने,गेलसु वाणं अहवा जहाहि । अह पुत्तपोसिणो एगे,भारवहा हवंति उद्दा वा ॥१६॥
व्याख्या-गृहवासतरोः फले पुढे जाते सति यादृक विडम्बनाः भवन्ति ताः दर्शयति-अमुं पुत्रं गृहाण, अहं तु गृहव्यापारव्यापृता, न मे ग्रहणावसरः, अथवा एनं 'जहाहि' परित्यज, नाहमस्य वार्तामपि पृच्छामि, एवं कुपिता सती ब्रूते, मया नवमासानुदरेण बूढस्त्वं पुनस्तोककालमुत्सङ्गेऽप्युद्वहन्नुद्विजसे, ततः स स्त्रीवशगो अनुग्रहं मन्यमानो मुदितः संस्तदादेशं दासवद्विदधाति, ततस्ते पुत्रपोषिणो जायन्ते, सर्वाऽदेशकारिणो 'भारवाहा' उष्ट्रा इव परवशा भवन्तीति नाथार्थः॥१६॥ राओविउट्रिया संता, दारगंसंठविति धाती वा। सुहिरामणावि ते संता, वत्थधुवा हवंति हंसा वा ॥१७
व्याख्या-रात्रावुत्थिताः सन्तो धात्रीवद्रुदन्तं पुत्रं संस्थापयन्ति । अनेकैरुल्लापनैरुल्लापयन्ति, स्त्रीवशाः पुरुषास्तचत्कुर्वन्ति येन सर्वत्रोपहसनीया भवन्ति । ' सुहीमनसोऽपि 'ये महालज्जावन्तस्तेऽपि हास्यजनकं जुगुप्सनीयं कर्म कुर्वन्ति । तदेव दर्शयति-'वत्थधुव 'त्ति वस्त्रधावका:-[ वस्त्र]शालका 'हंसा इव' रजका इव भवन्ति । किं बहुक्तेन ? उदकवहनादिकमपि कुर्वन्ति दासा इव पुरुषाः लजालवोऽपि, स्त्रियो हि जघन्येऽपि कर्मणि प्रेरयन्ति किं ? येनैवमभिधीयतेबाढं ताः प्रेरयन्ति, ते तु कुर्वन्ति दासा इवेति गाथार्थः ॥ १७ ॥ तदेवाहएवं बहुहिं कयं पुवं, भोगत्थाए जेऽभियावन्ना । दासे मिते व पेसे वा, पसुभूते व से ण वा केई ॥१८॥
Jain Education inte
A
w
.jainelibrary.org
Page #186
--------------------------------------------------------------------------
________________
४ स्त्री
सूयगडाङ्ग
सूत्रं दीपिकान्वितम् ।
॥७२॥
सुदूरं
व्याख्या-ए[वमेतत् पूर्वोक्तं स्त्रीकिङ्करत्वं बहुभिः पुरुषैः कृतं, बहवः कुर्वन्ति, करिष्यन्ति च परे । ये पुरुषाः भोगाऽभिमुखास्ते एवं दासप्रायाः रागान्धाः स्त्रीणां वशवर्तिनः त(य)था वागुरापतितः परवशो मृग इव (?) न स्पन्दितुमपि परिज्ञाशक्नोति, तथाऽसावपि परवशत्वाद्भोजनादि क्रिया अपि कत्तुं न लभते । तथा 'प्रेष्य इव' मौल्यगृहीतकिङ्कर इव वर्च:- ऽध्ययने शोधनादावपि नियोज्यते । तथा स स्त्रीवशः पुमान् पशुभूत इव कर्त्तव्याकर्त्तव्यविवेकरहितत्वात् हिताहितप्राप्तिपरिहार- द्वितीयो. शून्यत्वाच्च, यदि वा स स्त्रीवशको दासमृगप्रेष्यपशुभ्योऽप्यधमत्वान्न कश्चित् , सर्वाधमत्वान्न कस्याऽपि समः, सा काऽप्यु. देशकेपमा नास्ति याऽस्याऽधमस्य दीयत इति गाथार्थः ॥ १८ ॥ अथोपसंहारमाहएवं खुतासु विन्नप्पं, संथवं संवासंच वजिज्जा। तज्जातिया इमेकामा-ऽवज्जकरा य एवमक्खाया ॥१९॥ वर्जनी
व्याख्य-इत्येतत् पूर्वोक्तं स्त्रीणां विज्ञप्यं सर्व मायाप्रपञ्चकारणं, अतस्ताभिः सह संवास: परिचयो वा विवेकिना I यत्वं नरेण त्याज्य एव । स्त्रीसंसर्गादुत्पन्नाः काममोगाः अवद्यकराः' पापहेतवः, अधोगतिदायकाश्चेत्येतत् तीर्थकरगणधरै- वीसङ्गस्य । रभिहितमिति गाथार्थः ।। १९ ॥ एवं भयंण सेयाय, इइसे अप्पगं निलंभित्ता।नो इत्थिं णोपसुंभिक्खू , णो सयं पाणिणा णिलिजेजा
व्याख्या-एवं पूर्वोक्तं स्त्रीसङ्गादिकं सर्व भयकारणं, न श्रेयस्कारणं, एतावता स्त्री सम्पर्को न श्रेयसे, इति ज्ञात्वा स्त्रीसम्पर्कादात्मानं निरुन्ध्य सन्मार्गे व्यवस्थाप्य यत् कुर्यात्तद्दर्शयति-न स्त्रियं नाऽपि पशु 'लीयेत' आश्रयेत-स्त्रीपशुभ्यां
IN॥७२॥
Jain Education inst
For Private & Personal use only
ar
Page #187
--------------------------------------------------------------------------
________________
| सह संवासं परित्यजेत , स्त्रीपश्वादिकं स्वेन पाणिना न स्पृशेदिति गाथार्थः ॥ २० ॥
सुविसुद्धलेसे मेहावी, परकिरियं च वज्जए नाणी।मणसा वयसा काएणं, सवफाससहे अणगारे॥२१॥ ____ व्याख्या-सुविशुद्धलेश्यो 'मेधावी' पण्डितः परक्रियां संवाहनादिकां वर्जयेत् 'ज्ञानी' विदितवेद्यः । किमुक्तं भवति ? अन्यस्य किमपि विषयार्थिना [न] विधेयं नाऽप्याऽत्मना स्त्रिया पादधावनादिकं कारयेत् , मनसा वाचा कायेन करणकारणाऽनुमतिभेदेनाऽब्रह्म वर्जयेत् । तथा सर्वानपि परीषहान् अधिसहेत । एवं सर्वस्पर्शसहोऽनगार:-साधुर्भवतीति गाथार्थः ॥ २१ ।। क एवमाहेति दर्शयति
इच्चेवमाहु से वीरे, धुयरए धुयमोहे से भिक्खू ।
तम्हा अज्झत्थविसुद्धे सुविमुक्के, आमाक्खाए परिवएज्जासि ॥ २२ ॥ त्ति बेमि व्याख्या-इत्येतत् पूर्वोक्तं सर्व स्त्रीसंस्तवपरिहरणादिकं श्रीवीरो भगवान् 'आह' उक्तवान् । धुतरजा धुतमोहः, यत एवं तस्मात्स भिक्षुरध्यात्मविशुद्धः (सु)विमुक्तः स्त्रीसंसर्गेण, आमोक्षाय-अशेषकर्मक्षयं यावत् संयमोद्योगवान् भवेत् , इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २२ ॥ स्त्रीपरिज्ञाध्ययनं चतुर्थं परिसमाप्तम् ॥ ४॥ I इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीमत्सूत्रकृताङ्गदीपिकायां चतुर्थे
स्त्रीपरिज्ञाध्ययने द्वितीयोद्देशकः समाप्तस्तत्समाप्तौ च समाप्तमिदं चतुर्थमध्ययनम् ।
Jain Education in
Jww.jainelibrary.org
Page #188
--------------------------------------------------------------------------
________________
एयगडाङ्ग
पत्रं
दीपिकान्वितम् ।।
५ नरक विभक्त्यध्ययनेप्रथमो.
॥७३॥
अथ पञ्चमं नरकविभक्त्याख्यमध्ययनम् । उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चमं प्रारभ्यते । तथा चतुर्थेऽध्ययने 'सम्यक स्त्रीपरीषहः सोढव्यः' इत्येतत् प्रतिपादितं, साम्प्रतमुपसर्गभीरोः स्त्रीवशगस्य ध्रुवं नरकपातः स्यात् , तत्र च यादृक्षा वेदनाः प्रादुर्भवन्ति ताः पञ्चमाध्ययने नरकविभक्याख्ये प्रतिपाद्यन्ते, तत्रेयमादिगाथा
पुच्छिस्सऽहं केवलियं महर्सि, कहं भितावा ? णरगा पुरत्था।
अजाणतो मे मुणि! ब्रूहि जाण, कह नु बाला नरयं उति ? ॥१॥ व्याख्या-जम्बूस्वामिना सुधर्मस्वामी पृष्टः-भगवन् ! किम्भूता नरकाः ? कैर्वा कर्मभिस्तत्रोत्पादः प्राणिनां जायते ? कीदृश्यो वा तत्र वेदनाः? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतद्भवता अहं पृष्टः, तदेतत् केवलिनं महर्षि श्रीवर्द्धमानस्वामिनं पूर्वमहमपि पृष्टवानस्मि । यथा-कथं' किम्भूता अभितापान्विता नरकावालाः भवन्ति ? इत्येतदजानतो 'मे' मम मुने ! त्वं जानन् केवलज्ञानेन हि । कथं-केनाऽनुष्ठानेन 'बाला' अज्ञानिनो विवेकरहिताः ['नु' वितर्के] नरकेप्पसामीप्येन यान्ति ? कथम्भूताश्च तत्र वेदना ? इत्यादि यथा त्वं मां पृच्छसि, तथैव मयाऽपि भगवान् पृष्ट इति गाथार्थः॥१॥
एवं मए पुढे महाणुभावे, इणमब्बवी कासवे आसुपन्ने । पवेदइस्सं दुहमट्ठदुग्गं, आदाणियं दुक्कडियं दुरत्था ॥ २॥
नरकप्राप्तिपर्यवसानत्वं चारित्रविराधनाया।
त ? कथम्भूताच नहि । कथं-कनाऽनुष्ठाना अभितापन्विताना पृष्टः, तदेतत् कयामतत्रोत्पादः प्राणिनां जाप
।।७३॥
Jain Education Interational
Page #189
--------------------------------------------------------------------------
________________
व्याख्या-एवं मया महानुभावः श्रीमहावीरः पृष्ट आशुप्रज्ञ, स चैवं पृष्टो भगवानिदमाह-यदेतद्भवता पृष्टस्तदहं [] प्रवेदयिष्यामि-कथयिष्यामि, त्वं दत्ताऽवधानः शृणु । तदेवाह-दुःखमिति नरकं, अथवा दुःखमेव अर्थों यस्मिन् दुखार्थों नरकः, स च दुग्गों' विषमो, दुरुत्तरत्वादादानीय-अत्यन्तदीनसत्त्वाश्रयं, तथा 'दुष्कृतं' असदनुष्ठानं पापं वा, तत्फलं वा असातावेदनीयोदयरूपं, तद्विद्यते यस्मिस्तद् दुष्कृतिकं 'पुरस्ता'दग्रतः प्रतिपादयिष्ये, इति गाथार्थः॥२॥ यथाप्रतिज्ञातमेवाह
जे केइ बाला इह जीवियट्ठी, पावाइं कम्माइं करिति रुद्दा।
ते घोररूवे तिमिसंधयारे, तिवाऽभितावे नरए पडंति ॥३॥ व्याख्या-ये केचन 'बालाः' अज्ञा-अविवेकिनो मूर्खाः, महाऽरम्मपरिग्रहपश्चेन्द्रियवधपिशितभक्षणादिके सावद्यानुठाने प्रवृत्ताः, असंयमजीवितार्थिनः पापोपादानभूतानि कर्माणि 'रौद्राः' भयानका हिंसाऽनृतादीनि कर्माणि कुर्वन्ति । ते एवम्भृतास्तीव्रपापोदयवर्तिनो 'घोररूवे' अत्यन्तभयानके 'तिमिसंधयारे'त्ति बहलान्धकारे यत्रात्मापि नोपलभ्यते । केवलमवधिनाऽपि मन्दं मन्दमुलूका इवाह्नि पश्यन्ति । तस्मिन्नेवम्भूते नरके पतन्ति, कथम्भूते ? तीव्राऽभितापे, तीव्रोदुस्सहः खादिराङ्गारमहाराशितापादनन्तगुणोऽभिताप:-सन्तापो यस्मिन् स तीव्राभितापस्तस्मिन्-एवम्भूते बहुवेदने नरके पतन्तीति गाथार्थः ॥ ३॥ किञ्च
in Education internacional
For Privale & Personal use only
Page #190
--------------------------------------------------------------------------
________________
व्यगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
निच्चं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्च।
जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥ ४ ॥ व्याख्या-तथा ये पुरुषाः हिंसारसिकाः आत्मसुखार्थिनः, आत्मसुखहेतवे त्रसस्थावरान् प्राणिनो घ्नन्ति । तथा ये प्राणिनां लूषका:-ध्वंसकाः, अदत्तहारिणः, परद्रव्यापहारिणः, तथा 'सेयवियस्स'त्ति प्रत्याख्यानादिकमपि नाऽभ्यसन्ति, अविरताः अप्रत्याख्यानिनः काकमाँसादेरप्यनिवृत्ता इति गाथार्थः ॥ ४॥
पागब्भिपाणे बहुणेतिवाती, अनिव्वुते घातमुवेति बाले ।
णिहोणिसं गच्छति अंतकाले, अहोसिरं कटु उवेइ दुग्गं ॥ ५॥ व्याख्या-य ईदृशो भवति स अधोगति याति, अधः शिः कृत्वा 'दुर्ग' विषम यातनास्थानमुपैति, स इति का ? यः 'प्रागल्भी' धृष्टः प्राणिनामतिपाति-विनाशकः, अतिपात्याऽपि प्राणिनो धाद्विदति, यथा वेदाभिहिता हिंसा हिंसैव न भवति इत्यादि धार्थ्यात्प्रगल्भते । तथा ' अनिर्वृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना प्रज्वलन्नेवास्ते यो बालो रागद्वेषोदयवर्ती, सोऽन्तकाले-मरण काले 'णिहो"त्ति, न्यग-अधस्तात् 'णिसं'ति अन्धकारमधोऽन्धकारं गच्छति, अवाछशिरा नरके पततीत्यर्थः ॥ ५ ॥ अथ नारका यदनुभवन्ति तद्दर्शयितुमाह
हण छिंदह भिंदह णं दंडेह, सद्दे सुणित्ता परहम्मियाणं ।
५नरकविमत्यध्ययने प्रथमो. द्देशके विविधायातना नारकाणाम् ।
॥७४॥
॥७४।
Jain Education
a
l
vww.jainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
ते नारगा ऊ भयभिन्नसन्ना, कंखंति के नाम दिसं वयामो ? ॥ ६ ॥ व्याख्या-महापापकारिणस्तिर्यग्मनुष्याः नरकेपुत्पद्यन्ते । ते चाऽन्तर्मुहर्तेन नि नाण्डजसन्निभानि शरीराणि निष्पा. दयन्ति । पूर्वमपर्याप्तकास्ततोऽन्तर्मुहुर्तेन पर्याप्तका जायन्ते । ततश्च तत्रोत्पन्नाः परमाधार्मिकानां भयानकान् शब्दान् | भृण्वन्ति । तद्यथा-हण, छिन्द, भिन्द-इत्यादिकान् कर्णाऽसुखप्रदान् शब्दान् श्रुत्वा भयोद्धान्तलोचना:-भयेन नष्टसंज्ञाः, का दिशं व्रजामः कं शरणं व्रजाम: ? कुत्र गतानामस्माकमेवम्भतस्यास्य महाघोरावदारुणस्य दुःखस्य त्राणं स्यादित्येवं भयोद्धान्ताः कांक्षन्तीति गाथार्थः ॥ ६॥ ते च भयोद्घान्ताः नश्यन्ति-इतस्ततः पलायन्ते, ततश्च यदनुभवन्ति तदर्शयितुमाह
इंगालरासिं जलियं सजोति, ततोवमं भूमिमणुकमंता ।
जे डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥ ७॥ व्याख्या-'ज्वलितां' खादिराङ्गारज्वलितज्वालाकुलां सह 'ज्योतिषा' उद्योतेन वर्चत इति सज्योतिभूमिस्तदुपमा अङ्गारसन्निभा भूमिमाक्रमन्तस्ते नारकाः दन्दद्यमानाः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दति । ते च नारका महानगरदाहाऽधिकेन तापेन दह्यमानाः 'अरहःस्वराः' प्रकटस्वराः महाक्रन्दस्वराः, 'तत्र' नरकावासे चिरस्थितिका:-उत्कृष्टतन. यस्त्रिंशत्सागरोपमानि जघन्यतो दशवर्षसहस्राणि यावत्तिष्ठन्तीति गाथार्थः ॥ ७ ॥
Jain Education in
M
For Privale & Personal Use Only
Halww.jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
एयगडा-IN
सूत्रं दीपिका
न्वितम् ।
॥७५॥
जइ ते सुया वेयरणीभिदुग्गं, णिसिओ जहा खुर इव तिक्खसोया ।
तरंति ते वेयरणी भिदुग्गं, उसुचोइया सत्तिसुहम्ममाणा ॥८॥ व्याख्या-सुधर्मस्वामी जम्बूस्वामिनं प्रति इदमाह-यदि ' ते ' त्वया श्रुता वैतरणी नाम क्षारोष्णरुधिराकारजलवाहिनी नदी ' अभिदुर्गा' दुःखोत्पादिका, तथा निशितो यथा पुरस्तीक्ष्णो भवति तादृशानि तीक्ष्णानि श्रोतांसि यस्याः सा तथा, ते च नारका उदन्यया पीयमानास्तप्तायां च भूम्यां तापसमाकुलाः सन्तो जलपानाय तापापनोदाय स्नार्थिनस्तां क्षारोष्णरुधिराकारजला वैतरणी तरन्ति । परमाऽधार्मिकैः शरपातः-इषुभिः प्रेर्यमाणाः शक्तिभिश्च हन्यमानास्तां नदी प्रविशन्तीति गाथार्थः ।। ८॥ किश्च-वराकाः नद्याः कष्टेन पीड्यमानाः अशरणा वराका अगाधां तां तरीतुम- | शक्ताः नावं वाञ्छन्ति, तत्र गाढतरं दुःखिताः सम्भवन्ति । तदेवाह
कीलेहि विज्झति असाहकम्मा, नावं उवोंत सइविप्पहीणा ।
___ अन्ने तु सूलाहि तिसूलियाहिं, दीहाहि विद्भूण अहे करिति ॥९॥ व्याख्या-ते असाधुकर्माणो नारकाः [ नावमुपयान्तः पूर्वारूढः परमाधार्मिकै ] नावालोहकीलकैस्तीक्ष्णैर्विध्यन्ते । ततश्च स्मृतिविहीना-भ्रष्टस्मृतिकाः अपगतकर्तव्यविवेका जायन्ते । अन्ये पुनः परमाऽधार्मिकाः नश्यन्तो नारकान् दृष्ट्वा त्रिशूलिकाभिः शूलाभिः दीर्घाभिर्विद्धा' अधो' भूमौ कुर्वन्ति, अधोमुखानिक्षिपन्तीति गाथार्थः ॥ ९ ॥
५ नरकविभक्त्यध्ययने प्रथमो. द्देशकेविविधायातना नारकाणाम् ।
Jain Educati
o nal
For Privale & Personal use only
Page #193
--------------------------------------------------------------------------
________________
केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयांस ।
कलंबुयावालुयमुम्मुरे य, लोलेंति पययंति तत्थ अन्ने ॥ १० ॥ व्याख्या-ते परमाऽधार्मिकास्तेषां नारकाणां गले शिलां बद्धा महत्युदके 'बोलंति 'त्ति निमञ्जन्ति । पुनस्तत उदकान्निष्काश्य वैतरणीनद्याः कदम्बबालुकायां मुर्मुराग्नौ च लोलयन्ति-वणकानिव तप्तवालुकायामितस्ततो घोलयन्ति । अन्ये नरकपालास्तान् दीनान् मांसपेशीवत् कटाहके क्षिप्वा पचन्ति-मर्जयन्तीति गाथार्थः ॥१०॥
असूरियं नाम महाहितावं, अंधं तमं दुप्पतरं महंतं ।
उड्डे अहेयं तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥ ११ ॥ व्याख्या-न यत्र सूर्यः, एवंविधे असूर्ये-महाऽन्धकारे कुम्भिकाऽकृतिनरकावासे, सर्वोऽपि नस्कावासोऽसूर्य एव, तस्मिन् नरकावासे तमेवम्भूतं महाऽभितापं महाऽन्धतमसं ' दुष्प्रतरं' दुरुत्तरं ' महाऽन्तं ' विशालं नरकं महापापोदयाद्वजन्ति । तत्र च नरके ऊर्ध्व-मधस्तिर्यसमाहितो-व्यवस्थापितोऽग्निसमुच्छ्रित: प्रज्वलति, तस्मिन् महाऽग्निकष्टे पतन्तीति गाथार्थः ॥११॥ किश्चान्यत्
जंसी गुहाए जलणाइवट्टे, अविजाणओ डज्झइ लुत्तपन्ने ।
॥११॥विस्तयेक्समाहितोतर' दुरुत्तरं
Jain Education in
For Private & Personal use only
अ
w
.jainelibrary.org
Page #194
--------------------------------------------------------------------------
________________
पत्रं
L
५ नरकविमच्य
दीपिकान्वितम् । ॥७६ ॥
ध्ययने प्रथमो.
द्देशके
सया य कलुणं पुण धम्मठाणं, गाढोवणीयं अविदुक्खधम्मं ॥ १२॥ व्याख्या-तस्मिन्नरके पतितो जन्तुरुष्ट्रिकाऽऽकृतौ गुहायां ज्वलनावतें स्वकृतं दुश्चरितमजानन् 'लुप्तप्रज्ञो' भ्रष्टस्मृतिको दन्दह्यते 'सदा' सर्वकालं करुणप्राय दुःखरूपं पापकर्मणा दौकितं ईदशं [धर्मस्थानं ते वराका अकृतधमोण: प्राप्नुवन्तीति गाथार्थः ॥१२॥
चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितवेंति बालं ।
ते तत्थ चिट्ठतिऽभितप्पमाणा. मच्छा व जीवंतवजोतिपत्ता ॥ १३॥ व्याख्या-चतुर्पु दिक्षु चतुरोऽग्रीन ' समारभ्य' प्रज्वाल्य यत्र नरकावासे 'क्रूरकर्माणो' नरकपालाः नारकानभितापयन्ति, भटित्रवत्पचन्ति । ते तु नारका जीवा एवमभितप्यमाना:-कदर्थ्यमानाः स्वकर्मनिगडबद्धास्तत्रैव प्रभूतं कालं नरके तिष्ठन्ति । दृष्टान्तमाह-यथा जीवन्तो मत्स्याः अग्नेः समीपं प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, मत्स्या हि अग्नितापेऽत्यन्तमाकुला भवन्ति, तथा तेऽपि अभितप्यमाना महादुःखमनुभवन्तीति गाथार्थः ॥ १३ ॥
संत्तच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा।
हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ व्याख्या-संन्तक्षणं नाम स्थानमस्ति यत्र नारकाः 'सन्तक्ष्यन्ते ' छिद्यन्ते, तत्र नरकावासे निरनुकम्पाः 'कुठार
विविधा यातना नारकाणाम् ।
॥७६॥
Jan Education International
For Private & Personal use only
Page #195
--------------------------------------------------------------------------
________________
हस्ताः' परशुपाणयो नरकपालाः अत्राणान् नारकान हस्तैः पादैश्च बद्ध्वा फलकमिव ' काष्ठखण्डमिव 'तक्ष्णुवन्ति' छिन्दन्तीति गाथार्थः ॥ १४ ॥ अपि च
रुहिरे पुणो वच्चसमुस्सियंगे, भिन्नुत्तमंगे परिवत्तयंता।
पयंति णं ते नरए फुरंते, सजीवमच्छे व अओकवल्ले ॥ १५ ॥ व्याख्या-ते परमाऽधार्मिकास्तान् नारकान्स्वकीये रुधिरे तप्तकवल्या प्रक्षिप्ते पुनः पचन्ति । कथम्भूतान् ? 'वचे" अमेध्य, तेन खरण्टितगात्रान् , पुनः कथम्भूतान ? भिन्नोत्तमालान-चूर्णीकृतशिरसः, कथं पचन्ति ! परिवर्तयन्ता-उत्तानान् अवाङ्मुखान् वा कुर्वन्तः, "ण" मिति वाक्याऽलङ्कारे, फुरन्त:-इतस्ततो विह्वलमात्मानं निक्षिपन्त: सजीवमत्स्यान् आयसकवल्यामिवेति गाथार्थः ॥ १५ ॥
नो चेव ते तत्थ मसी भवंति, ण मिजती तिवऽभिवेयणाए।
तमाणुभावं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडणं ॥ १६ ॥ व्याख्या-ते नारका एवं पच्यमाना अपि नैव भस्मीभवन्ति-न भस्मसाजायन्ते । तत्र तेषां या वेदना प्रादुर्भावात, तत्राऽन्या सा काऽपि वेदना नास्ति या तथा उपमीयते । एतावता तीव्र वेदनां वाचामगोचरामसह्यामनुभवन्ति । ततु वेदनाऽवगाढा अपि न म्रियन्ते, कुताऽनेकदुष्कर्मत्वात् । प्रभूतमपि कालं छेदन, भेदन, दहन, तक्षण, शूलारोपण, कुम्भी
Jain Education
a linal
For Privale & Personal use only
lalww.jainelibrary.org
Page #196
--------------------------------------------------------------------------
________________
सूयगहाङ्ग-
सूत्रं | दीपिकान्वितम् ।
५ नरकबिभक्क्य
ध्ययने
प्रथमो
॥७७॥
द्देशके
पाक, शाल्मल्यारोहणादिकं परमाऽधार्मिककृतं परस्परोदीरितं च कर्मणां विपाकमनुभवन्तस्तिष्ठन्ति । स्वकतेनाऽष्टादशपापस्थानरूपेण सततोदीर्णरूपेण दुःखेन पीड्यन्ते, नाऽक्षिनिमेषमपि कालं सुखमनुभवन्तीति गाथार्थः ॥ १६ ॥ किश्चाऽयत्
तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति।
न तत्थ सातं लभतीभिदुग्गे, अरहिताभितावे तहवी तर्विति ॥ १७ ॥ व्याख्या-तस्मिन्नरकावासे महायातनास्थाने नारकाणां लोलने प्रगाढो व्याप्तस्तस्मिन्नरके ते नारकाः शीतात्ती सन्तो गाढं अत्यर्थ सुतप्तं अग्नि व्रजन्ति । तत्राऽप्यतिदुर्गेऽग्निस्थाने दह्यमानाः सातं सुखं मनागपि न लभन्ते । अरहितोनिरन्तरोऽभितापो-महादाहोऽस्ति, तथाऽपि नरकपालास्तापयन्ति, तप्ततैलाऽग्निना दहन्तीति गाथार्थः ॥ १७ ॥
से सुबई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्था ।
उदिन्नकम्माण उदिन्नकम्मा, पुणो पुणो ते सरहं दुहिति ॥ १८॥ व्याख्या-तस्मिन्नरके तेषां नारकाणां नरकपालैः कदर्यमानानां भयानको महान् हाहारवप्रचुरः आक्रन्दरवः श्रूयते, महानगरवध इव समाकयेते, यथा महानगरवधे लोकानां महान्कोलाहलः श्रूयते, तथाऽत्रापि, कीदशो हाहारवः दुहोवणीयाणि 'दुःखेन' पीडया ' उपनीतानि' उच्चरितानि करुणाप्रधानानि, यथा हा तात! हा मात!
विविधायातना नारकाणाम् ।
॥७७॥
Jain Education intamational
Page #197
--------------------------------------------------------------------------
________________
कष्टमनाथोऽहं शरणागतस्तव, त्रायस्व माम् इत्येवमादीनां पदानां शब्दः श्रूयते । 'उदीर्ण' उदयप्राप्त कदविपाक कर्म येषां नारकाणां, तथा उदीणकर्माणो नरकपालाः पुनः पुनः ‘सरहं'ति 'सरमसं' सोत्साई नारकान 'दहिति' दुःखयन्त्यसचं दुःखमुत्पादयन्ति नानाविधैरुपायैरिति गाथार्थः ॥१८॥
पाणेहि णं पावे विओजयंति, तं भे पवक्खामि जहातहेणं ।
दंडेहिं तत्था सरयंति बाला, सोहिं दंडेहिं पुराकएहि ॥ १९ ॥ व्याख्या-ते नरकपाला: 'पापा' पापकर्माणो नारकाणां प्राणान् वियोजयन्ति' शरीराऽवयवानां पाटनादिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति । किमर्थमेवं ते कुवन्ति? इत्याह-तदुःखकारणं 'मे' युष्माकं प्रवक्ष्यामि 'याथातथ्येन ' अवितथं प्रतिपादयामि । दण्डै-दुःखविशेपै रकाणामापादित'ला' निर्विवेकाः नरकपालाः पूर्वकृतं स्मारयन्ति । तद्यथा-तदा हृष्टस्त्वं खादसि ? समुत्कृत्योत्कृत्य प्राणिनां मांसं, तथा तद्रसं मद्यं च पिबसि, गच्छसि परदारान् , तत्कर्म साम्प्रतमुदयप्राप्तं तव, स्वकृतं कर्म भुञ्जन् किमेवं पूत्करोषि ? एवं ते नरकपालाः पुराकृतं दुष्कृतं स्मारयन्तस्तादृशमेव दुःखविशेषमुत्पादयन्तो पीडयन्तीति गाथार्थः ॥ १९ ॥
ते हम्ममाणा नरगे पडन्ति, पुण्णे दुरूवस्त महाऽभितावे । ते तत्थ चिट्ठति दुरूवभक्खी, तुइंति कम्मोवगया किमीहि ॥ २०॥
Jain Education in
For Private Personal Use Only
jainelibrary.org
Page #198
--------------------------------------------------------------------------
________________
यगडाङ्ग
सत्रं दीपिकान्वितम् ।
॥७८॥
द्देशके
व्याख्या-ते नारकाः परमाऽधार्मिकैहन्यमानाः नंष्टा, प्रनारकैः पूर्णे नरके अन्यस्मिन् पतन्ति महादुष्टरूपे, ततस्ते ५ नरकनारका अशुचिमेवाऽहारयन्तश्विरं तिष्ठन्ति । महाऽभितापे-महासन्तापोपेते नारकाः स्वकर्मावबद्धाः कृमिभिर्नरकपाल- विमत्यविकुर्वितैः परस्परोदीरितैः स्वकर्मढौकितैः स्तुद्यन्ते-मक्ष्यन्त, इति गाथार्थः ॥२०॥
ध्ययने सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्म ।
प्रथमो. अंदृसु पखिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥ २१ ॥ व्याख्या-'सदासर्वकालं 'कृत्स्न' प्रतिपूर्ण तत्र नरके धर्मप्रधान, स्थितिः-स्थानं नारकाणामस्ति । तच्च-प्रलयाऽति.
विविधारिक्ताऽग्निवातादीनामत्यन्तोष्णरूपत्वात् दृढनिकाचितावस्थैः कर्मभिर्नारकाणामुपढौकितं, अतीव दुःखं असातावेदनीय
यातना 'धर्मः' स्वभावो यस्य, तस्मिन्नेवंविधे धर्मप्रधाने स्थाने स्थितो जन्तुः ' अन्दुषु' निगडेषु देहं 'विहत्य' प्रक्षिप्य
नारकाशिरश्च 'से' तस्य नारकस्य 'वेधेन' रन्ध्रोत्पादनेन शिरोऽभितापयन्तीति, कीलकैश्च सर्वाण्यप्यनानि वितत्य चर्मव. णाम् । त्कीलयन्तीति गाथार्थः ॥ २१ ॥ अपिच
छिदिति बालाथ खुरेण नकं, उट्टे वि छिंदिति दुवे वि कण्णे ।
जिब्भं विणिक्कस्स विहत्थिमेत्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥२२॥ व्याख्या-ते परमाऽधार्मिकाः बालाः अजानित्वात सर्वदा वेदनाव्यथितस्य पूर्वदश्चस्तिस्मारणपूर्वकं क्षुरप्रेण नाशिक IN७८।।
Jain Education intamation
For Privale & Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Jain Education
छिन्दन्ति, ओष्ठौ कर्णावपि छिन्दन्ति । तथा मद्यमाँ सरसगृद्धस्य मृषाभाषिणश्च जिह्वां वितस्तिमात्रामाकृष्य तीक्ष्णशूलाभिरभितापयन्ति-विध्यन्ति अपनयन्ति चेति गाथार्थः ।। २२ ।।
ते तिप्पमाणे तलसंyडब्ब, रातिंदियं तत्थ थणंति बाला । गलंति ते सोणिय प्रयमंसं, पज्जोइया खारपदिद्धियंगा ॥ २३ ॥
व्याख्या--ते नारकाच्छिन्ननाशिकष्ठकर्णाः रुधिरं 'क्षरन्तो' झरन्तो यस्मिन्प्रदेशे रात्रिदिनं गमयन्ति, तत्र ' वाला ' अज्ञास्तालसम्पुटा इव पवनेरिताः शुष्कतालपत्रसञ्चया इव 'स्तनन्तो' दीर्घमाक्रन्दन्तस्तिष्ठन्ति । 'प्रद्योतिता' वह्निना तापिताः क्षारेण []दिग्धाङ्गाः शोणितं पूयं मांसं च गलन्तीति गाथार्थः || २३ || किश्च -
जइ ते सुता लोहितप्रयपाई, बालागणीतेयगुणा परेणं ।
कुंभी महंताहियपोरसीया, समूसिया लोहियपूइपुण्णा ॥ २४ ॥
व्याख्या - पुनः सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-त्वया 'श्रुता' आकर्णिता ? श्रीमहावीरप्रतिपादिता लोहितपूयपाचिनी कुम्भी, यस्यां लोहितं पूतिसहितं पच्यते, एवंविधा कुम्भी त्वया श्रुता । परं कथम्भूता कुम्मी १ बालाऽग्नितेजोगुणा - प्रकर्षेण तप्ता, 'महती' बृहत्तरा 'पोरसीय'त्ति पुरुषप्रमाणा अधिकं समुच्छ्रिता उष्ट्रिकाऽऽकृतिः समन्ततोऽग्निना प्रज्वालिता बीभत्स दर्शना, एवंविधा कुम्भी श्रीमहावीरेण प्रतिपादिता त्वया श्रुतेति गाथार्थः ॥ २४ ॥
१४
Page #200
--------------------------------------------------------------------------
________________
सूयगडाग
५नरकविमत्य
सूत्रं
दीपिकान्वितम् ।
ध्ययने
॥७९॥
अथ तस्यां यत् क्रियते तदर्शयितुमाह
पक्खिप्प तासु पययंति बाले, अदृस्सरे ते कलुणं रसंते।
तण्हाइया ते तउतंबतत्तं, पच्चिजमाणाऽतरं रसंति ॥ २५ ॥ व्याख्या-ते परमाऽधार्मिकास्तानारकान् आर्तस्वरान् करुणं रसन्ता, दीनं प्रलपन्तस्तासु कुम्भीषु प्रदीप्ताग्नितप्तासु किल्विषपूर्णासु बीभत्सासु प्रक्षिपन्ति, प्रक्षिप्य च पचन्ति । ते पच्यमानाः विरसमाक्रन्दन्तः तृष्णया व्याप्ताः सलिलं प्रार्थयन्ति । ततस्ते नरकपाला: मद्य तवाऽतीव प्रियमासीदिति स्मारयित्वा तप्तं वपुः पाययन्ति । ते च तप्तंत्रपुः पाय्यमाना आर्चतरं 'रसन्ति' रारटन्तीति गाथार्थः ॥ २५॥ अथोद्देशकार्थोपसंहारार्थमाह
अप्पेण अप्पं इह वंचयित्ता, भवाहमे पुठ्वसते सहस्से ।
चिटुंति तत्था बहुकूरम्मा, जहा कडे कम्म तहा सि भारे ॥ २६ ॥ व्याख्या-'इह' मनुष्यभवे आत्मना परवश्चनप्रवृत्तेन परमार्थतः आत्मानं वश्चयित्वा अल्पेन परोपघातसुखेन आत्मैव वंच्यते । तत आत्मानं परवञ्चनेन वश्वयित्वा अधमभवान्-वधकलुब्धकादीनां भवाऽधमान् शतसहस्रशः समनु. भूय विषयोन्मुखतया सुकृतपराङ्मुखाः नरकेषु पतन्ति । तत्र घोराऽतिदारुणं नरकवासं प्राप्य प्रभूतकालं यावत्तिष्ठन्ति । पूर्व| जन्मनि यादग्भूतानि कर्माणि कृतानि 'तथा' तेनैव प्रकारेण[से तस्य[भारे] वेदनाः प्रादुर्भवन्ति स्वतः परत उभयतो वा।
प्रथमोद्देशके. विविधायातना नारकाणाम् ।
॥७९॥
Jain Education
For Privale & Personal use only
twjainelibrary.org
Page #201
--------------------------------------------------------------------------
________________
तथाहि मांसादानां नारकाणां शरीरेभ्यो मांसखण्डानुत्कृत्य वह्निना प्रताप्य मुखे दीयन्ते। माँसरसपायिनां तप्तत्रपूणि पाय्यन्ते । मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते । भिद्यन्ते - मार्यन्ते । अनृतभाषिणां जिह्वा छिद्यन्ते । परधनापहारिणामङ्गोपाङ्गानि छिद्यन्ते, पारदारिकाणां वृषणच्छेदः, शाल्मल्युपगूहनानि कार्यन्ते, इत्यादिप्रकारेण पूर्वकृतदुष्कृतस्मारणेन तादृग्विधमेव दुःखमुत्पाद्यते, तेन सुष्ठुक्तं तादृग्भूत एव कर्मविपाकापादितो भार उदेति इति गाथार्थः ॥ २६ ॥ किञ्च -
समजिणित्ता कसं अणजा, इट्ठेहि कंतेहि य विप्पहूणा ।
दुभिगंधे कसि य फासे, कम्मोवगा कुणिमे आवसंति त्ति बेमि ॥ २७ ॥
व्याख्या—ते नारकाश्चिरं त्रयस्त्रिंशत्सागराणि यावदुत्कृष्टतः, जघन्यतो दशवर्षसहस्राणि यावन्नर के तिष्ठन्ति । दुर्गन्धे बीभत्से अशुभस्पर्शे इष्टैः कान्तैरभीष्टैर्विरहिता एकाकिनः महाश्रवद्वारैः कर्मादानैरष्टादशपापस्थानैः कलुषं समये 'अनार्याः ' क्रूरकर्माणो दुरभिगन्धे नरके वसन्ति । यदर्थं पातकं विहितं तैर्विरहितास्तत्र पच्यन्ते । यदर्थमशुभं कृतं ते त्वन्यत्रोत्पन्नाः सत्वकाक्येव तत्र पीड्यते । चिरं तत्र आवसन्तीति गाथार्थः ॥ २७ ॥ इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । इति नरकविभक्तेः प्रथमोद्देशकः परिसमाप्तः ।
©54
Page #202
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
अथ द्वितीयोद्देशकः।
दीपिका- उक्त प्रथमोद्देशकः, अथ द्वितीयः समारभ्यतेन्वितम् ।
अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहेणं । ॥८ ॥
बाला जहा दुक्कडकम्मकारी, वेदंति कम्माइं पुरे कडाइं ॥१॥ व्याख्या-अथाऽनन्तरं शाश्वतदुःखधर्म-अक्षिनिमेषमपि कालं अविद्यमानसुखलेशं यावदायुस्तावदुःख मेवास्ति, तदहं ' याथातथ्येन' यथा व्यवस्थित तथा वक्ष्ये 'बालाः' परमार्थमजानानाः यथा कृतानि पुरा कृतानि दुष्कृतानि तथैव वेदयन्ति-अनुभवन्ति । तथैव कथयामीति गाथार्थः ।। १॥ तदेवाह
हत्थेहि पादेहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं ।
गिह्नित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्टितो उद्धरंति ॥२॥ व्याख्या-ते परमाधार्मिका: नारकान् हस्तपादेषु बद्धा क्षुरप्रासिभिर्नानाविधैरायुधविशेषेविदारयन्त्युदरम् । तथा 'बालस्य' अकिश्चित्करस्याऽपरस्य लकुटादिभिर्विविधं हत्वा देहं गृहीत्वा च पृष्ठिदेशे 'वधं' चर्म 'उद्धरन्ति' विकतयन्ति IN वामतो दक्षिणतः पृष्ठितोऽग्रतश्च शरीरस्थं चर्म पातयन्तीति गाथार्थः ॥ २॥
५ नरकविमस्यध्ययने द्वितीयोद्देशके विविधाविडम्बना नारकाणाम् ।
॥८
॥
ial Jain Educationlinelinal
For Privale & Personal use only
Page #203
--------------------------------------------------------------------------
________________
बाहूं पकत्तंति समूलतो से, मुह(थूल) वियासं मुहे आदहंति ।
रहंसि जुत्तं सरयंति बालं, आरुस्स विंधति तुदेण पिढे ॥ ३ ॥ व्याख्या-ते परमाऽधार्मिकास्तिसृषु नरकपृथिवीषु नारकाणां मूलत आरभ्य बाहून् प्रकतयन्ति । अपरासु चतसृषु परमाऽधार्मिकाऽभावान्नारका एव नारकाणां बाहुन् छिन्दन्ति । तथा-अनिच्छतोऽपि नारकस्य ४ मुखं विदार्य बृहत्तप्ता. ऽयोगोले बलादपि मुखे प्रक्षिपन्ति- आसमन्ताहन्ति । तथा-स्थेऽग्निवर्णे योजयन्ति । प्राग्जन्मकृतं दुष्कृतं स्मारयन्ति । वपुपानावसरे त्वं मद्यपश्चासीः, स्वमांसभक्षणावमरे तब माँसमतीव प्रियमासीत-किमिति स्वमाँसं न खादसीति । 'आरुष्य' कोपं कृत्वा प्रतोदेन पृष्ठिदेशे विध्यन्तीति गाथार्थः॥३॥
अयं व तत्तं जलियं सजोयं, तऊवमं भूमिमणुकमंता ।
ते डज्झमाणा कलणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥ ४ ॥ व्याख्या-तप्ताऽयोगोलकसदृशीं ज्वलितां ज्योतिर्भूतां तप्तत्रपूपमा वा भूमी गच्छन्तस्ते दह्यमानाः करुणं 'स्तनन्ति' आरटन्ति । तथा तप्तेषु युगेषु युक्ताश्चमितुमशक्ताः गलिबलीवर्दा इवेषुणा-प्रतोदादिना प्रेरिताः विध्यन्तः करुणमारटन्तीति गाथार्थः ॥४॥
xx एतचिन्हान्तर्गतपाठस्थाने " मुखे विकाशं कृत्वा 'स्थूल' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त" एवमस्ति बृहद्वृत्तौ ।
Jain Education intamation
Page #204
--------------------------------------------------------------------------
________________
प्रयगडाङ्ग
सूत्रं दीपिका
न्वितम् ।।
॥८१॥
बाला बला भूमिमणुकमंता, पविज्जलं लोहपहं व तत्तं ।
जंसीऽभिदुग्गंसि पवजमाणा, पेसे व दंडेहिं पुरा करंति ॥ ५॥ व्याख्या-ते 'बालाः' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविजलं'ति रुधिरपूयादिना पिच्छिला बलादनि- | च्छन्तोऽपि प्रेर्यमाणाः विरसमारसन्ति । तथाभिदुर्गे माग्नें प्रेर्यमाणाः न सम्यग्गच्छन्ति ततस्ते नरकपालाः 'प्रेष्यानिव' कर्म करानिव बलीवानिव वाहयित्वा यस्मिन्ननः कुर्वन्ति । न ते स्वेच्छ या गन्तुं स्थातुं वा लभन्ते वराका इति गाथार्थः॥५॥
ते संपगाढंसि पवजमाणा, सिलाहि हम्मंतिऽभिपातिणीहिं।
___ संताविणी नाम चिरट्रितीया, संतप्पती जत्थ असाहुकम्मा ॥६॥ व्याख्या-ते नारकाः 'सम्प्रगाढे' बहुवेदनाऽक्रान्ते नरके मार्गे वा वहन्तः असुरैः सम्मुखपातिनीभिः शिलाभिरभिहन्यन्ते । तथा सन्तापिनी-कुम्भी, सा च चिरस्थितिका, तत्र पतितो जन्तुबहुवेदनाग्रस्त आस्ते, यत्र च पीव्यतेऽसाधुकर्मा, जन्मान्तरकृताऽशुभाऽनुष्ठानवशादिति गाथार्थः ॥ ६॥
कंदूसु पखिप्प पयंति बालं, ततो विदड्डा पुण उप्पयंति ।
ते उड्ढकाएहिं पखज्जमाणा, अवरोहिं खजति सणप्फएहिं ॥ ७ ॥ व्याख्या-तंबालं नारक कन्दुषु' भ्राष्ट्रेषु प्रक्षिप्य चणकापचन्ति । ते पच्यमाना ऊर्ध्वमुछलन्ति । तत ऊर्ध्वम
५नरकविभक्यध्ययने द्वितीयो.
देशकेनानाविधाकदर्थना नारकाणाम् ।
॥८१॥
I
Jain Educatio
n
al
|
Page #205
--------------------------------------------------------------------------
________________
छलन्तो [उड़काएहिं] द्रोणैः काकै क्रियैः प्रखाद्यमानाः अन्यसो नष्टाः सन्तः 'सणप्फएहिंति सिंहव्याघ्रादिभिर्भक्ष्यन्त इति गाथार्थः ॥ ७॥ किश्च
समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति ।
अहोसिरं कह विगत्तिऊणं, अयं व सत्थेहि समोसवेंति ॥८॥ व्याख्या-'समुच्छुित' चिताकृतिः विधूमाऽग्निस्थानं, एवंविधानि नरकेषु यातनास्थानानि विद्यन्ते, तत्र ते नारकाः शोकवितप्ताः सन्तः पतिताः करुणं स्तनन्ति, तथा अधःशिरः कृत्वा देहं विकृत्य शस्त्रेश्च, अयोवल्लोहवत खण्डशः खण्डयन्तीति गाथार्थः॥ ८॥ अपि च
समूसिया तत्थ विसूणियंगा, पक्खीहि खजति अओमुहेहिं ।
संजीविणी नाम चिरद्वितीया, जंसी पया हम्मइ पावचेया ॥ ९॥ व्याख्या-तत्र नरके नारका ऊर्ध्ववाहयोऽधःशिरसः स्तम्भादौ परमाऽधार्मिकैर्लम्ब्यन्ते, सौनिकैः पशव हव लम्बिताः सन्तो 'विसूणियंगति उत्कृताङ्गा-अपगतत्वचः कृताः सन्तः, पक्षिभिरयोमुखै-वज्रचञ्चुभिर्भक्ष्यन्ते । एवं कदर्यमाना अपि न नियन्ते । अतो नरकभूमिः सञ्जीवनी-जीवितदात्री नरकभूमिस्तत्र गतः खण्डशश्छिन्नोऽपि न म्रियते, स्वायुषि सतीति, सा च सञ्जीविनीभूमिश्विरस्थितिका, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि यावत् 'प्रजा' सवाः प्राणिनः पापचेतसो
Jain Education
For Private Personal Use Only
Mw.jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
सूत्रं
एयगडा- II हन्यन्ते मुद्गरादिभिरत्यन्तं पिष्टा अपि मुमपंवोऽपि न म्रियन्ते, अपितु पारदवन्मिलन्तीति गाथार्थः ॥९॥ अपि च- TV
५ नरकतिक्खाहिं सूलाहिऽभितावयंति, वसोवगं सावययं व लडूं।
विभत्त्यदीपिका- ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥ १०॥
ध्ययने न्वितम् । व्याख्या-ते नरकपालाः दुष्कृतकारिणं नारकं तीक्ष्णाभिरयोमयीभिः शूलाभिरभितापयन्ति, यथा व्याधाः श्वापदं
द्वितीयो॥८२॥
द्देशके कालपृष्ठसकरादिकं स्ववशं कृत्वा कदर्थयन्ति, तथा तेऽपि नारकान् कदर्थयन्ति, परं शूलाभिर्विद्धा अपि न म्रियन्ते । केवलं | करुणं 'स्तनन्ति' आक्रन्दन्ति । तथा एकान्तेनाऽन्तर्बहिश्च ग्लाना:-अपगतप्रमोदाः सदा दुःखमनुभवन्तीति गाथार्थः ॥१०॥ ।
वैविध्यं सदा जलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्रो ।
नारकचिटुंति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ ११ ॥
विडम्बनाव्याख्या-तत्र नरके x'निह' माघातस्थान विद्यते, यत्र कर्मवशगाः प्राणिनो हन्यन्ते । तत्कथम्भूतं ? सदा 'ज्वलद्' देदीप्यमानं उष्णं, महद्विस्तीर्ण, यत्राऽग्निरकाष्ठः प्रज्वलन्नस्ति । तत्रैवंविधे स्थाने बहुकूरकर्माणो ' अरहःस्वराः ' बृहदा. क्रन्दशब्दाश्विरस्थितिकाः-प्रभूतकालस्थितयस्तिष्ठन्तीति गाथार्थः ॥ ११ ॥
चिया महंतीउ समारभित्ता, छब्भंति ते तं कलणं रसंतं । x “ निहन्यन्ते प्राणिनो यस्मिन् ” इति हर्ष० ।
॥८२॥
नाम्
Page #207
--------------------------------------------------------------------------
________________
आवद्दती तत्थ असाहकम्मा, सप्पी जहा पडियं जोइमज्झे ॥ १२ ॥ व्याख्या-तत्र परमाऽधार्मिका: अग्निमयीं महती चितां निष्पाद्य महाराटिशब्दं कुर्वाणं, पूत्कुर्वन्तमपि नारकमग्निचितायां प्रक्षिपन्ति । ततस्ते नारकाः वराकाः विलीयन्ति, कृताऽसाधुकर्माणोऽनाचारिणो नारकाः, यथा सपिः-घृतं अग्नि मध्ये पतितं सद्य एव विलीयते, सर्वथा विलयं याति । परं नारका न म्रियन्त एव, पारदवत्पुनः सम्मिलन्तीति गाथार्थः ॥१२॥ अथ पुनरन्यदुःखप्रकारं दर्शयति
सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अइदुक्खधम्म ।
हत्थेहिं पाएहि य बंधिऊणं. सत्तं व दंडेहि समारभंति ॥ १३ ॥ व्याख्या-तत्र गाढोपनीतं कर्मभिरेवंविधं धर्मस्थानमस्ति । तत्र ते नरकपालाः नारकान् हस्तपादेषु चवा शत्रुमिव दण्डैस्ताडयन्तीति गाथार्थः ॥ १३ ॥
भंजंति बालस्स वहेण पुट्ठी, सीसंपि भिंदिति अओघणेहिं ।
ते भिन्नदेहा फलगं व तद्रा, तत्ताहिं आराहिं नियोजयंति ॥ १४ ॥ व्याख्या-ते परमाऽधार्मिकाः 'चालस्य' अज्ञानिनो नारकस्य दण्डादिभिः पृष्ठिं मञ्जन्ति । शिरोऽप्ययोमयेन घनेन | मिन्दन्ति-चूर्णयन्ति । ततस्ते नारकाः भिन्नदेहा-चूर्णिताऽझोपाऽङ्गाः फल कमिव उभाभ्यां पार्श्वभ्यां तक्षिताः-तनूकृताः
Jain Education
a
l
Page #208
--------------------------------------------------------------------------
________________
अयादा
दीपिका
न्वितम् ।
सन्तः [ तप्ताभिः] आराभिर्विध्यमानास्त्रपुपानादिके कर्मणि विनियोज्यन्ते-व्यापार्यन्ते इति गाथार्थः ।। १४ ॥ कि
अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हस्थिवहं वहति ।
एगं दुरूहित्तु दुवे तओ वा, आरुस्स विधिति ककाणओ से ॥१५॥ व्याख्या-ते नरकपालाः नारकान् हस्तिवाहं वाहयन्ति, यथा हस्ती वाह्यते समारुह्य, एवं तानपि वाहयन्ति । जन्मान्तरकृतं रौद्रं सच्चोपघातादिकं कर्म स्मारयित्वा, कथं वाहयन्ति । तस्य नारकस्योपरि एकं द्वौ त्रीन् वा समारुह्य, अतिभारारोपणेन अवहन्तं ' आरुष्य' क्रोधं कृत्वा अकुशेन विध्यन्ति । 'से' तस्य नारकस्य 'ककाणओ'त्ति मर्माणि विध्यन्ति । एवं उष्ट्रवाहं वाहयन्ति । पृष्ठेऽधिकभारारोपणं कृत्वा स्वयं द्वौ त्रीन् वा समारुहन्ति । अवहन्तं आरटन्तं च कुट्टयन्तीति गाथार्थः ॥ १५॥
बाला बला भूमिमणुक्कमंता, पविज्जलं कंटइलं महंतं ।
विबद्धतप्पेहि विवण्णचित्ते, समीरिया कोदृ बलिं करिति ॥ १६ ॥ व्याख्या-ते 'बाला' अज्ञानिनो नारकाः बलाद्रुधिरकर्दमाविला भूमिमाक्रमन्तः, कण्टकाकुलां च भूमिमतिक्रमितुNI मशक्नुवन्तो नरकपालैः प्रेयन्ते । ततो (विपन्नचित्ता:-)विषण्णाः मूर्छितास्ते बराका(स्तर्पकैः) बध्यन्ते । ततस्ते नरकपालाः "] समीरिताः-पापेन कर्मणा प्रेरितास्तानारकान् कुट्टयित्वा-शरीरं खण्डशः कृत्वा' बलि करिंति' नगरबलिवच्चतुर्ष दिक्षु
५ नरकविभत्यध्ययने द्वितीयो
देशके नानात्वं नारकवेदनानाम्।
॥८३॥
VI॥८३॥
Jain Educatio
n al
For Private Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Jain Education Intern
विक्षिपन्तीति गाथार्थः ।। १६ ।। किञ्च -
तालिए नाम महाभितावे, एगायते पवयमंतलिक्खे |
हम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १७ ॥
व्याख्या–नामशब्दः सम्भावनायां । नरकेषु एको महान् [दीर्घः] एकशिलाघटितो नरकपालैरेव वैक्रियो निष्पादितः, अन्तरिक्षे पर्वतोऽस्ति । दीर्घोऽतिविस्तृतः अत्युच्चः, तत्र च नरके तमोबाहुल्यम् । ततो नारकाः परमाऽधार्मिकः प्रेर्यन्ते । आरुहन्तु विषममिमं गिरिं ततस्ते तमोरूपत्वात् हस्तस्पर्शिकया समारुहन्तः अशक्नुवन्तश्च हन्यन्ते । बहुक्रूरकर्माणो वराकाः, सहस्रसंख्यानां मुहूर्त्तानां परं प्रकृष्टं कालं एतावता प्रभूतं कालं यावत् हन्यन्त इति गाथार्थः ॥ १७ ॥ संबाहिया दुकडिणो थणंति, अहो य राओ परितप्यमाणा ।
एकूडे नरए महंते, कूडेण तत्था विसमे हताओ ॥ १८ ॥
व्याख्या—ते नारकाः बहुपापोपचया: ' दुष्कृतिनो ' महापापा: अहर्निशं परितप्यमानाः - अतिदुःखेन पीड्यमानाः, असुरैश्च हन्यमानाः करुणं दीनं ' स्तनन्ति' आक्रन्दन्ति । कथम्भूते नरके ? एकान्तकुटे - दुःखोत्पत्तिस्थाने, महति विस्तीर्णे पतिताः प्राणिनः 'कूटेन' गलयन्त्रपाशादिना पापाणस पूहेन वा हताः सन्तो, नवरमाक्रन्दमेव कुर्वन्ति इति गाथार्थः || १८ || भजंति णं पुवमरी सरो, समोग्गरे ते मुसले गहेउं ।
finelibrary.org
Page #210
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सत्र दीपिकान्वितम् ।
॥८४॥
ते भिन्नदहा रुहिरं वमंता, उम्मद्धगा धरणितले पडति ॥ १९ ॥
५ नरकव्याख्या-पूर्वमरय इव-जन्मान्तरवैरिण इव परमाऽधार्मिका:, अथवा जन्मान्तरवैरिणो वा नारकाः, नारकाणां विमक्य सरोष शरीराणि, समुद्गराणि मुशलानि गृहीत्वा भञ्जन्ति-गाढप्रहारैश्चूर्णयन्ति ! ते तु पुनरत्राणाः शस्त्रप्रहारैः रुधिरमुद्ध
ध्ययने मन्तो अधोमुखा धरणीतले पतन्तीति गाथार्थः ॥ १९ ॥
द्वितीयोअणासिया नाम महासियाला, पागन्भिणो तत्थ सया सकोवा ।
द्देशकेखज्जति तत्था बहकूरकम्मा, अदरया संकलियाहि बद्धा ॥ २०॥
नानात्वं व्याख्या-तस्मिन्नरके एवंविधाः महाशृगालाः सन्ति, परं वैक्रियाः परमाऽधार्मिकरचिताः, कथम्भूताः ? महादेह
नरक| प्रमाणाः 'अनशिताः' बुभुक्षिताः 'प्रगल्भिता:' अतिरौद्ररूपाः अतिधृष्टाः निर्भयाः सन्ति । सदा कुपितैस्तैः शृगालैस्ते | अदनानाम्। नारका भक्ष्यन्ते-खण्डशः क्रियन्ते । शृंखलादिभिचंद्धा:-अयोमयनिगडनिगडिताः, अदूरगा:-परस्परसमीपवर्तिनस्तैः श्रृगालैश्यन्त इति गाथार्थः ॥ २०॥ किश्च
सयाजला नाम नदीभिदुग्गा, पविजलं लोहविलीणतत्ता ।
जंसीभिदुग्गसि पवज्जमाणा, एगायताणुकमणं किरंति ॥ २१॥ व्याख्या-तत्र तस्मिन्नरके, सदाजला नाम नित्यवाहिनी अगाधा अलब्धपारा महाविषमा नदी समस्ति, अग्नितप्तं ॥८४॥
Jain Education
For Privale & Personal use only
ial
Page #211
--------------------------------------------------------------------------
________________
| सद्विलीनं-द्रवीभृतं यल्लोई-अयस्तादृशजला । द्रवीभूतोष्णलोहसदृशपानीया सदाजला वहति, तस्यां च अभिदुर्गायां नद्यां प्रपद्यमानाः नारका [एकाकिनो] अत्राणाः अनुक्रमण-तस्यां गमनं प्लवनं कुर्वन्तीति गाथार्थः ।। २१॥ पुनर्नारकाणां दुःखविशेष दर्शयितुमाह
एयाइं फासाइं फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं ।
ण हम्ममाणस्स उ होइ ताणं, एगो सयं पञ्चणुहोइ दुक्खं ॥ २२॥ व्याख्या-एतानि पूर्वोक्तानि 'स्फर्शानि' दुःखानि 'बालं' नारकं बहु कालं यावत् 'स्पृशन्ति' दुःखयन्ति । 'निरन्तरं' विश्रामरहितं x “ अच्छिनिमेलणमित्तं पि, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरईयाणं, अहोनिसं पच्चमाणाणं ॥१॥" इति वचनात्तत्रस्थो नारकः 'एको' असहाय एव, यदर्थ पातकमर्जितं ते तु दरे स्थिताः, स त्वेकाक्येव नरकाऽनले पच्यते । स्वकर्मफलभुजो हि जन्तवः, न कोऽपि दुःखं संविभज्य गृह्णाति । यतो " मया परिजनस्याऽर्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोहं, गतास्ते फल भोगिनः॥२॥" इति गाथार्थः ॥ २२ ॥ किश्चाऽन्यत्
x “ तत्र चिरस्थितिक तं । हन्यमानस्य नारकस्य न किञ्चित्राणं स्यात्, यथा शीतेन्द्रेण लक्ष्मणस्य नरकदुःखमनुभवतस्त्राणोद्यतेनापि न त्राणं कृतमिति ।" हर्ष ।
१ अक्षिनिमीलनमात्रमपि नास्ति सुख दुःखमेवानुबद्धम् । निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥ १ ॥
Jain Education
na
For Privale & Personal use only
Page #212
--------------------------------------------------------------------------
________________
यगडाङ्ग
सत्रं दीपिका
५नरकविमक्या ध्ययने द्वितीयो
न्वितम् ।
द्देशको
पसंहारः
जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए ।
एगंतदुक्खं भवमजिणित्ता, वेदंति दुक्खी तमणंतदुक्खं ॥ २३ ॥ व्याख्या-येन यादृशं यत् स्थितिकं येन येन भावेन पूर्वभवे कर्म बद्धं, तत् कर्म तादृग्भूतमेव ('सम्पराये' संसारे) जन्तोरुदयमायाति । परं नरके निम्केवलं दुःखरूपं भवमर्जयित्वा असातावेदनीयरूपमनन्त-मन्येन नोपशमनीयमप्रतीकारं दुःखं वेदयन्तीति गाथार्थः ॥ २३ ॥ अथोपदेशस्वरूपं दर्शयति
एयाणि सोच्चा णरगाणि धीरे, न हिंसए किंचण सबलोए ।
एगंतदिही अपरिग्गहे उ, बुज्झज्ज लोयस्स वसं न गच्छे ॥ २४ ॥ व्याख्या-'एतान् ' पूर्वोक्तान् दुःखविशेषान् श्रुत्वा धीरः' प्राज्ञ एतत् कुर्यात्तदर्शयति-सर्वस्मिन्नपि लोके न कमपि प्राणिनं हिंस्यात्-न व्यापादयेत् , एकान्तदृष्टि-निश्चलसम्यक्त्तः, तथाऽपरिग्रहः, एवंविधो न कमपि त्रसं वा स्थावरं वा प्राणिनं हिंस्यान व्यापादयेत् , तथा लोकमशुभकर्मकारिणं तद्विपाकफलं भुञ्जन्तं वा 'बुध्येत' जानीयात् यन्महापापकारिणो नरकेष्वनेकधा कदर्थ्यन्ते । तत्कदर्थना चावगम्य न तस्य वशं गच्छेत्-अशुभं कर्म न समाचरणीयं । यदि वा लोकं-कषायलोकं बुध्येत "दिति कसाया भवमणतं" इति ज्ञात्वा कषायवशं न गच्छेदिति गाथार्थः॥ २४ ॥
।। ८५॥
Jain Educa
t ional
For Privale & Personal use only
AM
Page #213
--------------------------------------------------------------------------
________________
Jain Education Intern
एवं तिरिक्खे मणुयाम रेसुं, चतुरंतणंतं तयणूविवागं ।
स सबमेयं इति वेदइत्ता, कंखेज्ज कालं धुवमाथरेज ति बेमि ॥ २५ ॥
व्याख्या - एवमशुभकर्मकारिणां प्राणिनां तिर्यग् मनुष्याऽमरेष्वपि 'चतुरन्तं ' चतुर्गतिकमनन्तं ( तदनुरूपं ) दुःखविपाकं (स-बुद्धिमान् ) सर्वमेतत् पूर्वोक्तस्वरूपं 'विदित्वा' ज्ञात्वा 'ध्रुवं' संयममाचरन् मृत्युकालमाकाङ्गेत् । को भावः १ संसारान्ततानां प्राणिनां केवलं दुःखमेव, अतो 'ध्रुवो' मोक्षः संयमो वा तत्रोद्यमो विधेयो यावज्जीवमिति गाथार्थः ॥ २५ ॥ इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ।
इति श्री परम सुविहितखरतरगच्छविभूषण श्रीमत्साधु रङ्गगणिवरगुम्फितायां श्रीमत्सूत्रकृताङ्गदी पिकाय पञ्चमे नरकविभयाख्येऽध्ययने द्वितीयोदेशकः समाप्तस्तत्समाप्तौ च नरकविभक्तयध्ययनं
पञ्चमं परिसमाप्तमिति ।
ww.jainelibrary.org
Page #214
--------------------------------------------------------------------------
________________
अथ षष्ठं वीरस्तुत्यध्ययनम् ।
एयगडा
सूत्रं दीपिकान्वितम् ।
६ वीरस्तुत्यध्ययने वीरविभो
गुणवर्ण
॥८६॥
नारम्भः।
उक्तं पञ्चमाऽध्ययनं, साम्प्रतं षष्ठं प्रारम्यते । तत्र नरकविभक्त्यध्यनं श्रीमहावीरवर्द्धमानस्वामिना प्रतिपादितं, I तस्याऽनेन गुणकीर्तनद्वारेण 'चरितं प्ररूप्यते, प्रणेतुमहिमावर्णने शास्त्रस्याऽपि महिमैव दीप्यते, अत एव श्रीवीरस्तवनं | प्रारभ्यते । तत्रेयमादिगाथा
पुच्छिसु णं समणा माहणा य, अगारिणो या परतित्थिया य ।
से के ? इमं नितियं धम्ममाहु, अणेलिसं साहुसमिक्खयाए ॥१॥ व्याख्या-नरकविमक्तिं श्रुत्वा संसारादुद्विग्नमनसः श्रीसुधर्मस्वामिनमप्राक्ष:-पृष्टवन्तः, यथा केनैवम्भूतो धर्मः संसारोचरणसमर्थः प्रतिपादितः१ अथ के पृष्टवन्तः १ णमिति वाक्याऽलङ्कारे, श्रमणा: ब्राह्मणास्तथाऽगारिणः क्षत्रियादयः, ये च शाक्यादयः परतीर्थिकास्ते पृष्टवन्तः। किम् ? तदिति दर्शयति । ‘से के इम'ति स कः? य इमं धर्म भवजलनिधितारणतरण्डप्रायं 'आह' उक्तवान् । ईदृशमनन्यसदृश-मतुल्यमित्यर्थः। 'साधुसमीक्षया' तच्चपरिच्छित्या यदि वा 'साधुसमीक्षया' समतयोक्तवान् इति गाथार्थः ॥ १॥ अथ तस्यैव ज्ञानादिगुणाऽवगतये प्रश्नमाह
___ कहं च णाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? ।
Jain Education in
For Privale & Personal use only
T
Page #215
--------------------------------------------------------------------------
________________
जाणासि भिक्खु ! जहातहेणं, अहासुतं ब्रूहि जहा णिसंतं ॥ २ ॥
व्याख्या - कथम्भूतं तस्य भगवतो ज्ञानं ? कथम्भूतं च ' से ' तस्य दर्शनं १ शीलं च यमनियमरूपं कीदृग् ' ज्ञातसुतस्य ' भगवतो महावीरस्याऽसीदऽभूत् १ यदेतन्मया पृष्टं तद्भिक्षो-सुधर्मस्वामिन् ! याथातथ्येन त्वं जानासि यथा सम्यगवगच्छसि णमिति वाक्यालङ्कारे, तदेतत्सर्वं यथा श्रुतं त्वया, यथाऽवधारितं यथा दृष्टं तथा सर्व ' ब्रूहि' कथय । एवं पृष्टः सुधर्मस्वामी जम्बूस्वाम्यादिपृच्छकानां पुरः श्रीवर्द्धमानस्वामिनो गुणान् कथयतीति गाथार्थः ॥ २ ॥ तदेवाह - यन्नए से कुसले महेसी, अनंतनाणी य अणंतदेसी ।
जसंसिणो चक्खुप ठियस्स, जाणाहि धम्मं च धिइं च पेहा ॥ ३ ॥
व्याख्या– स भगवान् खेदज्ञ :- संसाराऽन्तर्वर्तिनां जन्तूनां कर्मविपाकजं दुःखं वेत्ति तेन खेदज्ञः कर्मविपाकजनितदुःखश्रमं सर्वेषां जानातीति । अथवा क्षेत्रज्ञः - यथाऽवस्थिताऽत्मस्वरूपपरिज्ञानादात्मज्ञः, अथवा क्षेत्र - माकाशं, तज्जानातीति क्षेत्रज्ञः - लोकालोकस्वरूपज्ञाता तथा ' कुशल: ' प्राणिनां कर्मोच्छेदनविधौ निपुणः, तथा महर्षिस्त (पश्चरणानुष्ठायी, तथाऽनन्तज्ञानी अनन्तदर्शी च । तथा त्रिभुवनव्यापकं यशोऽस्येति यशस्वी, तस्य लोकस्य चक्षुष्पथे स्थितस्य, भवस्थकेवल्यवस्थायामिति । सर्वपदार्थाऽऽविर्भावनेन चक्षुर्भूतस्य भगवतः प्ररूपितं धर्मं जानीहि । तथा धृतिं रतिं च संयमे तस्य भगवतो महोपसग्गैरप्यचलितसध्वस्य जानीहि प्रेक्षस्व एवंविधो भगवान् आसीत्तेनाऽयं धर्मः प्ररूपित इति गाथार्थः ॥ ३ ॥
Page #216
--------------------------------------------------------------------------
________________
सूयगडात-IN
दीपिकान्वितम् ।
पुनस्तद्गुणान् कथयितुमाह
वीरस्तुउर्दू अहेयं तिरियं दिसासु, तसा य जे थावर जेय पाणा।
त्यध्ययने स णिच्चणिच्चेहि समिक्ख पन्ने, दीवेव धम्मं समियं उदाहु ॥ ४॥
वीरप्ररूपिव्याख्या-ऊर्द्धमधस्तिर्यगदिशासु ये जन्तवस्त्रसास्तथा स्थावराश्च, तान् सर्वानपि(स) मगवान् केवलज्ञानिनाजानाति । |
तधर्ममकथं जानाति ? नित्यानित्यभेदेन, द्रव्यास्तिकतया नित्यान् पर्यायास्तिकतया त्वनित्यान् समीक्ष्य प्रज्ञः' केवलज्ञानेन INहात्म्यम् । सम्यग् ज्ञात्वा, भगवान् द्वीप इव संसाराऽर्णवपतितानामाश्वासहेतुत्वाद्वीप इव, यदि वा सर्वपदार्थप्रकाशकत्वादीप इव, संसारार्णवतारणक्षम धर्म समतया 'उदाहुः' उदाहृतवानिति गाथार्थः ॥ ४ ॥
से सव्वदंसी अभिभूय नाणी, णिरामगंधे धिइमं ठितप्पा ।
अणुत्तरे सबजगंसि विजं, गंथाअतीते अभए अणाऊ ॥ ५। व्याख्या-यो धर्म प्ररूपितवान् स भगवान् कीदृशः? से सव्वदंसी' स बर्द्धमानस्वामी सर्वदर्शी, परीषहान 'अभिभ्य' जित्वा ज्ञानी जातः, तथा निरामगन्धः, अपगतः 'आमो' अविशोधिकोव्याख्यो ‘गन्धो' विशोधिकोट्याख्यो यस्मात् स निरामगन्धः, मूलोत्तरगुणविशुद्धसंयमपालक इत्यर्थः । तथा संयमे 'धृतिमान् ' दृढः । तथा स्थिवात्मा अशेषकर्मक्षया(द्) व्यवस्थितः आत्मा स्वरूपे यस्य, सर्वजगति 'अनुत्तरः' प्रधानः, तथा 'विद्वान् ' सर्वज्ञस्तथा
॥८७॥
Jain Education
|
Page #217
--------------------------------------------------------------------------
________________
'ग्रन्थातीतः,' बाह्याऽभ्यन्तरग्रन्थरहितः, अभयः-सप्तभयवर्जितः, 'अणाऊ' अनायुर्दग्धकर्मबीजत्वात् संसारे पुनरनुत्पादादेवंविधो भगवान् शुद्धधर्मप्ररूपक इति गाथार्थः ॥ ५॥
से भूतिपन्ने अणिए अ चारी, ओहंतरे धीरे अणंतचक्खू ।
अणुत्तरं तप्पति सूरिए वा, वइरोयर्णिदेव तमं प(गासे)भासे ॥६॥ ___ व्याख्या-स भगवान् श्रुतिप्रज्ञः-अनन्तज्ञानवानित्यर्थः। अनियतंचारी-अप्रतिबद्धविहारी, परिग्रहत्यागात्-'ओहंतरे' संसारसागरतरणशीला, धोरो-धीबुद्धिस्तया राजते, परीषहोपसर्गाक्षोम्यो वा धीरः, तथा अनन्तचक्षु:-अनन्तं केवलज्ञानात्मकं चक्षुर्यस्य (स) तथा, यथा सूर्योऽनुत्तरं सर्वग्रहेभ्योऽधिकं तपति, तस्मान्न कश्चिदधिकस्तेजसा, तथा भगवानपिसर्वोत्तमः । तथा वैरोचनोऽग्निः, स एव दीप्तत्वादिन्द्रः, यथाऽसाऽबग्निस्तमोऽपनीय प्रकाशयति तथा भगवानपि तमो. ऽपनीय यथाऽवस्थितपदार्थप्रकाशनं करोतीति गाथार्थः ॥ ६॥
___अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने ।
इंदेव देवाण महाणुभावे, सहस्सणेता दिविणं विसिटे ॥ ७ ॥ व्याख्या-त(य)था 'जिनानां' ऋषमादितीर्थकृतां धर्मोऽयमनुत्तर:-सर्वोत्कृष्टः, तथा 'मुनिः' श्रीवर्धमानस्वामी काश्यपगोत्रीयो धर्मप्रणेता उत्पन्नदिव्यज्ञानः सर्वोत्तमो ज्ञेय इति । यथा स्वर्गे देवसहस्राणां नायको महानुभावो-महा
Jain Education in
For Privale & Personal use only
ww.jainelibrary.org
Page #218
--------------------------------------------------------------------------
________________
वीरस्तुत्यध्ययने समुद्रादेरौपम्यं ।
एयगडाङ्ग-प्रभावसम्पन्न इन्द्रो गीयते, यथा हि देवेन्द्रः सर्वदेवानां 'नेता' प्रणायको विशिष्टवलरूपैश्वर्यवर्णादिभिः प्रधानः, एवं |
धान एवं भगवानपि सर्वेभ्योऽपि जगजन्तुजातेभ्यो लोकोत्तरत्वाद् बलरूपवर्णादिभिः सर्वोत्तमः ‘लोकोत्तम' इति वचनात् दीपिका- | महानुभावश्चेति गाथार्थः ॥ ७ ॥ अपि चन्वितम् ।
से पन्नया अक्खयसागरे वा, महोदही वा वि अणंतपारे । ॥८८॥
अणाइले या अकसाइभिक्खू , सके व देवाहिवई जुईमं ॥ ८॥ व्याख्या-स भगवान् प्रज्ञया अक्षयः, न तस्य ज्ञेयवस्तुनि कापि प्रज्ञा क्षीयते, अनन्तप्रज्ञत्वात् । यथा सागरः अक्षयः 'महोदही वा' सामान्यसागरेभ्यो यथा महोदधिरिव-स्वयम्भूरमण इव, यथा महोदधिः सर्वसागरेभ्योऽधिक: 'अनन्तपारः' अलब्धपारो गम्भीरोऽक्षोम्यजलश्च, तथा भगवानपि स्वयम्भूमणादप्यनन्तगुणः । यथा सागरो ('अनाविल:-) अकलुषस्तथा भगवानपि कर्ममलाऽपगमादकलुषः । तथा अकषायी-कषायविषमुक्तः। तथा 'भिक्षुः' सर्वत्रैलोक्य. पूज्योऽपि भिक्षामात्रोपजीवित्वाद्भिक्षुरेवाऽसौ, नाऽक्षीणमहानसीलब्धिमुपजीवतीति । तथा पुनर्भगवान् कीदृशः ? शक्र इव-देवाऽधिपतिरिव द्युतिमान्-दीप्तिमान् । तथा श्रीवर्द्धमानस्वामी सर्वजगत्प्रधान इति गाथार्थः ॥८॥
से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा णगसबसिढे । सुरालए वासि मुदागरे से, विरायए णेगगुणोववेए ॥ ९ ॥
॥८८॥
Jain Education in
For Privale & Personal use only
|
Page #219
--------------------------------------------------------------------------
________________
Jain Education Inte
व्याख्या - अथ मेरोरुपमया भगवतो वर्णनं, यथा सुदर्शनाऽख्यो मेरुः सर्वपर्वतेषु श्रेष्ठस्तथा भगवान् श्रीमहावीरः सर्वैश्वर्यगुणेन श्रेष्ठः । कथम्भूतो भगवान् ? ' से वीरिएणं पडिपुन्नवीरिए' वीर्येण बलधृतिसंहननादिभिः प्रतिपूर्णवीर्यः । तथा यथा मेरुः ' सुरालय: ' स्वर्गस्तन्निवासिदेवानां ' मुदाकरो ' हर्षजनकः, ( अनेकैर्गुणैः) प्रशस्त वर्णरसगन्धस्पर्शप्रभावादिभिरुपेतो विराजते, तथा भगवानपि सर्वगुणैरुपेतो विराजत इति गाथार्थः ॥ ९ ॥
सयं सहस्साण य जोयणाणं, तिकंडगे पंडगवेजयंते ।
से जोयणे णवणवतीसहस्से, उच्धुसिए हेट्ठसहस्तमेगे ॥ १० ॥
व्याख्या - स मेरुर्योजन सहस्राणां शतमुच्चैस्त्वेन कीर्त्यते । तथा ( त्रीणि कण्डकानि यस्य स ) त्रिकण्ड (क), भूमिमय १ - जाम्बूनदमय २ - वैडूर्यमय ३ - भेदात् । तथा पण्डकवैजयन्तः पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकरपंपताकाप्रायं विद्यते । तथा स मेरुर्नवनवतियोजन सहस्राण्यर्द्धमुच्छ्रितः, अघोयोजन सहस्रमवगाढ इति गाथार्थः ॥ १० ॥ पुट्ठेभे चिट्ठ भूमिवट्ठिए, जं सूरिया अणुपरियद्वयंति ।
सेमवन्ने बहुणंदणेय, जंसी रतिं वेदयंती महिंदा ॥ ११ ॥
व्याख्या—स मेरुर्नमोव्याप्य (भूमौ तिष्ठति, यं सूर्याद्याः सर्वेऽपि ज्योतिष्काः प्रदक्षिणया अनुपर्यटन्ति परिभ्रमन्तीत्यर्थः । ‘से हेमबन्ने' सुवर्णवर्णस्तथा बहुनन्दनः, तथाहि चत्वारि वनानि, तत्र भूमौ भद्रशालवनं, ततः पश्चयोजनशता
Page #220
--------------------------------------------------------------------------
________________
एयगडाङ्ग
दीपिका
न्वितम् ।।
॥८९॥
न्यारा मेखलायां नन्दनं, ततो द्विषष्टियोजनसहस्राणि पश्चशताऽधिकानि अतिक्रम्यते, तत्र सौमनसं वनं ३, ततः षट्- ६ वीरस्तुत्रिंशत्सहस्राणि गम्यते, तत्र शिखरे पाण्डुकवनं ४ चतुर्थ । तदेवं मेरुश्चतुर्नन्दनवनाद्युपेतो विचित्रक्रीडास्थानं, यत्र महेन्द्राःत्य ध्ययने समागत्य रति वेदयन्ति । रमणीयगुणे मेरौ समागत्य (१) महेन्द्रा अप्यागत्य क्रीडामनुभवन्तीति गाथार्थः ॥ ११॥ मेरूपमयासे पवए सहमहप्पगासे, विरायए कंचणमट्ठवन्ने ।
वीरगुणोअणुत्तरे गिरीसु य पवदुग्गे, गिरीवरे से जलिए व भोमे ॥ १२ ॥
कीर्चनम् । व्याख्या-पुन: स मेरुः कीदृशः? मन्दरो मेरुः सुदर्शन: सुरगिरिरित्यादिशब्दै- मभिर्महाप्रकाश:-महाप्रसिद्धि प्राप्तो विराजते । तथा काश्चनम्रष्टवर्ण:-(शुद्ध) काश्चनवर्ण इत्यर्थः । अनुत्तरो गिरिषु-सर्वगिरिषु प्रधानः । ' पब्वदुग्गे' पर्वमि-मेखलादिभिर्दुग्र्गो-विषमः, सामान्यजन्तूनां दुरारोहो 'गिरिवरः' पर्वतमतल्लिका, मणिभिरौषधिभिश्च ज्वलितोदेदीप्यमानतया 'भौम इव' भूदेश इव ज्वलितः "जहा से णगाण पवरे, सुमहं मंदरे गिरी । णाणोसहिपजलिए" इति वचनात् सर्वगिरिषु प्रधानभूत इति गाथार्थः ॥ १२ ॥
महीइ मज्झमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे ।
एवं सिरिए उ स भूरिवन्ने, मणोरमे जोयइ अच्चिमाली ॥१३॥ १ यथा स नगेषु प्रवरः सुमहान्मन्दरो गिरिः। नानौषधिप्रज्वलितः ।
।।८९॥
Jain Education
Page #221
--------------------------------------------------------------------------
________________
Jain Education Intern
व्याख्या–मह्या-रत्नप्रभा पृथिव्या मध्यदेशे जम्बूद्वीपस्तस्य बहुमध्यदेशमागे स्थितः । समभूभागे दशसहस्रयोजनविस्तीर्णः शिरसि सहस्रमेकं अधस्तादशसहस्राणि नवति योजनानि योजनैकादश भागैर्दशभिरधिकानि विस्तीर्णः चत्वारिंशद्योजनोच्छ्रितचूलिकोपशोभितो 'नगेन्द्र: ' पर्वतप्रधानो मेरुः, प्रकर्षेण ज्ञायते । 'सूरियसुद्धले से' आदित्यसमतेजा, एवं श्रिया 'तु' शब्दाद्विशिष्टतरया 'स' मेरुर्भूरिवर्ण:- अनेकवर्णरत्नोपशोभितत्वात् । तथा मनोरमो, रमणीयत्वात् अर्चिमालीवा -ऽऽदित्य इव स्वतेजसा दशाऽपि दिशः प्रकाशयतीति गाथार्थः || १३ || अथ मेरूपमानं भगवति योजयतिसुदंसणस्सेव जसो गिरिस्स, पच्चई महतो पवयस्स ।
ओवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥
व्याख्या—एतद्यशः कीर्त्तनं सुदर्शनस्य ( गिरेः) - मेरोर्महापर्वतस्योच्यते । अथ भगवति तदुपमा योज्यते -' एओवमे ' एतदुपमः श्रमणो ज्ञातपुत्रः मेरूपम इत्यर्थः । जात्या यशसा ज्ञानेन दर्शनेन शीलेन च सर्वजगत्सामान्यमनुष्येभ्यः प्रधानत्वात् श्रेष्ठः, नाऽर्हद्द्भ्यः ( श्रेष्ठोऽन्योऽस्ति भूतले ), अर्हन्तस्तु सर्वेऽपि सदृशा एव, अनन्तगुणाधारत्वादिति । यथा मेरुः सर्वगिरिषु श्रेष्ठस्तथा भगवानपि सर्वजगच्छेष्ठ इति गाथार्थः ॥ १४ ॥
गिरीवरे वा निसहाययाणं, रुपए व सिट्ठे वलयायताणं । ओवमे से जगभूतिपन्ने, मुणीण मज्झे तमुदाहु पन्ने ॥ १५ ॥
w.jainelibrary.org
Page #222
--------------------------------------------------------------------------
________________
सूयगडाङ्ग-IN
सूत्रं
वीरस्तुत्यध्ययने | शाल्मल्या
दीपिकान्वितम् । ॥९ ॥
घपमा
नत्वम्।
व्याख्या-यथा निषधाख्यो गिरिवरः सर्वगिरीणामायतानां मध्ये देध्येण श्रेष्ठः, तथा वलयायतानां मध्ये रुचको गिरिर्यथा प्रधानः, स हि रुचको मानुषोत्तरपर्वत इव वलयाकारेण व्यवस्थितोऽस्ति रुचकद्वीपे त्रयोदशमे, तथा भगवानपि तदुपमः । यथा निषधो दैर्येण प्रधानः, रुचको वलयाकारत्वेन सर्वगिरिषु श्रेष्ठः, तथाऽपरमुनीनां मध्ये प्रज्ञया-ज्ञानेन श्रेष्ठः, एवं तत्स्वरूपविद उदाहु-रुदाहृतवन्तः-उक्तवन्त इति गाथार्थः ॥ १५ ॥
__ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाइ ।
सुसुक्कसुकं अपगंडसुकं, संखिंदुवेगंतऽवदातसुकं ॥ १६ ॥ व्याख्या-स हि भगवान् अनुत्तरं-सर्वोत्कृष्टं धर्म उदीरयित्वा-प्रकाश्यानुत्तरं ध्यानवरं ध्यायति । तथाहि-केवलज्ञानोत्पत्तेरनन्तरं सर्वोत्तमं धर्म प्ररूपयामास भगवाँस्तदनु योगनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं ध्यायति, तदनु निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्ताख्यं ध्यायति । तत्कथम्भूतं ? सुष्ठु-शुक्लबत-शुक्लम् 'अपगतगण्डं' निर्दोषाऽर्जुनसुवर्णवत् शुक्लं देदीप्यमानं, यदिवा [अप]गण्ड-मुदकफेनं, तत्तुल्यं, तथा शङ्खन्दुवदेकान्ताऽवदातं शुक्लध्यानोत्तरभेदद्वयं ध्यायतीति गाथार्थः ॥ १६ ॥ अपिच
अणुत्तरग्गं परमं महेसी, असेसकम्मं सुविसोहइत्ता।। सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य दंसणेणं ॥ १७॥
|॥१०॥
Jain Education in
For Privale & Personal use only
NGT
Page #223
--------------------------------------------------------------------------
________________
Jain Education
व्याख्या - स भगवान् शैलेश्यवस्थायां *शुक्लध्यान चतुर्थभेदाऽनन्तरं साद्यपर्यवपानां सिद्धिगतिं प्राप्तः । कथम्भूतां सिद्धिगति ? अनुत्तराग्र्यां, अनुत्तरा - सर्वोत्तमा, अय्या च लोकाग्रव्यवस्थिता । एवंविधां परमां ' प्रधानां, महर्षिरशेषं कर्म विशोध्य -अपनीय विशिष्टेन ज्ञानेन दर्शनेन शीलेन च सिद्विगर्ति सम्प्राप्त इति गाथार्थः || १७ || पुनर्भगवतः स्तुतिमाहरुक्खेसु णाए जह सामली वा, जंसी रतिं वेययंती सुवन्ना ।
वणेसु वा णंदणमाहु से, नाणेण सीलेण य भूतिपपणे ॥ १८ ॥
व्यारूपा - वृक्षेषु यथा देवकुरुव्यवस्थितः शाल्मलीवृक्ष ज्ञातः - प्रसिद्धि प्राप्तः । यत्र सुपर्णकुमाराः - भवनपतिदेवविशेषाः अन्यतोऽप्यागत्य क्रीडारतिं वेदयन्ति, क्रीडां कुर्वन्तीत्यर्थः । वनेषु मध्ये यथा नन्दनं वनं ' श्रेष्ठं' प्रधानं तदपि देवानां क्रीडास्थानं । तथा ज्ञानेन केवलाऽख्येन शीलेन चारित्रेण यथाख्यातेन ' श्रेष्ठः ' प्रधानः, भूतिप्रज्ञः - प्रवृद्धज्ञानो भगवानपि ' श्रेष्ठ: ' प्रधानो महान् ज्ञेय इति गाथार्थः ॥ १८ ॥
थणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे ।
गंधे वा चंदणमा सेट्ठ, एवं मुणीणं अपडिन्नाहु ॥ १९ ॥
शुकुध्यानश्चतुर्धा - पुहुत्तवियक्के सवियारी १, एगत्तवियक अवियारी २, सुहुम किरिया अपडिवाई ३, समुच्छिन्न किरिए अनिट्टी ४ तृतीयभेदे केवलज्ञानोत्पत्तिः, अप्रतिपतनस्वभावत्वात् ।
१६
Page #224
--------------------------------------------------------------------------
________________
सूयगडा
पत्रं
INE
दीपिकान्वितम् ।
॥९
॥
व्याख्या-यथा 'स्तनितं' मेघगर्जितं शब्दानां मध्ये अनुत्तरं-श्रेष्ठ, चन्द्रो यथा तारकाणां मध्ये 'महानुभावो' मही- ६ वीरस्तुयान् । 'गन्धेषु' गन्धवत्सु पदार्थेषु यथा चन्दनं गोशीर्षाख्यं श्रेष्ठमाहुस्तथा महर्षीणां मध्ये भगवन्तं श्रेष्ठमाहुः। त्यध्ययने 'अप्रतिज्ञं' आशंसारहितमिति गाथार्थः ॥ १९ ॥
स्वयंभूरजहा सयंभू उदहीण सेटे, नागेसु वा धरणिंदमाहु सेटे।
मणोपखातोदए वा रसवेजयंते, तबोवहाणे मुणिवेजयंते ॥ २०॥
मानत्वम् । व्याख्या-यथा समस्तममुद्राणां मध्ये स्वयम्भूरमणाख्यः समुद्रः श्रेष्ठः, यथा नागदेवतानां मध्ये 'धरणो' नाग- IN राजा श्रेष्ठः, यथा सर्वरसेषु इक्षुरसः 'वैजयन्तः' प्रधानः, (एवं) तपउपधानेन-विशिष्ट तपोविशेषेण मुनिर्भगवान् वैजयन्त:प्रधान इति गाथार्थः ॥ २०॥
हत्थीसु एरावणमाहु णाए, सीहो मियाणं सलिलाण गंगा ।
पक्खीसु वा गरुले वेणुदेवे, निवाणवादीणिह णायपुत्ते ॥ २१ ॥ व्याख्या-यथा इस्तीषु ऐरावणो महान् ज्ञातः [प्राहुस्तज्झाः], यथा मृगाणां मध्ये 'सिंहः 'केशरी श्वापदजातिमध्ये प्रधानः, सलिलानां यथा 'गंगासलिलं ' गंगोदकं प्रधानभावमनुभवति। पक्षिषु मध्ये यथा गरुत्मान् वेणुदेवापरनामा x“ईक्षुरस इव उदकं यस्य स इक्षुरसोदकः समुद्रे यथा रसमाश्रित्य" हर्ष ।
॥९ ॥
Jain Education Interational
Page #225
--------------------------------------------------------------------------
________________
प्राधान्येन व्यवस्थितः । तथा निर्वाणवादी(नां मध्ये ) भगवान् ज्ञातपुत्रः, यथाऽवस्थितनिर्वाणार्थवादित्वादिति गाथार्थः ॥२१॥
जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाह।
खत्तीण सिट्टे जह दंतवके, इसीण सिट्टै तह वद्धमाणे ॥ २२ ॥ व्याख्या-यथा ' योधेषु' सुभटेषु मध्ये 'विश्वसेनः' चक्रवर्तिः प्रधानभूतः, यथा पुष्पेष्वरविन्दं प्रधानमाहुः । क्षत्रियाणां मध्ये दान्तवाक्य-श्चक्रवर्ती, यस्य वचसैव शत्रवो 'दान्ता' उपशान्ता इति भावः । सर्वक्षत्रियेषु चक्रवर्ती श्रेष्ठः, तथा ऋषीणां मध्ये श्रीवर्द्धमानस्वामी श्रेष्ठ इति गाथार्थः ।। २२ ।।
___ दाणाण सेंटुं अभयप्पयाणं, सच्चेसु वा अणवजं वयंति ।
तवेसु वा उत्तमबंभचेरं, लोउत्तमे समणे नायपुत्ते ॥ २३ ॥ व्याख्या-यथा दानानां पञ्चविधानामपि मध्ये अभयदानं श्रेष्ठं, "दाणाणमभयदाणं" मिति वचनात् । यतः "दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ॥१॥" | यथा सत्येषु वाक्येषु यद'नवा ' अपापं-परपीडानुत्पादकं वाक्यं श्रेष्ठं, तपस्सु मध्ये यथोत्तमं ब्रह्मचर्य प्रधानं भवति । तथा लोकेवृत्तमः श्रमणो ज्ञातपुत्र इति गाथार्थः ॥ २३ ॥
ठितीण सिट्टा लवसत्तमा वा, सभा सुहम्मा व सभाण सिट्ठा ।
Jain Education Interational
For Privale & Personal use only
Page #226
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
Ni६ वीरस्तु
त्यध्ययने लवसत्तमीयेरोपम्यम्।
दीपिका-1 न्वितम् ।
॥९२॥
निव्वाणसट्टा जह सव्वधम्मा, ण णायपुत्ता परमत्थि नाणी ॥ २४ ॥ व्याख्या-यथा स्थितिमतां देवानां मध्ये लवसप्तमाः-पश्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थितिवर्तिनः। सभानां मध्ये सुधर्मा पर्पत श्रेष्ठा, यथा सर्वेऽपि धर्मा निर्वाणश्रेष्ठाः-मोक्षप्रधाना भवन्ति । एवं ज्ञातपुत्रा-वर्द्धमानस्वामिनः सकाशात परं प्रधानमन्यद्विज्ञानं नास्ति । सर्वथैव हि भगवान् अपरज्ञानिभ्योऽधिकज्ञानी भवतीति गाथार्थः ॥ २४ ॥
___ पुढोवमे धुणति विगयगिद्धी, ण सन्निहिं कुवति आसुपन्ने ।
तरित्तु समुदं व महाभवोघं, अभयंकरे वीरियअणंतचक्खू ॥ २५ ॥ व्याख्या-यथा पृथ्वी सर्वपदार्थानामाधारभूता, तथा भगवानपि सर्वसचानामभयप्रदानेन धर्मोपदेशदानेन च सच्चाधार इति । यदि वा ( यथा ) पृथिवी सर्वसहा तथा भगवानपि “ सव्वं सहे धरित्तिव्य " इति वचनात् सर्वसहः । तथा धुनाति कति शेषः । विगतगृद्धिः, गाय-आहाराद्यभिलाषः, म यस्माद्विगतः, न यन्निधिं करोति मगवान् । तथा 'आशुप्रज्ञः' सर्वत्र सदोपयोगवान् केवली, न छद्मस्थ इत्यर्थः । एवंविधो महासमुद्रवद्भवौध तीर्चा निर्वाणमासादितवान् , | अभयंकरो वीरः, सर्वपरीषहोपसर्गमाहिष्णुत्वात् , अनन्तचक्षुः-केवलज्ञानवानिति गाथार्थः ॥ २५ ॥
कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा। एयाणि वंता अरिहा महेसी, ण कुवई पाव ण कारवेई ॥ २६ ॥
॥ ९२ ।।
Jain Education
ona
For Privale & Personal use only
I
Page #227
--------------------------------------------------------------------------
________________
व्याख्या-क्रोधाद्याश्चत्वारोऽप्याध्यात्मदोषाः-संसारहेतवः । एवं चत्वारोऽपि परित्यज्य भगवान् अर्हन् जातः, तथा महर्षिः स्वयं पापं न करोति न कारयत्यन्यैरिति गाथार्थः ।। २६ ॥
किरियाकिरियं विणयाणुवायं, आण्णाणियाणं पडियच्च ठाणं ।
से सच्चभावं इती वेयइत्ता, उवट्रिए संजमदीहरायं ।। २७ ॥ व्याख्या-क्रियावादिनामक्रियावादिनाभज्ञानवादिनां चैनयिकवादिनां च स्थान-दर्शनम्वरूपं दुर्गतिपातहेतुं ज्ञात्वा का अपरानपि सत्वान् यथाऽवस्थिततच्चोपदेशेन वेदयित्वा--परिज्ञाप्योपस्थितः-सम्यगुत्थानेन संयमे व्यवस्थितः, स भगवान् VI दीर्घरानं ' यावजीवमिति गाथार्थः ॥ २७ ॥
से बारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्टयाए ।
लोग विदित्ता आरं पारं च, सव्वं पभू वारिय सबवारं ॥ २८ ॥ व्याख्या-स भगवान् स्त्रियं तथा रात्रिभोजनं-उपलक्षणार्थत्वादन्यानप्याबवान् ‘वारयित्वा' प्रतिषिध्य 'उप धानवान' विशिष्टतपमा निष्टतदहोऽजनि, को भावः ? सर्वपापस्थानपरित्यागं विधाय घोरतपोभिः स्वदेहशोषमकरोत् । भ। किमर्थ देहशोषकोऽजनि? दुःखक्षयार्थ । किं कृत्वा ? लोकं विदित्वा 'आरं' इहलोकं पारं' परलोकं । यदि वा 'आरं' VI मनुष्यलोकं 'पारं' नारकादिकं, स्वरूपतः तत्प्राप्तिकारणं च सम्यग् ज्ञात्वा बहुशो निवारितवान् । सर्वपापस्थानक
ww.jainelibrary.orप
Jain Education interisordi
T. I
Page #228
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
६ वीरस्तुत्यध्ययनोपसंहारः।
दीपिकान्वितम् ।
निवारणं कृतवानिति गाथार्थः ॥ २८ ॥ साम्प्रतं सुधर्मास्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह
___ सोच्चा य धम्मं अरिहंतभासियं, समाहितं अटुपओवसुद्धं ।
तं सद्दहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति त्ति बेमि ॥ २९ ॥ व्याख्या-अहंद्भिर्भाषितं धर्म श्रुत्वा, अर्थपदविशुद्ध-मयुक्तिकं सहेतुकं, तमेवम्भूतमहद्भाषितं धर्म श्रद्दधानास्तथा अनुतिष्ठन्तो 'जना' लोकाः 'अनायुषः' आयुष्कर्मरहिताः सिद्धा भवन्ति, अथवा इन्द्रादिपदवीं लभन्त इति गाथार्थः ॥२९॥
इतिः परिसमाप्तौ । ब्रवीमीति पूर्ववत् ।
॥९३॥
مقناع عن لعده نعنا من الفنان سعد لتستقالتلنا ناسته لمحا لنسمحه سمناها مناسقنا من المجهو
इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरसन्दृब्धायां श्रीमत्सूत्रकृताङ्गदीपिकायां
वीरस्तुत्याख्यं षष्ठमध्ययनं समाप्तम् । rmonrmmmmmmmmmminemamremememorrare
। ९३॥
Jain Education Interational
For Private Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Jain Education Inte
अथ सप्तमं कुशीलपरिभाषाध्ययनम् ।
5.
समाप्तं षष्ठमध्ययनं साम्प्रतं सप्तममारभ्यते कुशीलपरिभाषाख्यं । तत्र भगवद्गुणोत्कीर्त्तन कारिणः सुशीलास्तद्विपरीताः कुशीलाःः परतीर्थिकाः स्वयुध्या वा, ते कीदृशाः ? तत्स्वरूपप्ररूपिका चेयं प्रथमगाथा -
पुढवीय आऊ अगणी य वाऊ, तणरुक्खबीया य तसा य पाणा । जे अंडया जे य जराउपाणा, संसेयया जे रसयाभिहाणा ॥ १ ॥
व्याख्या - पृथिव्यप्तेजोवायुकायाः सूक्ष्मबादरपर्याप्तापर्याप्तभेदेन द्रष्टव्याः । वनस्पतिकायिकाश्च तृणवृक्षबीजादिभेदाद्द्वादश भवन्ति । " रुक्खा गुच्छा गुम्मा, लया य वल्ली य पर्नंगा चेव । तणवलय हरिये ओसंहि - जलहकुहणी य बोधव्वा ॥ १ ॥” इति वनस्पतिभेदाः । तथा त्रसाः द्वीन्द्रियादयः प्राणास्तेऽपि भेदेन दर्शयति । 'अण्डजाः पक्षिणः
+ अण्डजाः-पक्षिगृह कोकिलादय: १, पोतादिवज्जायन्ते पोतजा - हस्ति वल्गुली चर्मचटीज लूकादयः । तत्र जरायुरहितो गर्भः पोतः ' दशबै० अवचूरो २, जरायुवेष्टिता जायन्ते इति जरायुजा - गोमहिष्यजाऽविक मनुष्यादयः ३, रसजा - आरनालदधितीमनादिषु कृमयः ४, संस्वेदाज्जाता इति संस्वेदजा - मत्कुणयूकादयः ५, सम्मूर्द्धजाः शलभपिपीलिकादयः ६, उद्भिदजाः - पतङ्गखञ्जरीटादयः ७, उपपातो - देवशयनं, तत्र भवा देवनारकाः ८ । टिप्पन कमे तदन्यप्रन्थान्तरादुद्धृतं केनापि हालाचित्कोषीयप्रतौ ।
Page #230
--------------------------------------------------------------------------
________________
एयगडाङ्ग-
सूत्र दीपिका
७ कुशीलपरिभाषाध्ययने वर्जनीयत्वं दुष्कृतस्य ।
न्वितम् ।
॥ ९४॥
सरीसृपाश्च, जरायुजाः-पशवो मनुष्याश्च *। संस्वेदजा-यकामत्कुणादयः, रसजा:-दधिसौवीरादिसमुद्भवाः, इत्यादिभेदभिन्न जीवसङ्घातं प्रदाऽधुना तदुपघातदोषं दर्शयतीति गाथार्थः ॥१॥
एयाइं कायाइं पवेदिताई, एतेसु जाणे पडिलेह सायं ।।
एतेण कारण य आयदंडे, एतेसु या विप्परियासुर्वेति ॥ २॥ व्याख्या-एते षडपि पृथिव्यादयः काया भगवद्धिः प्रवेदिताः. एनेषु मातं-सुखं जानीहि । एते सर्वेऽपि जीवा: सुखैषिणो दुःखद्विषश्च, इति 'ज्ञात्वा' प्रत्युपेक्ष्य स्वकुशाग्रीयधिया पर्यालोचय, यथा-एतैः पीड्यमानैरात्मा दण्ड्यते-निःसारीक्रियते, आत्मदण्डो जायते । एतान कायान् यो दीर्घकालं दण्ड यति-पीडयति, ने (स) एतेष्वेव परिममन्तादाशु शीघ्रं 'उर्वति' याति ! य एतान् पीडयिष्यति स एतेष्वेव भयो भयः समुत्पत्म्यते । यदि वा 'विपर्यासो' व्यत्ययः, सुखार्थिभिः पीड्यन्ते परं दुःख मेव जायते, न सुखं, अयं विपर्यासः, अथवा मोक्षार्थिभिः कायसमारम्भः क्रियते ४ पर संसार द्धिरेव, न मुक्तिरिति गाथार्थः ॥ २॥
जातीपहं अणुपरिवहमाणे, तसथावरोहिं विणिग्घायमेति । * "ये च जरायुजा-जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाऽविकमनुष्यादयः" इति बृहद्वृत्तौ । x प्राण्युपघातादिकं करोति ।
॥ ९४॥
भा
in Education in
For Privale & Personal use only
|
Page #231
--------------------------------------------------------------------------
________________
से जातिजातिं बहुकूरकम्मे, जं कुवती मिज्जति तेण बाले ॥ ३॥ व्याख्या-'जातिपथः' एकेन्द्रियादिपश्चेन्द्रियपर्यन्तः, तस्मिन् परिवर्तमान:-एकेन्द्रियादिषु पर्यटॅखसेषु वा स्थावरेषु समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो विनिर्धातमेति-विनाशमामोति । स बहुक्रूरकर्मा जातौ जातो उत्पत्ति लब्ध्वा पुनस्तदेव दुष्टं कर्म करोति येन तेनैव कर्मणा [मीयते-भ्रियते पूर्यते, यादृशं कर्म करोति तादृशमेव पुर उदयमायाति । यदेवोप्यते तदेव लूयते, शुभे कर्मणि कृते शुभं कर्म उदेति, अशुभे त्वशुभमिति । तेनैव कर्मणा म्रियते बालो निर्विवेक इति गाथार्थः ॥ ३ ॥
अस्सिं च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा।
संसारमावन्नपरंपरं ते, बंधति वेदेति य दुन्नियाणि ॥४॥ व्याख्या-यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विषाकं ददति परस्मिन् जन्मनि नरकादौ वा । एकस्मिन्नेव | जन्मन्येकवार तीव्र विपाकं यच्छन्ति, शतशो वा, येनेव प्रकारेण त(य)दशुभमाचरन्ति तत्तथैवोदयमायाति । यत:-" वह बंधणअब्भक्खाणा-दाणपरधणविलोयणाईणि | सव्वजहन्नो उदओ, दसगुणिओ इक्कसि कयाणं ॥१॥" १ वधबन्धनाभ्याख्यानादानपरधनविलोपनादीनि । सर्वजघन्य उदयो दशगुणितं एकशः कृतानाम ॥ १ ॥ तीव्रतरे च प्रद्वेष, शतगुणितः शतसहस्रकोटिगुणितः । कोटाकोटिगुणितो वा भवेद्विपाको बहुतरो वा ।। २ ।।
Jain Education
is
For Privale & Personal use only
Page #232
--------------------------------------------------------------------------
________________
प्रयगडा
सूत्र
दीपिकान्वितम् ।।
॥९५॥
" तिव्वयरे य पओसे, सयगुणिओ सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा, हुज विवागो बहुतरो ७ कुशीलवा ॥२॥" यथा कृतं तथैव [सकृत् ] अनेकशो वा तस्मिन्नेव भवे जन्मान्तरे वा विषाकं ददाति । एकशोऽनेकशी वापरिभाषाहस्तपादशिरश्छेदादिकं वा लभन्ते । एवं बहुक्रूरकर्माणः कुशीला: अरहट्टयटीयन्त्रन्यायेन संसारं भ्रमन्तः 'परं' प्रकृष्टं
ध्ययनेदुःखमनुभवन्ति । दुष्टं नीतानि दुर्नीतानि-दुष्कृतानि कर्माणि उदयमायान्त्येवेति गाथार्थः ॥४॥
| कुश्शीलजे मायरं वा पियरं च हिच्चा, समणवते अगणिसमारभेजा।
त्वमग्नि____ अहा हु से लोए कुसीलधम्मे, भूताई जो हिंसति आयसाते ॥ ५॥
समारम्मे। व्याख्या-ये केचन धर्मार्थितया मातरं पितरं पुत्रमार्यास्वजनादिवर्ग हित्वा' त्यक्त्वा श्रमणव्रते वयं समुस्थिता:वयं श्रमणा इति मत्वा अग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारिताऽनुमत्या अग्न्याऽरम्भं ये कुर्वन्ति, तीर्थङ्करगणधरादय एवमाहुः, कुशीलधर्मा सोऽयं पाषण्डिकलोको गृहस्थलोको वा, य आत्मसुखार्थ भूतानि 'हिनस्ति' व्यापादयति स कुशीलधर्मा । तीर्थकरगणधरा एवमाहुरुक्तवन्त इति गाथार्थः ॥५॥ अम्निकायसमारम्भे यथा प्राणाऽतिपातः स्यात्तथा दर्शयति
उजालओ पाणतिवातएजा, निवावओ अगणिनिवायएज्जा। तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभेजा ॥६॥
॥९५॥
Jan Education
For Private Personal use only
Page #233
--------------------------------------------------------------------------
________________
व्याख्या - योऽग्निकार्यं समारभते, सोऽग्निकाय मन्यांश्च सस्थावरान् पृथिव्या [द्या]श्रितान् अतिपातयेत् । तथाऽग्निकायमुदकादिना निर्वापयन्' विध्यापयँस्तदाऽश्रितानन्यश्च प्राणिनोऽतिपातयेत् । एवमुभयथाऽपि प्राणाऽतिपात इति, यस्मादेवं तस्मात् पण्डितो - विवेकी 'समीक्ष्य' स्वबुद्ध्या पर्यालोच्य नाऽग्निकार्य समारम्भते । पण्डितोऽपि स एव, योऽ. ग्निकार्य न समारम्भते इति गाथार्थः || ६ || अग्निसमारम्भे कथमपरप्राणिवधः स्यात् इत्याशङ्क्याह
पुढवी वि जीवा आऊ वि जीवा, पाणा य संपाइम संपयंति ।
संसेयया कटुसमस्सिया य, एते दहे अगणिसमारभते ॥ ७ ॥
व्याख्या - पृथिवीजीवा आपोजीवास्तथा सम्पातिमाः शलभादयः [ तत्राग्नौ ] सम्पतन्ति तथा संस्वेदजाः करीषादिविन्धनेषु घुणपिपीलिकाकृम्यादयः काष्ठाद्याश्रिताश्च ये केचन । 'एतान् ' स्थावरजङ्गमान् प्राणिनः स दहेत् योऽग्निकार्य समारम्भते । अतोऽग्रिसमारम्भो महादोषाय । यतः श्रीउत्तराध्ययने ३५चमेऽध्ययने
" तवं भत्तपाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, तम्हा भिक्खू न पए न पयावर ॥ १ ॥ "
१ तथैव भक्तपाने पचने पाचनेषु च । प्राणिभूतदयार्थी तस्माद्भिक्षुर्न पचेन्न पाचयेत् ॥ १ ॥ जलधान्यनिश्रिता जीवाः पृथ्वीकाष्ठनिश्रिताः । हन्यते भक्तपानेषु तस्माद्भिक्षुर्न ( पचेन्न ) पावयेत् ॥ २ ॥ विसर्पत्सर्वतो धारं बहुप्राणिविनाशनं । नास्ति ज्योतिस्समं शस्त्रं तस्माज्ज्योतिषं न दीपयेत् ॥ ३ ॥
Page #234
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
दीपिकान्वितम् ।
॥ ९६ ॥
Jain Education
" जलधन्ननिस्सिया जीवा, पुढवीकट्ठे निस्सिया । हम्मेति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥ २ ॥ " "विसप्पे सव्वओ धारे, बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए ॥ ३ ॥ तथा दशवेकालिकेsपि
99
जीयतेयं न इच्छति, पावगं जलइत्तए । तिक्वमन्नयरं सत्थं, सच्चओ वि दुरासयं ॥ १ ॥ पाणं पडणं वा वि, उट्टं अणुदिसामवि । अहे दाहिणओ वा वि, दहे उत्तरओ विजय || २ || भूयाणं एसमाघाओ, हव्ववाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३ ॥ तम्हा एवं वियाणित्ता, दोसं दुग्गड़वढणं । अगणिकायसमारंभ, जावज्जीवाड़ वज्जए || ४ || " इत्यादि मत्वा नाग्निकायसमारम्भं कुर्यादिति गाथार्थः ॥ ७ ॥
हरियाणि भूताणि विलंबगाणि आहारदेहा य पुढो सियाई ।
जे छिंदती आयसुहं पद्दुच्च, पागब्भि पाणे बहुणंऽतिपाती ॥ ८ ॥
१ - जाततेजसं नेच्छन्ति पापकं ज्वलयितुम् । तीक्ष्णमन्यतरच्छत्रं सर्वतोऽपि दुराश्रयम् ॥ १ ॥ प्राच्यां प्रतीच्यां वाप ऊर्ध्वमनुदिशमपि । अधोदक्षिणतश्चापि दहेदुत्तरतोऽपि च ||२|| भूतानामेष आघातो हव्यवाहो न संशयः । तं (हव्यवाहं) प्रदीपार्थं प्रतापार्थं वा संयतः किञ्चिन्नारभेत् ॥ ३ ॥ तस्मादेवं विज्ञाय दोषं दुर्गतिवर्द्धनम् | अग्निकायसमारम्भं, यावज्जीवं वर्जयेत् ॥ ४ ॥
७ कुशीलपरिभाषा -
ध्ययने
जीवववं
वनस्पतौ ।
॥ ९६ ॥
Page #235
--------------------------------------------------------------------------
________________
व्याख्या-'हरितानि' दुर्वाकुरादीनि, तान्यपि ' भूतानि ' जीवाः कथं ? आहारादेव वृद्धिदर्शनात् । तद्विना च म्लायन्ति, अत एव जीवाकारं विलम्बयन्ति ' धारयन्ति । यथा मनुष्यः कललार्बुदमांसपेशीगर्भप्रसवबालकुमारतरुण स्थविराद्यवस्थां धारयति, तथा वनस्पतिरपि अङ्कर-मूल-स्कन्ध-पत्र-शाखादिविशेषैः परिवर्द्धमानाः युवानः पोता इत्युपदिश्यन्ते । तथा शाल्यादीनि जातान्यभिनवानि, सञ्जातरसानि यौवनवन्ति, परिपक्कानि जीर्णानि, परिशुष्कानि मृतानि । एवं हरितादीन्यपि जीवाकारं धारयन्ति । तत एतानि मूल-स्कन्ध-शाखा-पत्र-पुष्पादिषु पृथक् प्रत्येकजीवानि, न तु मूलादिषु सर्वेष्वप्येक एव जीवः । एतानि च भूतानि आत्मसुखार्थी यो हिनस्ति स प्रागल्भ्यात्-धाविष्टम्भात् बहूनां प्राणिनामतिपाती, तदतिपाताच निरनुक्रोशतया न धर्मो नाऽप्याऽऽत्मसुखमिति गाथाऽर्थः ॥ ८॥ किश्च
जातिं च बुद्धिं च विणासयंते, बीयाइ अस्संजय आयदंडे ।
अहा हु से लोएँ अणजधम्मे, बीयाइं जे हिंसति आतसाते ॥ ९ ॥ व्याख्या-हरितकायानां जातिमुत्पत्ति वृद्धिं च विनाशयन् ' असंयतो' गृहस्थः प्रव्रजितो वा आत्मदण्डको ज्ञेयः।। स हि जीवोपघातात्परमार्थतः आत्मानमेवोपहन्ति, एवमाहु-रुक्तवन्तस्तीर्थकराः, यो हरितादिछेदकः सोऽस्मिल्लोके अनार्यधर्मा-क्रूरकर्मकारी शेयः, धर्मोपदेशेन आत्मसुखार्थ वा वनस्पतिकार्य करणकारणाऽनुमतिभेदेन समारम्भते, स पाखण्डिकलोकोऽन्यो वा अनार्यधर्मा भवतीति गाथाऽर्थः ॥९॥
१७
Jain Education
a
l
For Privale & Personal use only
Trww.jainelibrary.org
Page #236
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
पत्रं
दीपिकान्वितम् ।
॥ ९७ ॥
भाइ मिति बुयाऽबुवाणा, णरा परे पंचसिहा कुमारा । जुवाणगा मज्झिमथेरगा य, चयंति ते आउखए पलीणा ॥ १० ॥
व्याख्या - इह वनस्पतिकायोपमर्दकाः बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमाँसपेशीरूपासु म्रियन्ते । ब्रुवन्तोऽब्रुवन्तो व्यक्तवाचोऽव्यक्तवाचस्तथा पञ्चशिखाः कुमाराः युवानो मध्यमवयसः ' स्थविराश्व ' अत्यन्तवृद्धाः सन्तः सर्वास्वय्यवस्थासु बीजादीनां ध्वंसकाः स्वायुषः क्षये देहं त्यजन्ति प्रलीनाः सन्तः, एवं न केवलं वनस्पतिकायोपमर्दकाः, सर्वस्थावरजङ्गमोपमर्दकारिणोऽप्यनियतायुष एव, यावगृहकार्यचिन्ताभारोद्वहनक्षमा जातास्तावता अपूर्ण मनोरथा एव स्वपरिवारस्य दुःखं दत्वा उत्थाय परलोकं प्रयान्तीति गाथार्थः ॥ १० ॥ किञ्च –
संबुज्झह जंतवो ! माणुसत्तं, दहुं भयं बालिसेणं अलंभो ।
rinदुक्खे जरिए व लोए, सकम्मुणा विप्परियासुवेति ॥ ११ ॥
व्याख्या– हे जन्तवः ! सम्बुध्यध्वं नहि कुशीललोकत्राणाय भवति, धर्मं च सुदुर्लभं जानन्तु । अकृतधर्माणां च मानुषत्वमतिदुर्लभं । तथा सर्वगतिषु दुःखरूपासु भयं जन्मजरामरणरोगशोकादिभवं दृष्ट्वा 'बालिशेन' निर्विवेकेन सद्विवेकप्राप्तिदुर्लभा इत्येतदपि बुध्यध्वम् । एकान्तदुःखोऽयं ज्वरित इव लोकः । ईदृक्स्वरूपे लोके अनार्यकर्मकारी कर्मणां विपर्यासमुपैति । आत्मसुखार्थी जीवघातादि कुरुते तद्विपर्यासं सुखार्थी दुःखमेव लभते । प्राणिनां दुःखोत्पादनेन दुःखं प्राप्नोति ।
७ कुशीलपरिभाषा -
ध्ययने
कुशीलविपाकः ।
॥ ९७ ॥
Page #237
--------------------------------------------------------------------------
________________
मोक्षार्थी संसारं पर्यटतीति गाथाऽर्थः ॥ ११ ॥ उक्तः कुशीलविपाकोऽधुना तदर्शनान्यभिधीयते
इहेगमूढा पवयंति मोक्खं, आहारसंपजणवजणेणं ।
एगे य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥ १२ ॥ व्याख्या-इह मोक्षगमनाधिकारे, एके 'मूढा' अज्ञानिन एवं प्रवदन्ति-आहार सम्पजनक' लवणं, तद्वर्जनेन मोक्षावाप्तिः, + येन सर्वरससारभूतं लवणं "लवण विहूणा रसवहव्व" इति वचनात् । पाठान्तरेण-आहारओ पंचकवजणेण" आहारमाश्रित्य पश्चकं वर्जयन्ति । तथाहि-लशुनं १ पलाण्डुः२ करभीक्षीरं ३ गोमांसं ४ मयं ५ चेत्येतत्पश्चकवर्जनेन मोक्षं प्रवदन्त्येके । तथा एके-शीतोदकपरिभोगेन मोक्षं प्रवदन्ति, तथा च तद्युक्ति:-यथा च शीतोदकेन बाह्यमलमपयाति वस्त्रादेश्च यथोदकात् शुद्धिः-शरीरशुद्धिः। एवं बाह्यशुद्धिर्यथोदकादुपजायते तथाऽऽन्तरशुद्धिरप्युदकाजायते, एके एवं मन्यन्ते । तथाऽपरे तापसब्राह्मणादयो हुतेन मोक्षं वदन्ति । ये स्वर्गादिफलमनाशंस्य घृतादिभिरनिं तर्पयन्ति तदा मोक्षावाप्तिः । अन्ये त्वम्युदयनिमित्तमग्नि तर्पयन्ति तेषामहिकं फलं । तथा च ते युक्तिमुदीरयन्ति, यथा सुवर्णादीनां
+ यथा सर्वरसानां सारभूतं लवणं, लवणपरित्यागे सर्वरसपरित्यागः, सर्वरसपरित्यागे मोक्षः, एवमेके वदन्ति अज्ञानिनः | इति टिप्पनं हालाकीयप्रतौ । १ लवणविहीना रसवती इव ।
Jain Education Inter
For Privale & Personal use only
ainelibrary.org
Page #238
--------------------------------------------------------------------------
________________
७ कुशीलपरिभाषाध्ययने कुशीलमान्यताया वैविध्यम् ।
सूयगडाजमलं अग्नितापादुपयाति, एवमात्मनोऽप्यान्तरं पापं अग्नितर्पणात्प्रयाति ॥ १२ ॥
अर्थतेषां प्रवादिनामसम्बद्धप्रलापिनामुत्तरदानायाऽहदीपिका
पाओ सिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासएणं । न्वितम् ।।
ते मजमंसं लसणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥ १३ ॥ ॥९८॥ व्याख्या-प्रातः स्नानादिषु नास्ति मोक्षः, यतो निशीलानामनाचारचारिणां प्रातर्जलावगाहनेन कुतो मोक्षावाप्तिः ।
आदिशब्दाद्धस्तपादक्षालनेऽपि न मोक्षः, यत उदकपरिभोगे तदाश्रितानां चराचराणां जीवानां घातः स्यात् , तद्धाताच्च कुतो मोक्षाऽवाप्तिरिति ?, अथ यथा बाह्यशुद्धिरुद केन दृष्टा तथाऽऽन्तरशुद्धिरपि भविष्यति, न चैवं, अन्तःशुद्धिर्भावशुद्धया स्यात् , भावशुद्धिं विनाऽपि चेदन्तरङ्गशुद्धिःप्रतिपाद्यते तदा मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिर्भविष्यति, न च दृष्टा । तथा लवणवर्जनेन चेन्मोक्षस्तदा लवणवर्जिते देशे लोकानां न मोक्षादन्या गतिः १ परमसम्बद्धभाषिणो यूयमिति । पुनस्ते कुतीथिका मद्यमांसलशुनादिकं भुक्त्वा मोक्षादन्यत्र वासं परिकल्पयन्ति, कोऽर्थः ? मद्यमांसलशुनादिभोजिनां हि संसार एव वासः, न मोक्षाऽवाप्तिरिति गाथार्थः ।। १३ ।। साम्प्रतं विशेषेण परिजिहीर्षुराह
उदएण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुसंता। उदगस्स फासेण सिया य सिद्धी, सिझिसु पाणे बहवे दगंसि ॥१४॥
॥९८॥
Page #239
--------------------------------------------------------------------------
________________
व्याख्या—ये केचन अज्ञानिनः 'उदकेन' जलाऽभिषेकेण मुक्तिमुदाहरन्ति, सन्ध्यायां प्रभाते मध्याह्ने च उदकस्पर्शनात् प्राणिनां मुक्त्यवाप्तिः, इत्येवं ये उदाहरन्ति, तन्मिथ्या । यदि जलस्पर्शादेव मुक्तिरुदाह्रियते तदा जलजन्तूनां त्रस स्थावराणां सर्वदैवाम्भोऽवगाहिनां मुक्तिरेव न संशयः, मत्स्यबन्धिनामपि मुक्तिरेव भविष्यति, न चैतत् सङ्गतं, तस्मामृषा भवदुक्तिः । यदपि भवद्भिरुच्यते - बाह्यमलापनयनसामर्थ्य उदकस्य दृष्टं तदपि विचार्यमाणं न घटते, यतो यथोदकमनिष्टं मलमपनयति एवमभिमतमप्यङ्गरागं कुङ्कुमादिकमपनयति, तथा चोदकाऽभिषेकेण यथा पातकमपयाति तथा पुण्यमपि प्रयाति, अङ्गलग्नविलेपनादिवत्, एवं तूदकस्नानमिष्टविघातकृत्, ततो न किञ्चिदिति । अतः पुण्यविधातकारित्वाञ्जलाऽभिषेकेण न मुक्तिरिति गाथाऽर्थः ॥ १४ ॥
मच्छाय कुम्मा य सिरीसिवा य, मग्गू य उद्या दगरक्खसा य । अट्ठामेयं कुसला वयंति, उद्गेण जे सिद्धिमुदाहरति ॥ १५ ॥
व्याख्या– यद्यम्भस्संसर्गेण मुक्तिस्तदा मत्स्याः कूर्माः सरीसृपाः मद्गवो - जलवायसाः उष्ट्राः जलचरविशेषाः 'दगरक्खसा' जलमानुषाः, एते सर्वेऽपि जलचरजीवाः मुक्तिगामिन एव, न चैतद्द्दष्टमिष्टं वा ततश्च ये उदकेन सिद्धिमुदाहरन्ति तदस्थान-मप्रमाणमयुक्तमित्यर्थः । [ अ ] साम्प्रतं (1) कुशलाः निपुणाः मोक्षमार्गाsभिज्ञाः एवं वदन्तीति गाथाऽर्थः ॥ १५ ॥ किश्वाऽन्यत्
Page #240
--------------------------------------------------------------------------
________________
सूयगडाज
सूत्रं IN दीपिकान्वितम् । ॥९९॥
IAN
उदयं जइ कम्ममलं हरिजा, एवं सुहं इच्छामित्तमेव ।
अंधं व णेयारमणुसरित्ता, पाणाणि चेवं विणिहंति मंदा ॥ १६ ॥ व्याख्या-यधुदकं कर्ममलमपहरेत् एवं शुभं पुण्यमयपहरेत् । यदि पुण्यं नाऽपहरेत्तदा कर्ममलमपि नाऽपहरेत् । इच्छामात्रमेवैतबजलाकर्ममलमपयाति, एतदुक्तिमषैव । एवं ये पुण्याय जलस्त्रानमाचरन्ति ते जात्यन्धा अपरजात्यन्धमेव 'नेतारं' मार्गदेशकमनुसृत्य उन्मारगंगामिनो भवन्ति, नाऽभिप्रेतं स्थानमवाप्नुवन्ति । एवं जलशौचवादिनो' मन्दा' अज्ञा जलाऽऽश्रितान् पूतरकादीन् प्राणिनो विनिम्नन्ति । अवश्यं जलस्नाने प्राणिव्यपरोपणस्य सम्भवादिति गाथाऽर्थः॥१६॥ अपि च
पावाइ कम्माइं पकुवतो हि, सिओदगं तु जति तं हरिजा।
सिम्झिसु एगे दगसत्तघाती, मुसं वदंते जलसिद्धिमाहु ॥ १७ ॥ व्याख्या-'पापानि' पापहेतूनि कर्माणि कुर्वतः प्राणिनो यः कर्मबन्धः स्यात् तत्कर्म यादकमपहरेचहि उदकसत्वघातिना-पापीयाँसोऽपि सिद्ध्ये युन चैतदृष्टमिष्टं वा, तस्माये जलाऽवगाहनासिद्धिमाहुस्ते मृषा वदन्तीति गाथाऽर्थः ॥१७॥ किश्चान्यत्
हुएण जे सिद्धिमुदाहरंति, सायं च पायं अगणिं फुसंता ।
७कुशीलपरिभाषाध्ययनेजलस्नानान्मोचाभ्यु
गमनिरास:।
॥९९॥
Jain Education Interational
For Privale & Personal use only
Page #241
--------------------------------------------------------------------------
________________
एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणं पि ॥ १८॥ व्याख्या-ये दर्शिनिनो मूढा हुतेना-ऽग्नौ घृतादिप्रक्षेपेण सिद्धिमुदाहरन्ति, कथं ? ' सायं ' सन्ध्यायां प्रातःकाले अग्नि स्पृशन्तः यथेष्टेघृतादिद्रव्यैरग्नि तर्पयन्त सिद्धिगतिमभिलषन्ति, अग्निस्पर्शेण सिद्धिः, एवं ये उदाहरन्ति, तेषामुच्यते-यद्यग्निस्पर्शनतः सिद्धिस्तर्हि कुकमिणामङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात् , यदपि मन्त्रपूतादिभिरुदाहियते तदपि निरन्तराः सुहृदः प्रत्येष्यन्ति, न पुनरस्मादृशाः, कुकर्मिणामप्यग्निकार्ये भस्मापादनम् , एवमग्नि- IN होत्रकादीनामपि भस्मसात्करणं, को विशेषः १ अपि तु मन्त्रमणनेऽपि भस्मापादनानाऽन्यत् फलमिति गाथाऽर्थः ॥१८॥
अपरिक्ख दिलु ण हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा।
भूएहिं जाणं पडिलेह सायं, विज्जं गहाय तसथावरोहिं ॥ १९॥ व्याख्या-यैरुदकस्पर्शेणाऽग्निहोत्रेण वा सिद्धिरभिहितास्तर परीक्ष्य दृष्टं' युक्तिविकलमभिहितं-अविचार्य प्रतिVIपादितं, यतो 'न हुनैव जलाऽवगाहनेनाऽग्निहोत्रेण वा सिद्धिः, प्राणिघातसम्मवात, प्राणिघाते च कुतो मोक्षाऽवाप्तिः?
ते चाऽज्ञानिनः प्राण्युपधातेन धर्मबुद्ध्या पापमेव कुर्वन्तः, स(१ ते) 'घातं' संसारमेष्यन्ति, अबुध्यमानाः परमार्थमिति अपकायतेजस्कायसमारम्भेण चाऽवश्यं त्रसस्थावरजीवघातः, तद्घाते च संसार एव, न सिद्धिरिति ।+यत एवं ततो विद्वान्
++ एत चिह्नान्तर्गतपाठस्थाने-" विद्वान्-सदसद्विवेकी यथावस्थिततत्त्वं गृहीत्वा प्रसस्थावरैर्भूतैः-जन्तुभिः कथं साम्प्रतंसुखमबाप्यते ?" इत्येवमस्ति बृहद्वृत्तौ ।
For Privale & Personal use only
Page #242
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सत्र दीपिकान्वितम् । ॥१०॥
त्रसस्थावरपाते कथं सुखमवाप्यते ? + इत्येतत्प्रत्युपेक्ष्य 'जानीहि' अवबुध्यस्व तं, यत्सर्वेऽपि जन्तवः सुखैषिणो दुःखद्विषः, कुशीलन च तेषां सुखैषिणां दुःखोत्पादकत्वेन सुखाऽवाप्तिरिति गाथाऽर्थः ॥ १९ ॥
परिभाषाथणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू ।
ध्ययने तम्हा विऊ विरतो आयगुत्ते, दह्र तसे या पडिसंहरेज्जा ॥ २० ॥
संसारभ्रमणं व्याख्या-ते षट्कायाऽऽरम्भिणो सुखाभिलाषिणो नरकादिगतिं गतास्तीबदुःखैः पीड्यमानाः असह्यवेदनोपगताः ||
प्राण्युपअशरणाः स्तनन्ति 'लुप्यन्ति' छिद्यन्ते खगादिभिः । एवं कदर्थ्यमानास्त्रसन्ति कम्मिणः-सपापा इत्यर्थः। पृथक
मर्दकरिणः। 'जगा' इति जन्तवः, इत्येवं ' परिसंख्याय ' ज्ञात्वा भिक्षुः-विद्वान् , यस्मात्प्राण्युपमईकारिणः संसाराऽन्तर्गता विलुप्यन्ते, तस्मात् पण्डितो विद्वान् ‘विरत:' आत्मगुप्तः दृष्ट्वा त्रसान, च शब्दात स्थावरांश्च दृष्ट्वा तदुपघातकारिण्याः क्रियायाः प्रतिसंहरे-निवर्तयेत् , बसस्थावरोपघातकारिणी क्रियां न कुर्यादिति भावः । इति गाथाऽर्थः ॥ २० ॥
जे धम्मलद्धं विणिहाय भुंजे, वियडेण साहदु य जे सिणाइ ।
जो धावती लूसयती व वत्थं, अहा हु से णागणियस्स दूरे ॥ २१ ॥ व्याख्या-ये केचन शीतलविहारिणो ‘धर्मेण ' मुधिकया लब्धं निर्दोषमपि आहारजातं ' विनिधाय ' संनिधि कृत्वा भुञ्जन्ते, तथा ये 'विकटेन' प्रासुकोदकेनाऽपि संकोच्याङ्गोपाङ्गानि प्रासुकप्रदेशे सर्वस्नानं कुर्वन्ति, तथा यो वस्त्रं
Jain Education
is anal
For Privale & Personal use only
T
Page #243
--------------------------------------------------------------------------
________________
'धावति' प्रक्षालयति, तथा यो वस्त्रं लूपयति-शोभार्थ दीर्घ सत्पाटयित्वा इस्वं करोति इस्वं वा सन्धाय दीर्घ करोति, अथासौ 'णागणियस्स'त्ति निर्ग्रन्थभावस्य संयमाऽनुष्ठानस्य दरे वर्त्तते, न तस्य संयमं प्राहुस्तीथेकरगणधरादया, न तस्य संयमो भवतीति गाथाऽर्थः ॥ २१॥ उक्ताः कुशीलास्तत्प्रतिपक्षभूताः शीलवन्तः प्रतिपाद्यन्ते इत्येतदाह
कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज य आदिमोक्खं ।
__ से बीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥ २२॥ व्याख्या-उदकसमारम्मे सति कर्मबन्धो जायते, इत्येवं परिज्ञाय — विकटेन' प्रासुकोदकेन 'जीव्यात्' प्राणसन्धारणं कुर्यात् । अन्येनाऽपि प्रासुकेनैवाहारेण प्राणवृत्तिं कुर्यात् । 'आदिः' संसारस्तस्मान्मोक्षः आदिमोक्षस्त, संसारविमुक्तिं यावत् । अथवा आदिमोक्ष-यावजीवमित्यर्थः। तथा स साधु/जकन्दादि परिहरन् स्नानादिभ्यस्तथा स्त्रीभ्यश्च | विरतः सन् कुशीलदोषेर्न लिप्यत इति गाथार्थः ॥ २२ ॥
जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुं धणं च ।
_ कुलाई जे धावइ साउगाई, अहा हु से सामणियस्स दूरे ॥ २३ ॥ व्याख्या-ये केचन मातरं पितरं त्यक्त्वा, तथा अगारं पुत्रं पशुं धनं च त्यक्त्वा, सम्यक् प्रव्रज्यायामुत्थाय, पंच
Jain Education in
For Privale & Personal Use Only
O
w.jainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
सूयगडाक
दीपिकान्वितम् ।।
महावतभारस्य स्कन्धं दत्वा पुननिस्सत्वतया रसगारवगृद्धः सुखशीलः 'स्वादुकानि' स्वादुभोजनवन्ति कुलानि 'धावति' कुशील| गच्छति, स साधुः ' श्रामण्यस्य ' श्रमणमावस्य दूरे वर्त्तते । एवमाहुस्तीर्थकरा इति गाथार्थः ॥ २३ ॥
परिभाषाएतदेव विशेषेण दर्शयितुमाह
ध्ययने कुलाई जे धावइ साउगाई, आघाति धम्म उदराणुगिद्धे ।
कुशीलत्वं अहा ह से आयरियाण सयंसे, जे लावएज्जा असणस्स हेउं ॥२४॥
स्वादुकव्याख्या-यो रसलम्पटः सन् स्वादुभोजनवत्सु कुलेषु याति-धावति रसनेन्द्रियबाधितः, गत्वा च धर्ममाख्याति, RI
कुलाण्वेषमिक्षार्थ गतः सन् यद्यस्मै कथासम्बन्धं रोचते तत्तस्याऽऽख्याति 'उदराऽनुगृद्धः' उदरभरणव्यग्रः, को भावः ? यो
कानाम् । ह्यदरगृद्धः आहारादिनिमित्तं दानश्रद्धकाऽऽख्यानि कुलानि गत्वा धर्ममाख्याति स कुशील इति । अथासौ आचार्यगुणानां शतांशेऽपि न वर्त्तते, सहस्रांशेऽपि, लक्षकोटित मेऽपि भागे न वर्त्तते । तथा यो ह्यन्नस्य निमित्र वस्त्रादिनिमित्तं वा आत्मगुणान् परेण ' आलापयेत् ' भाणयेत् , असावयाचार्यगुणानां सहस्रांशे न वर्तते, यस्तु स्वयमेवाऽत्मगुणान् कथयति आत्मप्रशंसां विदधाति तस्य किमुच्यते । सोऽपि कुशील इति गाथाऽर्थः ॥ २४ ॥
निक्खम्म दीणे परभोयणमि, मुहमंगलिए उदराणुगिद्धे । नीवारगिद्धेव महावराहे, अदूरए एहिति घातमेव ॥ २५ ॥
॥ १.१॥
Jain Education
For Privale & Personal use only
all
Page #245
--------------------------------------------------------------------------
________________
रित्यज्य आहारवस्त्रादिषु मत्येवं दातारं प्रशंसति । जिविट्ठोसि ॥१॥
व्याख्या-यः स्वकीयं धनधान्यादि परित्यज्य आहारवस्त्रादिषु गृद्धः दैन्यमुपगतः सन् दयामनको भृत्वा, बद्रिवन्मुखमाङ्गलिको भवति, मुखेन मङ्गलानि-प्रशंसावाक्यानि ईदृशस्तादृशस्त्वमित्येवं दातारं प्रशंसति । "सो एसो जस्स गुणा,वियरंतिऽणिवारिया दसदिसासु। इहरा कहासु सुव्वसि, पचक्खं अज्ज विट्ठोसि ॥१॥"
इत्येवमुदरार्थी यथा नीवारगृद्धो महावराहः अतिसङ्कटे प्रविष्टः सन् ' अदर एव' शीघ्रमेव 'घातं ' विनाशमेति, तथाऽसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेव प्रामोति, अनन्तानि मरणानि लभते इति गाथाऽर्थः ॥२५॥
अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे।
पासस्थयं चेव कुसीलयं च, निस्सारए होइ जहा पुलाए ॥ २६ ॥ व्याख्या-स कुशीलः पार्श्वस्थो वा योऽन्नपानकृते वस्त्रादिकते वा यस्य यत्प्रियं तदेव भाषते, सेवको यथा राजानमनुभाषते-राज्ञो यत्प्रियं तदेव वक्ति, एवं साधुरपि भोज्यपानवस्त्रादिनिमित्तं प्रियं भाषते, सः पार्श्वस्थभावं कुशीलभावं च लभते । तथा स 'पुलाकः' चारित्रापेक्षया निस्सारस्तुषप्रायो भवतीति गाथाऽर्थः॥ २६ ॥
अन्नायपिंडेणऽहियासएज्जा, नो प्रयणं तवसा आवहेजा।
सद्देहिं रूवेहिं असजमाणे, सोहि कामहिं विणीयगेहिं ॥ २७ ॥ १ स एष यस्य गुणा विचरन्त्यनिवारिता दशदिशासु । इतरथा कथासु श्रूयसे प्रत्यक्षमद्य दृष्टोऽसि ॥ १ ॥
Jain Education inte
For Privale & Personal use only
ww.jainelibrary.org
Page #246
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥ १०२ ॥
Jain Education
व्याख्या - तथा यः साघुरज्ञातपिण्डः - अन्तप्रान्ताऽहारैराजीवति, नाऽप्युत्कृष्टेन लब्धेन मदं करोति, नाप्यन्तप्रान्तेन लब्धेन वालब्धेन वा दैन्यं भजते, नाऽपि पूजनसत्कारार्थं तपः करोति, रसेषु च गृद्धिं न कुर्यात्, तथा शब्देषु रूपेषु कामेषु वा गा नानयति, रागद्वेषौ त्यजति । एवंविधगुणोपशोभितः साधुर्भवति, नाऽपर इति गाथाऽर्थः ॥ २७ ॥ सवाई संगाई अइच्च धीरे, सवाई दुक्खाइं तितिक्खमाणे ।
अखिले अगिद्धे अणि यचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥
व्याख्या - तथा यः सर्वसङ्गं बाह्यान्तरङ्गरूपं 'अतीत्य' त्यक्त्वा 'धीरो' विवेकी सर्वाण्यपि दुःखानि शारीर-मानसानि त्यक्त्वा, परीषहोपसर्गजनितानि ' तितिक्षमाणो 'ऽधिसद्दन् 'अखिलो' ज्ञान - दर्शन - चारित्रैः पूर्णः, कामेष्वगृद्धः - तथा अनियतचारी, जीवानामभयङ्करः, विषयकषायैरनाविलोडनाकुलाऽऽत्मा, संयममनुवर्त्तते, सः साधुरिति गाथाऽर्थः ॥ २८ ॥ किञ्च - भारस्स जाता मुणि भुंजएज्जा, कंखेज पावस्स विवेग भिक्खू |
दुक्खेण पुट्ठे घुयमातिएज्जा, संगामसीसे व परं दमेजा ॥ २९ ॥
व्याख्या—साधुः संयमभारस्य यात्रानिर्वाहाय शुद्धाहारग्रहणं करोति, तथा पूर्वार्जितस्य पापकर्मणो 'विवेकं ' पृथग्भावं विनाशमाकाङक्षेद्भिक्षुः - साधुर्दुःखेन परीषहोपसर्गजनितेन ' स्पृष्ट: ' व्याप्तोऽपि 'ध्रुवं संयमं मोक्षं वा आदत्ते । यथा कश्चित् सुभटः [ सङ्ग्रामशिरसि ] शत्रुभिरभिद्रुतोऽपि परं ' शत्रुं दमयति, एवं परीषहोपसर्गाभिद्रुतोऽपि
4
७ कुशीलपरिभाषा - ध्ययने
उत्तमसाधु
लक्षणम् ।
॥। १०२ ॥
Page #247
--------------------------------------------------------------------------
________________
कर्मशत्रु दमयेदिति गाथाऽर्थः ॥ २९ ॥ अपि च
अवि हम्ममाणो फलगावता, समागमं कंखति अंतगस्स।
णिहय कम्मं ण पवंचवेड, अक्खक्खए वा सगडं तिबेमि ॥ ३०॥ व्याख्या-साधुः परीषहोपसग्गैर्हन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते । किमिव ? 'फलकमिव' फलकवदपकृष्टः, यथा फलकमुभाभ्यां पार्वाभ्यां 'तष्टं घटितं सत्तनु भवति, उभयपार्श्वे तक्षमाणोऽपि न रागद्वेषवान् भवति, एवं साधुरप्युग्र. तपसा निष्टप्तदेहो दुर्बलशरीरो भवति रागद्वेषरहितश्च स्यात । एवं ' अन्तकस्य ' मृत्योः समागम' प्राप्तिमाऽऽकासतिअभिलपति । तथाऽष्ट प्रकार कम निर्द्धय 'प्रपञ्चं 'संसारं न उपैति, यथा अक्षस्य 'क्षये' विनाशे सति शकटं समविषम. पथरूपं प्रपञ्चक.रणाऽभावानोपयात, एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति गाथाऽथे: ॥ ३० ॥ इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
SONUCONUERUNURUTRUE SORUNU
समाप्तं कुशीलपरिभाषाख्यं सप्तममध्ययनं, ग्रं० ३४४ ।। FinancanGIGInanimauni
Jain Education
a
l
For Privale & Personal use only
alvww.jainelibrary.org
14.
Page #248
--------------------------------------------------------------------------
________________
एयगडा
८ वीर्या
पयने सकर्मा
दीपिकान्वितम् ।
कर्मकरूपंवीर्य ।
॥१०३॥
अथाष्टमं वीर्याध्ययनम् ।
- - - उक्तं सप्तममध्ययनं साम्प्रतमष्टममारभ्यते ॥ दुहा वेयं सुअक्खायं, वीरियंति पवुच्चती । किं नु वीरस्स वीरत्तं ?, कहं चेयं पवुच्चती ? ॥१॥
व्याख्या-'द्विधा' द्विप्रकारं चेदं प्रोच्यते वीर्य सुष्टु आख्यातं तीर्थकरैः, वीर्य जीवस्य शक्तिविशेष इत्यर्थः । तत्र किं ' वीरस्य ' सुभटस्य वीरत्वं ? केन वा कारणेनाऽसौ वीर इति कथ्यते । इति गाथाऽर्थः ॥१॥
अथ भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराहकम्ममेगे पवेदिति, अकम्मं वा वि सुवया !। एतेहिं दोहि ठाणेहि, जेहिं दीसंति मच्चिया ॥२॥ | ___व्याख्या-तत्र एके 'कर्म' क्रियाऽनुष्ठानं, तदेव वीर्य प्रवेदयन्ति, द्वितीयं त्वकर्मवीयं वीर्यान्तरायक्षयजनितं जीवस्य सहज वीर्यमित्यर्थः । भो सुव्रता! एवम्भूतं पण्डितवीर्य जानीत यूयं, आभ्यामेव द्वाभ्यां सकर्मवीय अकर्मवीय इति स्थानाभ्यां व्यवस्थिता मनुष्या दृश्यन्ते, तथाहि-नानाविधासु क्रियासु प्रवर्त्तमानमुत्साहवलसम्पन्नं मनुष्यं दृष्ट्वा वीर्यवानयं मनुष्यः इत्येको भेदस्तथा तदावारककर्मणः क्षयादनन्तबलयुक्तोऽयं मनुष्य इति द्वितीयो भेदः । एतावता एकं सकर्मवीर्यमपरमकर्मवीय-जीवस्य सहज वीर्यमिति गाथाऽर्थः ॥ २॥
॥१०॥
Jain Education
onal
For Private
Personal Use Only
.l
Page #249
--------------------------------------------------------------------------
________________
पमायं कम्ममाहंस, अप्पमायं तहाऽवरं । तब्भावादेसओ वा वि, बालं पंडियमेव वा ॥३॥
व्याख्या-प्रमादं कर्मवीर्य, अप्रमाद-मपरं-अकर्मवीर्यमित्याहुस्तीर्थकराः। तथा यः प्रमादी सन् यत् कर्म करोति, तत्कर्मवीर्य बालवीर्यमित्युच्यते । तथाऽप्रमत्तः सन् यत्कर्म करोति, तदकर्मवीर्य-पण्डितवीर्यमित्यभिधीयते । 'तभावादे सओ वा वि' यदा येन भावेन वीर्य स्फोरयति तदा तन्नाम व्यपदिश्यते प्रमादवीर्यमप्रमादवीय चेति । तत्रापि प्रमत्तस्य कर्मवीर्य-चालवीय, अप्रमत्तस्य अकर्मवीय-पण्डितवीर्यम् । तत्र बालवीर्यमभव्यानां अनाद्यपर्यवसितं भव्यानामनादिसपर्यवसितं चेति, पण्डितवीयं तु सादिसपर्यवसितमेव ।। ३ ।। तत्र प्रमादोपहतस्य सकर्मणो यद्वालवीयं तद्दर्शयितुमाहसत्थमेगे उ सिखंती, अतिवायाय पाणिणं । एगे मंते अहिज्झति, पाणभूयविहेडिणो॥४॥
व्याख्या-तत्र ['शस्त्रं 'खड्गादिप्रहरणं ] शास्त्रं [वा] धनुर्वेदायुर्वेदादिकं येऽभ्यसन्ति तत्प्राणिनामतिपाताय जायते, प्राणिघाताय स्यात् । तथा मन्त्रान् अभिचारकानाथर्वणान् अश्वमेधपुरुषमेधसर्वमेधयागार्थमधीयते । कथम्भूतान् मन्त्रान् ? प्राणभूतविहेटकान् पठन्ति । इत्येतत्सर्व बालवीर्यमिति गाथार्थः ॥ ४॥ माइणो कद्द मायाओ, कामभोगे समारभे । हंता छेत्ता पगत्तित्ता, आयसायाणुगामिणो ॥ ५॥ ___ व्याख्या-एके मायां कृत्वा-मायिनो भूत्वा कामभोगान् ' समारभन्ते ' सेवन्ते, एवं क्रोधिनो मानिनो लोभिन: सन्तः कामभोगान् सेवन्ते, ततश्च ते आत्मसुखार्थिनः आत्मसाताऽनुगामिनः स्वसुखलिप्सवो दुःखद्विषः कषायकलु
Jain Education in
For Privale & Personal Use Only
ainelibrary.org
Page #250
--------------------------------------------------------------------------
________________
एयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥१०४॥
Jain Education
षितात्मानः सन्तः प्राणिनां हन्तार: छेत्तारः प्रकर्त्तयितारश्च भवन्ति । कामभोगेच्छवः आत्मसुखाऽभिलाषिणश्च प्राणिनां धसका भवन्तीति गाथाऽर्थः ॥ ५ ॥
मणसा वयसा चैव, कायसा चेव अंतसो । आरओ परओ वा वि, दुहा वि य असंजया ॥ ६ ॥
व्याख्या - मनसा वाचा कायेन करणकारणाऽनुमतिभिश्चाऽन्तशः कायेनाशक्तोऽपि मनसैव तन्दुल मत्स्यवत् कर्म बध्नाति । तथा आरतः परतः - इहलोके परलोके च पर्यालोच्यमानास्ते स्वयं करणेन परकरणेन च ' असंयता' जीवोप घातकारिण एवेति गाथार्थः ॥ ६ ॥ साम्प्रतं जीवोपघातविपाकं दर्शयितुमाह-
वेराई कुई वेरी, तओ वेरेहिं रुद्धती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ ७ ॥
व्याख्या – वैरी-स जीवोपमर्द्दकारी जन्मशताऽनुबन्धीनि वैराणि करोति । ततः वैरादपरैर्वै रैरनुरुध्यते - सम्बध्यते । परम्परानुषङ्गी वैरं जायते । किमिति १ यतः ' पापोपगा' आरम्भाः सावद्यानुष्ठानरूपा 'अन्तशो' विपाककाले ' दुःखस्पर्शाः' असातोदयविपाकिनो जायन्ते इति गाथाऽर्थः ॥ ७ ॥ किञ्च -
संपराइयं नियच्छंति, अत्तदुक्कडकारिणो । रागद्दोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥ ८ ॥ व्याख्या - कर्म द्विमेदं साम्परायिकं ईर्यापथिकं च । तत्र साम्परायिकं बादरकषायात्मकं जीवोपमर्दकत्वेन वैरानुषङ्गितया 'आत्मदुष्कृतकारिणः स्वपापविधायिनः सन्तो ' नियच्छंति ' बध्नन्ति के बध्नन्ति १ रागद्वेषाश्रिताः 'बालाः '
८ वीर्या
य
बालवीर्यत्वमसंयमे ।
॥ १०४ ॥
Page #251
--------------------------------------------------------------------------
________________
अज्ञानिनः । ते चैवम्भृता असद्वेद्यं पापं 'बहु' अनन्तं कुर्वन्तीति गाथार्थः॥ ८॥ एवं बालवीय प्रदर्य उपसंजिहीर्षुराह
एयं सकम्मविरियं, बालाणं तु पवेदियं । एत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥ ९॥ | व्याख्या-एवं प्राक् प्रदर्शितं, तथाहि प्राणिनामतिपातार्थ शस्त्रं शास्त्रं वा केऽपि शिक्षन्ते, तथाऽपरे विद्यामन्त्रान- IN धीयन्ते, तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वन्ति, अपरे पुनरिणस्तत् कुर्वन्ति येन बेरेरनुबध्यन्ते । परशुरामसुभृमयोरिख । इत्यादिप्राक प्रतिपादितं सर्व बालवीय, एतत्सकर्मणां बालानां वीर्य, च शब्दात्प्रमादवतां प्रवेदितं' प्रतिपादितम् । अत ऊध्र्व 'अकर्मणां' पण्डितानां यद्वीय, तन्मे कथयतः शृणुत ययमिति गाथाऽर्थः ।।९।।
तदेवाहदविए बंधणुम्मुके, सबओ छिन्नबंधणे । पणोल्ल पावकं कम्म. सल्लं कंतति अंतसो ॥१०॥ __ व्याख्या-' द्रव्यो' भव्यो मुक्तिगमनयोग्यः, बन्धनोन्मुक्त:-बन्धनात्कपायात्मकान्मुक्तः 'सर्वतः' सर्वप्रकारेण सूक्ष्मवादररूपं छिन्न-मपनीतं बन्धनं कपायात्मकं येन स छिन्नवन्धनः, एवंविधः पापकं कर्म 'प्रणोद्य' निराकृत्य 'अन्तशः' सर्वप्रकारेण शल्यं छिनत्ति-दीकरोतीति गाथाऽर्थः ॥ १०॥ यदुपादाय शल्यमपनयति तद्दर्शयितुमाहनयाउयं सुयक्खायं, उवादाय समीहए । भज्जो भज्जो दहावासं, असहत्तं तहा तहा ॥ ११ ॥ व्याख्या-नैयायिक ज्ञान-दर्शन-चारित्राऽत्मकं मार्ग मोक्षं प्रति नेतारं तीर्थकरादिभिः स्वाख्यातं, तमुपादाय
Jain Education intere
For Privale & Personal Use Only
Alww.jainelibrary.org
Page #252
--------------------------------------------------------------------------
________________
भयगडाङ्ग-
दीपिकान्वितम् ।
॥१०५॥
गृहीत्वा सम्यग् मोक्षाय 'ईहते' चेष्टते-ध्यानाध्ययनादावुद्यम विधत्ते । यबालवीय भूयोभूया-तदतीतानागतभव-N ८ वीर्याग्रहणेषु दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दुःखेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वाद- ध्ययने शुममेव प्रवर्द्धते । इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति गाथाऽर्थः ॥११॥
विपाकसाम्प्रतमनित्यभावानामधिकृत्याह
| कदुत्वं वाठाणी विविहठाणाणि, चइस्संति ण संसओ। अणियंते अयं वासे, णायएहि सुहीहि य ॥ १२॥ लवीर्यस्य ।
व्याख्या स्थानानि विद्यन्ते येषां जीवानां ते स्थानिनः, तद्यथा-स्वर्ग इन्द्रस्तत्सामानिकत्रायस्त्रिंषत्पार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिवलदेववासुदेवमहामण्डलिकादीनि तिर्यक्ष्वपि यानिकानिचिदिष्टानि भोगभूम्यादीनि, तानि सर्वाण्यपि विविधानि उत्तममध्यमाधमानि ते स्थानिनस्त्यक्षन्ति, नात्र संशयो विधेय इति । तथा चोक्तम्-" अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह तत् । देवासुरमनुष्याणा-मृद्धयश्च सुखानि च ॥१॥" तथाऽयं ज्ञातिभिः सहायैश्च सुहृद्भिर्यः संवासः सोऽप्यनित्यः-प्रशाश्वतः, चकारादन्यदपि धनधान्यद्विपदचतुष्पदशरीराद्यपि अनित्यमेव, धर्ममेकं विहाय " धर्म एको हि शाश्वतः" इति वचनादिति गाथाऽर्थः ।। १२॥ एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपजे, सवधम्ममगोवियं ॥ १३ ॥ व्याख्या-सर्वाण्यनित्यानि स्थानानि, इत्येवमादाय-अवधार्य 'मेधावी' सद्विवेकी, आत्मसम्बन्धिनी 'गृद्धिं
Jain Educationditimeliona
For Privale & Personal use only
Page #253
--------------------------------------------------------------------------
________________
गाय-ममत्वमुद्धरेत-अपनयेत् , ममेदमहमस्य स्वामीत्येवं ममतां क्वचिदपि न कुर्यात् । 'आर्य' मार्ग सम्यगनानदर्शनचारित्रात्मकं उपसम्पद्येत' समाश्रयेत् । किम्भूतं आर्यमार्ग ? सर्वैः कुतीर्थिकधर्मेरकोपितं-अक्षितं, अथवा सर्वधर्मेरनुष्ठानरूपैरगोपितं, कुत्सितकर्त्तव्याभावात् प्रकटं, एवंविधमार्यमार्ग समाश्रयेदिति गाथाऽर्थः ॥१३॥
सुधर्मपरिज्ञानं च कथं स्यात्तदर्शयितुमाहसहसंमईए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्ठिए उ अणगारे पच्चक्खायपावए ॥१४॥
व्याख्या-धर्मस्य ' सारं' परमार्थमवबुध्य, कथं ? सहसम्मत्या जातीस्मरणादिना अन्येभ्यो वा तीर्थङ्करगणधर. आचार्यादिभ्यो वा + समुपस्थितः-उत्तरोत्तरगुणवृद्धये 'अनगारः' साधुः प्रबर्द्धमानपरिणामः प्रत्याख्यातपापको भवति । बालवीर्यरहितः पण्डितवीर्यसम्पनो धर्मसारमववुध्य साधुः प्रत्याख्यातपापको भवतीति गाथाऽर्थः ॥१४॥ किञ्चजं किंचुवक्कम जाणे, आउखेमस्स अप्पणो। तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए ॥१५॥
व्याख्या-स्वायुष्कस्य येन केनचित्प्रकारेण उपक्रमो भावी यस्मिन् वा काले, तज्ज्ञात्वा उपक्रमस्य कालस्य वा | अन्तराले 'क्षिप्रं' शीघ्रमनाकुलः सन् जीविताशंसामकुर्वन्-पण्डितो विवेकी संलेखनारूपां शिक्षा शिक्षेत संलेखनां कुर्यात् ।
+ " इलापुत्रवत् श्रुत्वा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारं-चारित्रं, तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये ” इति बृहद्वत्तौ ।
Jain Education Interational
For Privale & Personal use only
Page #254
--------------------------------------------------------------------------
________________
सूत्र
सूयगडाला ग्रहणशिक्षया यथावन्मरणविधि विज्ञाय आसेवनाशिक्षया आसेवेतेति गाथाऽर्थः ॥ १५ ॥ किश्च
८ वीर्याजहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाइं मेहावी, अज्झप्पेण समाहरे ॥ १६ ॥ ध्ययने दीपिका___ व्याख्या-यथा कुर्मः स्वान्यङ्गानि स्वकीयदेहे समाहरे-द्रोपयेत. 'एवं' अनेन प्रकारेण मेधावी पापरूपाण्यनुष्ठा
निःशेषन्वितम् ।।
नानि · अध्यात्मना' सम्यधर्मध्यानादिभावनया समाहरेत' उपसंहरेत् , मरणे समुपस्थिते सम्यक संलेखनया संलि. कर्मक्षय. ॥१०६॥ खितकायः पण्डितमरणेनात्मानं समाहरेदिति गाथाऽर्थः ॥ १६ ॥
फलत्वं साहरे हत्थपादे य, मणं सविंदियाण य । पावकं तु परीणामं, भासादोसं च तारिसं ॥ १७ ॥ पण्डितव्याख्या-पादपोपगमने इङ्गितमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तपादौ 'संहरेत् ' व्यापारान्निवर्तयेत् , तथा
मरणस्य । मनोऽप्यकुशलव्यापारेभ्यो निवर्तयेत् । एवं सर्वाणि श्रोत्रेन्द्रियादीनि तथा पापकं परिणाम संहरेत् । भाषादोषं च तादृश सावद्यात्मकं उपसंहरेत् । एवं पण्डितमरणं अशेषकर्मक्षयार्थ सम्यगनुपालयेदिति गाथाऽर्थः ॥ १७ ॥
तं च संयमे पराक्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्तत्रात्मोत्कर्षों न कार्य इति दर्शयितुमाहअणु माणं च मायं च, तं परिन्नाय पंडिए । सुयं मे इहमेगेसिं, एयं वीरस्स वीरियं ॥ १८॥
व्याख्या-चक्रवादिना पूज्यमानेन ' अणुरपि' स्तोकोऽपि मानो न विधेयः, स्तोकाऽपि माया न विधेया, किमुत VI महती ?, एवं क्रोधलोभावपि न विधेयावित्येवं ज्ञपरिज्ञया कषाया(णां)नां (?) विपाकं ज्ञात्वा प्रत्याख्यानपरिज्ञया तन्नि ||१०६॥
Jain Education
For Privale & Personal Use Only
ItAlww.jainelibrary.org
INI
Page #255
--------------------------------------------------------------------------
________________
वृत्ति कुर्यात् । श्रुतं मया इह मनुष्यजन्मनि एकेषां तीर्थकरादीनां वाक्यं, वीरस्यैतदेव वीरत्वं, येन कषाया(णां)नां (1) विजयः क्रियते, येन बलेन सङ्ग्रामशिरसि महति सुभटसङ्कटे परानीकं विजयते तत्परमार्थतो बीर्य न भवति, अपि तु येन क्रोधादीनां पराजयो विधीयते तद्वीरस्य वीरत्वमिति माथाऽर्थः ॥१८॥ ___ आयतटुं सुआदाय, एयं वीरस्स वीरियं । सातागारवणिहुए, उवसंतेऽणिहे चरे ॥ १९ ॥x
व्याख्या-'आयतो' मोक्षस्तदर्थ चारित्रमादाय यः क्रोधादीनां जयाय 'पराक्रमते ' उद्यम विधत्ते, एतद्वीरस्य वीरत्वं । यो धृतिबलेन कामक्रोधादिजयाय यतते स एव महान् वीरो नाऽपर इति । यः पुनः सातागारवनिभृतस्तदर्थमनुद्यमी तथा क्रोधाग्निजयादुपशान्त:-शीतीभूतः, तथा · निहा' माया न विद्यते यस्यासावनिहो-मायाप्रपश्चरहितः, तथा | मानलोमरहित इत्यपि द्रष्टव्यं, स चैवम्भूतः संयमाऽनुष्ठानं चरेदिति गाथाऽर्थः ॥ १९॥ तथाउडमहे तिरियं वा, जे पाणा तसथावरा । सव्वत्थ विरतिं कुजा, संति निवाणमाहियं ॥ २०॥
सुगमार्थोऽयं श्लोकः, परं नाऽयं श्लोकः सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इति, अत्राऽपि तेन लिखित इति ॥ पाणे य णातिवाएज्जा, अदिन्नं पिय णादए । सादियं ण मुसं वया, एस धम्मे वुसीमतो ॥२०॥
व्याख्या-प्राणप्रियाणां प्राणिनां प्राणानातिपातयेत्तथाऽपरेणादत्तं शिलाकामात्रमपि 'नाददीत' न गृह्णीयात् । तथा x अष्टादशतमस्योत्तरार्द्ध पूर्वाद्धं चास्य पद्यस्य पाठान्तरत्वेन विन्यस्तं वृत्तिकृत्पूज्यरतो न कार्या पद्याधिकत्वाशति ।
Page #256
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
1120911
' सादि[कं ]तं ' समायं मृषावादं न ब्रूयात्, एतावता यो हि परवञ्चनार्थं मृषावादः स परिह्रियते यस्तु संयम गुप्त्यर्थं 'न मया मृगा उपलब्धा' इत्यादिकः स न दोषायेति । एष धर्मः श्रुतचारित्राऽख्यो 'वुसीमओ 'त्ति वश्येन्द्रियस्य साधोsaor इति गाथाsर्थः ॥ २० ॥ अपि च
अतिकमति वायाए, मणसा वि ण पत्थए । सबओ संवुडे दंते, आयाणं सुसमाहरे ॥ २१ ॥
व्याख्या - अतिक्रमं पञ्चानां महाव्रतानां मानावष्टब्धतया परतिरस्कारं वा वाचा मनसा [ऽपि ] च न प्रार्थयेत् । एतद्वयनिषेधे कायातिक्रमोऽपि निषिद्धः । एतावता मनोवाक्कायैः कृतकारितानुमतिभिश्चातिक्रमं न कुर्यात् । सर्वतः संवृतो दान्तः सन् साधुर्मोक्षस्यादान - मुपादानं सम्यग्दर्शनादिकं आहरे-दाददीत, गृह्णीयादिति गाथाऽर्थः ॥ २१ ॥ किञ्च - कडं च कज्जमाणं च, आगमिस्सं च पावगं । सवं तं नाणुजाणंति, आयगुत्ता जिइंदिया ॥ २२ ॥
व्याख्या– साधूदेशेन यदपरैरनार्यप्रायैः कृतं पापकं कर्म वर्त्तमाने काले च क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभि ' ननुजानन्ति ' नानुमोदन्ते । के नानुजानन्ति ? ' आयगुत्ता जिइंदिया ' इति आत्मगुप्ताः संवृतात्मानो जितेन्द्रियाः साधव इति गाथाऽर्थः ॥ २२ ॥
जे | अबुद्धा महाभागा, वीरा असमत्तदसिणो । असुद्धं तेसि परकंतं, सफलं होइ सवसो ||२३|| व्याख्या—ये केचन ' अबुद्धा! ' अविज्ञातधर्मपरमार्थाः पल्लत्रग्राहिणः किञ्चिज्ज्ञतया जातावलेपाः पण्डितमानिनः,
८ वीर्याध्ययने निःशेषकर्म
क्षय फलत्वं पण्डित
मरणस्य ।
॥१०७॥
Page #257
--------------------------------------------------------------------------
________________
यदि वा अबुद्धा इव बालवीर्यवन्तस्तथा 'महाभागाः' महापूज्या लोकविख्यातास्तथा 'वीराः' सुभटाः, परं 'असम्यक्त्व. दर्शिनः' सम्यक्त्वविकला मिथ्यादृष्टयः, एवंविधा ये केचन, तेषां बालानां यस्किमपि तपोदानाध्ययनयमनियमादिषु 'पराक्रान्तं ' उद्यमः कृतस्तत्सर्वमशुद्धं, सम्यक्त्वविकलत्वात् , सम्यक्त्वविकलैर्हि यत्किश्चित्तपोदानाध्ययनादि विधीयते तदशुद्धम् । अविशुद्धकारि केवलं कर्मबन्धाय, न स्वल्पाऽपि काऽपि निर्जरा । अत एवोक्तं तच्च तेषां पराक्रान्तं ' सफल' सहफलेन-कर्मवन्धेन वर्तत इति । सर्वाऽपि तत् क्रियातपोऽनुष्ठानादिका कर्मबन्धायैवेति गाथाऽर्थः ॥ २३ ॥
साम्प्रतं पण्डितवीर्यमधिकृत्याऽहजे य बुद्धा महाभागा, वीरा सम्मत्तदसिणो । सुद्धं तेसिं परकंतं, अफलं होइ सबसो ॥ २४ ॥
व्याख्या-ये केचन 'बुद्धा'स्तीर्थङ्करास्तच्छिष्या गणधरादयो वा ' महाभागा' महापूज्या जगद्विश्रुता ' वीराः', कर्मविदारणप्रत्यलाः ज्ञानादिभिर्गुण विराजमानाः, तथा 'सम्यक्त्वदर्शिनः' परमार्थतत्ववेदिनस्तेषां भगवतां यत्'पराक्रान्तं ' तपोऽध्ययनयमनियमादावनुष्ठितं तच्छुद्धऽमवदातं, सर्वदोषाकलङ्कितं, कर्मबन्धं प्रत्यफलं भवति, निर्जरार्थमेव भवतीत्यर्थः । एतावता सम्यग्दृशां सर्वमनुष्ठानं पण्डितवीर्य निर्जराहेतुरेव स्यादिति गाथाऽर्थः ॥ २४ ॥ तेसि पि तवो असुद्धो, निक्खंता जे महाकुला। जं नेवऽन्ने वियाणंति, न सिलोगं पवेयए ॥२५॥
व्याख्या-ये महाकुलोत्पन्ना अपि पूजासत्कारादिहेतवे तपोदानाऽध्ययनादिकं कुर्वन्ति तेषामपि तत्कृतमनुष्ठानमशुद्ध,
Join Education International
For Private
Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
1८ वीर्या| ध्ययने निष्फलानि तपोऽनुष्ठानादीनि
॥१०८का
सूयगडा-IVI पूजासत्कारादिकते कृतं संयमपालनादिन निर्जराय जायते. यत्पनः कृतं तपोऽध्ययनादि अन्ये श्रावकादयो न जानन्ति ।
तथा विधेयं, तपोनियमाभिग्रहादिकं क्रियमाणं अन्ये श्रावका लोकाश्च न जानन्ति तथा विधेयं, यदि लोकानां पुरः प्रका. दीपिका- श्यते, आत्मश्लाघा स्वयमेव क्रियते तदपि तपो न निर्जरायै भवति । अत एवोक्तं-" न सिलोगं पवेयए " नैवात्मश्लाघां न्वितम् । 'प्रवेदयेत् ' प्रकाशयेत् , स्वयं प्रकाशनेन स्वकीयमनुष्ठानं फल्गुतामापादयेदिति गाथाऽर्थः ४ ॥ २५॥
अप्पपिंडासि पाणासि, अप्पं भासेज सुबए। खंतेऽभिनिव्वुडे दंते, वीतगिद्धी सदा जए ॥२६॥ ___ व्याख्या-अल्पपिंडाशी अल्पपानकः 'अल्पभाषको' मितभाषी, सर्वदा विकथारहितः, तथा सुव्रतः, 'खंते' 'क्षान्तः'क्षमावान् 'अभिनिव्वुडे' अभिनिवृतो लोभादिजयात् 'दान्तो' जितेन्द्रियः, यतः "कषाया यस्य नो छिन्ना, यस्य नात्मवशं मनः। इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनम् ॥१॥" तथा वीतगृद्धिराशंसादोषरहितः, एवंविधः साधुः सदा' सर्वकालं संयमानुष्ठाने यतेत-यत्नं कुर्यादिति गाथाऽर्थः ॥ २६ ॥ झाणजोगं समाहद्द, कार्य विउसेज सबसो। तितिक्खं परमं नच्चा, आमोक्खाए परिवएजासि तिबेमि॥
व्याख्या:-ध्यानयोगं समाहृत्य 'कार्य' देहमकुशलयोगेषु प्रवृत्तं 'व्युत्सृजेत् ' परित्यजेत् 'सर्वतः' सर्वप्रकारेण, इस्तपादादिकमपि परपीडाकारी न व्यापारयेत् । तथा 'तितिक्षा क्षमा ‘परमां' प्रधानां ज्ञात्वा 'आमोक्षाय' अशेषकर्मक्षयं
x आत्मख्यातिनिमित्तं कृतं ख्यातिकरमेव स्यात, न परलोकसाधकमिति भावः ।
बालवीर्यवतः।
|॥१०८॥
Jan Education
anal
wow.jainelibrary.org
Page #259
--------------------------------------------------------------------------
________________
यावत्परिव्रजेरिति संयमाऽनुष्ठानं कुर्यास्त्वमिति गाथार्थः ॥ २७ ॥ इतिः परिसमाप्त्यर्थे, नवीमीति पूर्ववत् । इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीमत्सूत्रकृताङ्गदीपिकायां
वीर्याध्ययनमष्टमं परिपूर्णम् । अथ नवमं धर्माध्ययनं प्रारभ्यते ।
कयरे धम्मे अक्खाए ?, माहणेण मईमया। अंजु धम्मं अहातच्चं, जणगा ! तं सुणेह मे ॥ १॥
व्याख्या-जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह-कतरः' किम्भूतो धर्म 'आख्यातः' कथितो 'माहणेणं 'ति भगवता श्रीवर्द्धमानस्वामिना, कथम्भूतेन ? मतिमता, इति पृष्टे सुधर्मस्वाम्याह-'ऋजु' मायाप्रपञ्चरहितमवर्क 'अहातचं' यथावस्थितं मम कथयतः शृणुत यूयं हे 'जनकाः' जनाः ! ( यथा) भगवता प्रतिपादितं मया चाकर्णितं तथा भवतां कथयामि, यूयं शृणुतेति गाथार्थः॥१॥
धर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावदर्शयितुमाहमाहणा खत्तिया वेस्सा, चंडाला अदु बोक्सा। एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ॥ २ ॥
Jan Education
a
l
Page #260
--------------------------------------------------------------------------
________________
एयगडा
सूत्रं दीपिकान्वितम् ।
९ धर्मा- . ध्ययने धार्मिका
अधामिकाथ।
॥१०९॥
व्याख्या-ब्राह्मणाः क्षत्रिया वैश्याश्चाण्डाला अथवा बोकसा-अवान्तरजातीयाः 'एपिकाः' मृगलुब्धकाः हस्तिताप- साश्च, मांसहेतोमगान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च । तथा ये चान्ये पाखण्डिकाः, नानाविधैरुपायैर्भेक्ष्यमेषन्त्यन्यानि वा विषयसाधनानि, ते सर्वेऽप्येषिका उच्यन्ते । तथा 'वैशिकाः' वणिज: 'शूद्राः' कृषीवलादयः, ये चान्ये सावद्यारम्भनिश्रिता, निर्लाञ्छनाऽङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमईकारिणस्तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्द्धत इत्युत्तरश्लोके क्रियेति गाथार्थः ॥२॥ किश्च
परिग्गहे निविट्ठाणं, वेरं तेसिं पवई + । आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥३॥
व्याख्या-परिग्रहे सचित्ताचित्तरूपे 'निविष्टानां' गाय गतानां, परिग्रहे ममतोपेतानां, पाप-मसातवेदनीयादिक 'वर्द्धते ' वृद्धिमुपयाति, जन्मान्तरेष्वपि दुर्मोच भवति । तत्र येन यथा यस्य प्राणिन उपमईः क्रियते स तथैव संसारान्तवर्ती शतशो दुःखमाग्मवतीति, जमदग्नि-कृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः। किमिति दुःखमाजो भवन्तीत्याह-यतस्ते प्राणिनः कामेषु प्रवृत्ताः, कामाश्चाऽरम्भसम्भृता-आरम्भपुष्टाः, आरम्भाश्च जीवोपमर्दकारिणः, अतस्ते आरम्भनिश्रिताः, परिग्रहनिविष्टाः कामसम्भृताः ‘दुखविमोचकाः ' अष्टप्रकारकर्मविमोचका न भवन्ति । एवंविधास्ते
१ तद्यथा-ब्राह्मणेन शूद्रयां जातो निषादः, ब्राह्मणेनैव वैश्यायां जातो अम्बष्ठः, तथा निषादेनांबठ्या जातो बोकसः । + "तेसिं पावं पड़ती" इति चूर्णी, व्याख्याऽपि वृत्तिकदादिभिरेषैव कृता, पाठान्तरत्वेन तु स्वीकृतोऽयमपि पाठो वृत्तिकारैः ।
Jain Education
For Privale & Personal use only
idlvww.jainelibrary.org
MI
Page #261
--------------------------------------------------------------------------
________________
कर्मभ्य आत्मानं मोचयितुं नालमिति गाथार्थः ॥३॥ किश्चाऽन्यत्आघायकिच्चमाहयं, नाइओ विसएसिणो। अन्ने हरांति तं वित्तं, कम्मी कम्महिं किच्चती ॥४॥ ___ व्याख्या-यत्र दशविधाः प्राणिनां प्राणा:-आहन्यन्ते स ' आघातो' मरणं, तत्र कृत्यमग्निसँस्कारजलाञ्जलिप्रदानादि कृत्वा पश्चात् बातयः-पुत्रकलत्रादयो विषयैषिणः सन्तः स्वाथै कनिष्ठाः ' तद्वित्तं' द्रव्यजातं गोत्रिणः स्वीकुर्वन्ति ।। को भावः ? यो मृत्वा गतस्तस्याग्निसंस्कारादिकं कृत्वा पाश्चात्याः पुत्रादयस्तदर्जितं द्रव्यं यथेष्टमुपभुञ्जन्ते, स तु द्रव्यो. पार्जका सावद्याऽनुष्ठानवान् पापी स्वकृतैः कर्मभिः संसारे ‘कृत्यते ' छिद्यते ॥४॥
स्वजनाच तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहमायापियाण्डसा भाया, भज्जा पुत्ता य ओरसा। नालं ते तव ताणाए, लुप्पंतस्स सकम्मुणा ॥५॥
व्याख्या-एते सर्वेऽपि मातापितादयः, अन्ये श्वशुरादयोऽपि 'ते' तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय नालं-न समर्था भवन्ति । इहापि तावन्नैते त्राणाय, किमुत परलोके इति गाथार्थः ॥ ५॥ एयमटुं सपेहाए, परमट्ठाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥६॥
व्याख्या-धर्मरहितानां स्वकृतकर्मविलुप्यमानानामिहलोके परलोके न कश्चित्राणाय, इत्येवं पूर्वोक्तमर्थ 'सम्प्रेक्ष्य' पर्यालोच्य 'परमार्थो' मोक्षः संयमो वा, तमनुगच्छति, संयममार्गाराधको भवेत् । तथा निर्ममो निरहङ्कारः सन् स
For Private
Jain Education in
ainelibrary.org
Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥११०॥
Jain Education
भिक्षुर्जिनैशहितो मार्गः सम्यग्दर्शनज्ञानचारित्रात्मकस्तं ' चरेत् ' अनुतिष्ठेदिति गाथार्थः ॥ ६ ॥ अपि चचिच्च वित्तं च पुत्ते य, णाईओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिए ॥ ७ ॥
4
व्याख्या - त्यक्त्वा वित्तं पुत्रान् ज्ञातस्तथा परिग्रहं च सर्व ममतारूपं त्यक्त्वा, णकारो वाक्यालङ्कारे, अन्तं गच्छतीति अन्तगो- दुष्परित्यज इत्यर्थः । अन्तको वा विनाशकारीत्यर्थः । आत्मनि वा गच्छतीति आत्मगः, आन्तर इत्यर्थः । एवम्भूतं शोकं त्यक्त्वा' परित्यज्य, श्रोतो वा मिध्यात्वाविरतिप्रमादकषायात्मकं, अनन्तगं अपारं वा परित्यज्य 'निरपेक्ष: ' सर्वममतास्नेहसम्बन्धशून्यः सन् मोक्षाय परिव्रजेत्, संयमानुष्ठाने तिष्ठेत् । य एवं संयमानुष्ठाने यतते स साधुर्विज्ञेय इति गाथार्थः ॥ ७ ॥ स एवं साधु हिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह
पुढवी आऊ अगणी वाऊ, तणरुक्खसबीयगा । अंडया पोयजराऊ - रससंसेतउब्भिया ॥ ८ ॥
व्याख्या - * पृथिवीकायिकाः सूक्ष्मवादरपर्याप्तकापर्यातकभेदेन भिन्नाः, तथा अकाय- अग्निकाय - वायुकायिकाचैवम्भूता एवं वनस्पतिकायिकांल्लेशतः समेदानाह - तृणानि कुशादीनि वृक्षाभूताशोकादिकाः, सबीजा - बीज सहिताः, शालिगोधूमादीनि, एते एकेन्द्रियाः । पञ्चेन्द्रियानाह - अण्डजाः - शकुनिगृहको किलसरीसृपादयः, पोतजा :- हस्ति** नास्त्येतचिह्नान्तर्गतो वृत्तिपाठः पुन्यपत्तनीयप्रतिद्विकेऽपि ।
९ धर्माध्ययने
षड्जीव
निकाय -
स्वरूपम् ।
॥११०॥
Page #263
--------------------------------------------------------------------------
________________
Jain Education le
शरभादयः, जरायुजा - गोमहिष्यादयः, रसा-दधिसौवीरकादेर्जाता रसजास्तथा संस्वेदजा - यूकामत्कुणादयः, उद्भिजा:खञ्जरीटकदर्दुरादय इति । अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ( गाथार्थः) ॥ ८ ॥
एतेहिं छहिं काहिं, तं विजं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥ ९ ॥
व्याख्या - साधुरेभिः पूर्वोक्तः षद्भिरपि कायैः सस्थावररूपैः [सूक्ष्मबादर ]पर्याप्तापर्याप्तकभेदभिन्नैर्नारिम्भी न परिग्रहीयात् । तदेतद्विद्वान् श्रुतिको ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च मनोवाक्कायकर्मभिर्जीवोपमर्दकारिणमारम्भं परिग्रहं च परिहरेदिति गाथार्थः ॥ ९ ॥ शेषव्रतान्यधिकृत्याह
मुसावायं बहिद्धं च, उग्गहं च अजाइया । सत्थादाणाई लोगंसि, तं विज्जं परिजाणिया ॥ १० ॥
व्याख्या - मृषावादं ' बहिद्धं 'ति मैथुनं ' अवग्रहं ' परिग्रहमयाचित-मदत्तादानं, एतानि च मृषावादादीनि प्राण्युपतापकारित्वात् शस्त्राणीव-शस्त्रप्रायाणि वर्तन्ते, ततश्च कर्मोपादानकारणान्यप्यस्मिँल्लोके वर्तन्ते । तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया च परिहरेदिति गाथार्थः ॥ १० ॥ किञ्च -
पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि या । धूणादाणाई लोगांस, तं विजं परिजाणिया ॥११॥ व्याख्या–पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यात्, अतस्तत्साफल्यापादनार्थं कषाय निरोधो विधेय इति । तत्र 'पलिउंचणं (परिकुश्चनं ) माया ' भजनो ' लोभः ' स्थंडिल: ' क्रोधः 'उच्छ्रयो ' मानः, एतानि
दर्शयति
Page #264
--------------------------------------------------------------------------
________________
सूयगडाङ्ग-
दीपिकान्वितम् ।
|९ धर्मा- .
ध्ययने औदेशिका| याहार| वर्जनम् ।
॥११॥
परिकुश्चनादीनि अस्मिल्लोके ' आदानानि' कर्मोपादानकारणानि वर्तन्ते । तदेतत् विद्वान् धृनय धुनीहि वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्रत्याचक्षीतेति गाथार्थः॥ ११ ॥ अथोत्तरगुणानधिकृत्याहधोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजणपलीमथं, तं विजं परिजाणिया ॥ १२ ॥
व्याख्या-'धावन' प्रक्षालनं हस्तपादववादेः, रञ्जनमपि तेषामेव, तथा बस्तिकर्म-अनुवासनारूपं, तथा विरेचनं, तथाञ्जनं नयनयोः, अन्यदपि शरीरसँस्कारादिकं यत्संयमपलिमन्थकारि-संयमोपघातकारी विद्वान् प्रत्याचक्षीत-परिहरेदिति गाथार्थः ।। १२ ।। अपि चगंधमल्लसिणाणं च, दंतपक्खालणं तहा। परिग्गहित्थिकम्मं च, तं विजं परिजाणिया ॥ १३॥
व्याख्या-'गन्धं सुगन्धिद्रव्यं 'माल्यं ' पुष्पमालादि ' स्नानं 'शरीरधावनं, दन्तप्रक्षालनं [तथा परिग्रहःसच्चित्तादेः स्वीकरणं ] तथा स्त्रियो दिव्यमानुष्यस्तैरश्यः, तथा हस्तकर्म सावद्यानुष्ठानं वा, तदेतत्सर्व कर्मोपादानकारण त्वेन परिक्षाय विद्वान् परित्यजेदिति गाथार्थः ॥ १३ ॥ किश्चान्यत्उद्देसियं कीयगडं, पामिचं चेव आहडं । पूयं अणेसणिज्जं च, तं विजं परिजाणिया ॥ १४ ॥
व्याख्या-साधुनिमित्तं यदानाय स्थाप्यते-तदुद्देशिकं 'क्रीतं' मूल्येन गृहीतं 'प्रामित्यं साध्वर्थमन्यत उद्यतकं यद्गृह्यते 'आहृतं ' साध्वर्थ गृहस्थेन आनीय यद्दीयते, तथा 'पूय 'मिति आधाकर्मावयवसम्पृक्तं शुद्धमप्याऽऽहारजातं पूति भवति ।
॥११॥
Jain Education Inter
Raw.jainelibrary.org
Page #265
--------------------------------------------------------------------------
________________
किम्बहुना ? यत्केनचिद्दोषेण अनेषणीयमशुद्धं तत्सर्व विद्वान् परिज्ञाय परिहरेदिति गाथार्थः ॥ १४ ॥ किश्चआसूणिमक्खिरागं च, गिध्धुवघायकम्मगं । उच्छोलणं च ककं च, तं विजं परिजाणिया ॥१५॥
व्याख्या-येन आहारजान बलवानुपजायते तदाशूनीत्युच्यते, यदि वा 'आसूणीं'ति श्लाघा, श्लाषितः सन्कश्चिल्लघुप्रकृतिकः दध्मातत्वान् स्तब्धो भवति, तां वर्जयेत् । तथाऽक्षिरागं-अक्ष्णो रजनं शोभाकारी तदपि वर्जयेत् । । तथा रसेषु विषयेषु वा गृद्धि तथोपघातकर्म येनकेनचित्कर्मणाऽपरेषां जन्तूनामुपघातो भवति । तथा 'उच्छोलणं'ति अयतनया शीतोकादिना (वा) हस्तपादादिक्षालनं, तथा 'कल्कं शरीरोद्वर्तनक, तदेतत्सर्व कर्मबन्धहेतुं ज्ञात्वा विद्वान् परिहरेदिति गाथार्थः ॥ १५॥ तथा चसंपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च, तं विजं परिजाणिया ॥१६॥
व्याख्या-असंयतैः समं ' सम्प्रसारणं' पर्यालोचनं परिहरेत् । एवं असंयमानुष्ठानं प्रत्युपदेशदानं कयकिरिए ' ति कृता अशोभना गृहकरणादिका क्रिया येन स कृतक्रियस्तस्य प्रशंसनं-असंयमानुष्ठानप्रशंसनं परिहरेत् । तथा 'प्रश्नस्य' दीपावतारादेः आविष्करणं यदिवा लौकिकव्यवहारप्रश्ननिर्णयनानि 'सागारिकः' शय्यातरस्तस्य पिण्डं यदिवा 'सागारिकपिण्डं ' सूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा, तदेतत्सर्व विद्वान् परिहरेदिति गाथार्थः ।। १६ ॥ अट्रावयं न सिक्खिज्जा, वेहाईयं च नो वदे। हत्थकम्मं विवायं च, तं विजं परिजाणिया ॥ १७ ॥
For Private
Jain Education Inter
jainelibrary.org
Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
सूयगडा
सूत्रं दीपिकान्वितम् । ॥११२॥
९ धर्मा- . ध्ययने वर्जनीयत्वमुपान. हादीनां साधुत्वे ।
व्याख्या-'अर्थपदं ' धनोपार्जनोपायं, अथवा द्यूतक्रीडा, अन्यदपि प्राण्युपमईकारिशास्त्रं न शिक्षयेत्तथा 'वेधो' | धर्मानुवेधस्तस्मादतीत-धर्मानुवेधातीतं अधर्मप्रधानं वचो नो वदेत् । तथा ' हस्तकर्म ' हस्तव्यापारप्रधानः कलहस्तं तथा विरुद्धवाद-विवादं, शुष्कवादं, तदेतत्सर्व संसारभ्रमणकारणं परिज्ञाय विद्वान् परिहरेदिति गाथार्थः ॥ १७ ॥ पाणहाओ य छत्तं च, णालीयं बालवीयणं। परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥१८॥
व्याख्या-उपानही काष्ठपादुके च तथा छत्रमातपादिनिवारणाय, तथा 'नालिका' द्यूतक्रीड़ाविशेषः, तथा बालव्यजनं, तथा 'परक्रियां' परस्य-गृहस्थादेः क्रियां-सावद्यात्मिका, इत्यादि सर्व विद्वान् परिहरेदिति गाथार्थः ॥ १८ ॥ उच्चारं पासवणं, हरिएसु न करे मुणी । वियडेण वा वि साहह, णायमेज कयाइवि ॥ १९ ॥
व्याख्या-उच्चारप्रश्रवणादिकां क्रियां हरितेषु-बीजेषु अस्थण्डिले वा मुनिन कुर्यात् , तथा विकटेन' अचित्तेनो. दकेन संहृत्या-पनीय बीजानि हरितानि वा 'नाचमेत' न निलेपनं कुर्यात् किमुताविकटेनेति गाथार्थः ॥ १९ ॥ परमत्ते अन्नपाणं, ण भुंजेज कयाइवि । परवत्थं अचेलो वि, तं विजं परिजाणिया ॥ २०॥
व्याख्या-'परमात्रे' गृहस्थभाजने अन्नपानकपरिभोगं न कुर्यात् । " कंसेसु+कंसपाएसु, कुंडमोएसु वा पुणो । ____ + ' कांस्येषु' (कञ्चोलकादिषु ) ' कांस्यपात्रेषु' (स्थालिकादिषु ) ' कुण्डमोदेषु' हस्तिपादाकारमृन्मयभाजनेषु, भुखानोऽशनपानादीनाचारात्परिभ्रश्यति ।
का॥११२॥
Jain Education Interational
For Privale & Personal use only
Page #267
--------------------------------------------------------------------------
________________
Jain Education
भुंजतो असणपाणाई, आयारा परिभस्सई ॥ १ ॥ " इत्यादि ( दश. अ. ६ गा. ५१ ) गाथाप्रामाण्यात्-गृहस्थपात्रेषु न भुञ्जीत । तथा अचेलोऽपि सन् ' परवस्त्रं ' गृहस्थवस्त्रं न भुञ्जीत, परभाजनं परवस्त्रं च संयमविराधनाकारणं मत्वा विद्वान् परिहरेदिति गाथाऽर्थः ।। २० ।
आसंदी पलियंके य, निसिज्जं च गिहंतरे । संपुच्छणं सरणं वा, तं विज्जं परिजाणिया ॥ २१ ॥
व्याख्या - ' आसन्दी ' आसनविशेषः ''पर्यङ्कः ' शयनविशेषः, [ गृहस्यान्त - मध्ये ] गृहयोर्वा मध्ये ' निषद्या ' उपवेशनं " x गंभीरविजया एए, [पाणा दुष्पडिलेहगा । x x x x " दश. अ. ६ ] इत्यादिवचनात् । तथा " * गोयरग्गपविट्ठो उ, न निसीएज कत्थई " । [ कहं च न पबंधेज्जा, चिट्ठित्ता ण व संजए ॥ ८ ॥ " दश. अ. ५० उ. २ ] इत्यादि । तथा गृहस्थगृहे कुशलादिप्रच्छनं, इत्यादि सर्वे संसारकारणं ज्ञात्वा विद्वान् परिहरेदिति गाथार्थः ॥ २१ ॥
जसं कित्तिं सिलोयं च जा य बंदणपूयणा । सबलोयंसि जे कामा, तं विज्जं परिजाणिया ॥ २२ ॥ व्याख्या - यशः कीर्त्ति श्लाघां च परिहरेत् । राजादिभ्यो वन्दनां-पूजनं सत्कारसन्मानादि न इच्छेत्-नाभिलषेत् । x' गम्भीर विजया' अप्रकाशाश्रया ' एते ' आसन्दकादयः, अत एतेषु प्राणा दुष्प्रतिलेख्या भवन्ति । * गोचराप्रप्रविष्टस्तु न निषीदेत्कचित् । कथां च न प्रबधनीया, स्थित्वा न च संयतः ।
Page #268
--------------------------------------------------------------------------
________________
सूयगडा
सूत्रं
जेणेहं निबह भिक्खू
दीपिकान्वितम् । ॥११३॥
Lia
महा
(सर्वस्मिलोके ये ) इच्छा-मदनरूपाः कामा इत्यादि सर्व विद्वान् परिहरेदिति गाथार्थः ॥ २२ ॥
९धर्माजेणेहं निवहे भिक्खू, अन्नपाणं तहाविहं । अणुप्पयाणमन्नेसि, तं विजं परिजाणिया ॥ २३ ॥ ध्ययनें व्याख्या-येन अभपानेन तथाविधेन सुपरिशुद्धेन कारणापेक्षया त्वशुद्धेन वा इहाऽस्मिल्लोके इदं संयमयात्रादिक
प्ररूपकत्वं दुर्भिक्षरोगातङ्कादिकं वा भिक्षुन्निवहे-निर्वाहयेद्वा, तदन्नपानं द्रव्यकालापेक्षया शुद्धं कल्प्यं गृह्णीयात् । तदन्नपानादि अन्यस्मै
भगवतो साधवे संयमयात्रादिनिर्वहणसमर्थ दद्यात् । तथा तेषामशनपानादीनामनुप्रदानं गृहस्थानां परतीथिकानां स्वयथ्यानां वा संयमोपघातुकं नानुशीलयेदिति, तदेतत्सर्व ज्ञपरिक्षया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेदिति गाथार्थः ।। २३ ।।
वीरस्य । अथ यदुपदेशेनैतत्सर्व कुर्यात्तं दर्शयितुमाह-- सा एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतनाणदंसी से, धम्म देसितवं सुतं ॥ २४ ॥
व्याख्या-इत्यादि सर्व धर्माध्ययनगतं न आचरेत् । ' उदाहु' उदाहृतवान् श्रीमहावीरो महानिर्ग्रन्थो महामुनिः, अनन्तज्ञानदर्शनी स भगवान् 'धर्म' श्रुतचारित्रलक्षणं तथा श्रुतं जीवादिपदार्थदेशकं प्रकाशितवान् इति गाथार्थः ॥ २४ ॥ भासमाणो न भासेज्जा, णेव वंफेज मम्मयं । मातिट्राणं विवजेज्जा, अणुचिंतिय वियागरे ॥२५॥ ___व्याख्या-यत्रान्यः कश्चिद्रत्नाधिको भाषमाणः स्यात्तत्रान्तर एवाहं विद्वान्-गीतार्थोऽहमित्येवमभिमानवान्न भाषेत । तथा मर्मकं न भाषेत । तथा यद्ववचनमुच्यमानं तथ्यमतथ्यं वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न INJ॥११३॥
Jain Education international
For Private
Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Jain Education Inter
भाषेतेति भावः । यद्वा ' मामकं ' ममीकारः- पक्षपातस्तं भाषमाणो न वंफेज 'त्ति नाभिलषेत । तथा ' मातृस्थानं ' मायाप्रधानं वचो वर्जयेत् मातृस्थानं न कुर्यात् । यदा वक्तुकामो भवति तदा प्राविचिन्त्य वचनमुदाहरेत्, परासमाधिजनकं न वदेदिति गाथार्थः ॥ २५ ॥
तस्थिमा ततिया भासा, जं वदित्ताऽणुतप्पती । जं छन्नं तं न वत्तवं, एसा आणा नियंठिया ॥ २६ ॥
व्याख्या -सत्या असत्या सत्यामृषा असत्यामृषा, एवं भाषाश्चतस्रः, तत्र सत्यामृषेत्येतदभिधाना तृतीया भाषा, चित्त्या किञ्चिन्मृषेत्येवंरूपा, साऽपि न वक्तव्या, यतः ' दशदारका जाता मृता वा तदत्र न्यूनाधिकसम्भवे सङ्ख्याव्यभिचारात्सत्यामृषेति । एवंरूपां भाषां न भाषेत । या तु भाषणानन्तरं किं ममैवम्भूतेन भाषितेने 'त्येवं पश्चात्तापं विधत्ते तथा च जन्मान्तरे तजनितेन दोषेण लिप्यते तादृशीं भाषां न वदेत् । तथा प्रथमाऽपि भाषा सत्या या प्राण्युपतापेन दोषानुषंगिणी-दोष कलङ्किता सा न वाच्या, तथा द्वितीयाऽपि भाषा ' असत्या' समस्तार्थविसंवादिनी सा तु न वक्तव्या, धर्मादिकारणे वक्तव्याऽपि मृगाः प्रत्यक्षेण दृष्टा अपि ' न मया दृष्टा' एवं कारणे वदतो न दोषः । मिश्राऽपि भाषा दोषाय, तथा चतुर्थ्यपि असत्यामृषा या बुधैरनाचीर्णा, सा न वक्तव्येति । सत्याया अपि दोषानुषंगित्वं दर्शयतियद्वचः ' छन्नं 'ति 'क्षणु हिंसायां' हिंसाप्रधानं, तद्यथा - 'बध्यतां चौरोऽयं, लूयन्तां केदारा, दम्यन्तां गोरथका:' इत्यादि, यदि वा 'न'न्ति यलोकैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यं, एषा आज्ञा-अयमुपदेशो ' निर्ग्रन्थो ' भगवान् वीरस्वस्येति गाथार्थः ।। २६ ।।
w.jainelibrary.org
Page #270
--------------------------------------------------------------------------
________________
पूयगडाङ्ग-
सूत्र | दीपिका
९ धर्मात्याज्यत्वं कुशीलजनसंमते ।
न्वितम् ।
॥११४॥
होलावायं सहीवायं, गोयावायं च नो वदे। तुम तुमंति अमणुन्नं, सबसो तं न वत्तए॥॥ २७॥
व्याख्या-होलाबादः, सखिवादः, गोत्रोद्घाटनवादः-गोत्रवादः, इत्येवं साधुनों वदेत् । तथा 'तुमं तुमं 'ति तिरस्कारवचनं, बह वचनोचारणयोग्ये एकवचनान्तं अवहेलावचनं 'अमनोज्ञ' प्रतिकूलं असमाधिजनकं अन्यदपि साधुन वदेदिति गाथार्थः ।। २७॥ अकुसीले सया भिक्ख, णेव संसग्गियं भवे। सहरूवा तत्थवस्सग्गा, पडिबुज्झज्ज ते विऊ ॥२८॥
व्याख्या-भिक्षु-कुशीलो भवेत् । न च कुशीलैः समं संसर्ग' मजेत' सेवेत, कुशीलसंसर्गे सातागौरवस्वभावाः संयमोपघातकारिण उपसर्गाः सम्भवन्ति, यतस्ते सातागारवाश्रिता एवं वदन्ति-धर्माधारं शरीरं यथा तथा आधाकर्मादिना पालनीयमेव + । प्रासुकोदकेन दन्तपावनादि क्रियते तदा को दोषः उपानहादिधारणे को दोषः ? साम्प्रतमल्पानि संहनानि अल्पधृतयश्च संयमे जन्तवः, इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्र रज्यन्ते, इत्येतद्विद्वान् विवेकी 'प्रतिबुद्ध्येत 'जानीयात् । ज्ञात्वा च कुशीलसंसर्ग परिहरेदिति गाथार्थः ॥ २८ ॥ नन्नत्थ अंतराएणं, परगेहे ण णिसीयए । गामकुमारियं किडं, नातिवेलं हसे मुणी ॥ २९ ॥ व्याख्या-साधुर्गृहस्थगृहे कारणं विना नोपविशेत् । यत:-"तिहमनपरागस्स, निसेज्जा जस्स कप्पई । जराए x “ शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराच्छ्रवते धर्मः, पर्वतासलिलं यथा " ॥ १॥
बा॥११४॥
Jain Education
T
Page #271
--------------------------------------------------------------------------
________________
Jain Education
अभिभूयस्स, वाहियस्स तवस्णिो ॥ १ ॥ " इति [ दश. अ. ६, गा. ६० ] वचनात् कारणे गृहस्थगृहे उपविशतोऽपि न दोषः । तथा कश्चिदुपदेशलब्धिमान् धर्मोपदेशादिकारणे उपविशति तदा न क्षुण्णं । तथा ग्रामकुमारिका क्रीडाकन्दुकादिना तां न कुर्यात् । तथा साधुर्नातिवेलं हसेत्, ज्ञानावरणीयाद्यष्टविधकर्मबन्धभयान्न हसेत् । तथा चागमः"जीवेण भंते ! हसमाणे वा उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ १, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा " इत्यादि ।। २९ ।।
अणुओ उराले, जयमाणो परिवए । चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियास ॥ ३० ॥
व्याख्या—उदारेषु कामभोगेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् । तथा मूलोत्तरगुणेषु उद्यमं कुर्वन् संयमे च यतमानः परिव्रजेत् । तथा चर्यायां भिक्षादिकायां अप्रमत्तः स्यात्, नाऽऽहारादिषु रसगार्घ्यं विदध्यादिति । तथा स्पृष्टश्च परीषहोपसर्गैस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो विषहेत्-सम्यक् सह्यादिति गाथार्थः ॥ ३० ॥
हम्ममाणो न कुप्पेज्जा, वुञ्च्चमाणो न संजले । सुमणो अहियासेजा, ण य कोलाहलं करे ॥ ३१ ॥
व्याख्या - यष्टिमुष्टिभिर्हन्यमानो न कुप्येत्, दुर्वचनान्युच्यमानो न सबलेत् न प्रतीपं - ( प्रतिकूलं ) वदेत्, किन्तु सुमनाः सर्व कोलाहलमकुर्वन्नधिमहेतेति गाथार्थः ॥ ३१ ॥
१ जीवो भदन्त ! हसन्वा उत्सुकायमानो वा कति कर्मप्रकृतयो बध्नाति ?, गौतम ! सप्तविधबन्धको वाऽष्टविधबन्धको वा ।
२.
Page #272
--------------------------------------------------------------------------
________________
एयमडाग-IN
पत्रं
दीपिकान्वितम् ।।
॥११५॥
लद्धे कामे ण पत्थेजा, विवेगे एवमाहिए । आयरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२ ॥ ||९ धर्मा. व्याख्या-लब्धान् कामान प्रार्थयेत , एवं कुर्वतो भावविवेक आख्यातः। तथा आर्याणि-आर्याणां कर्त्तव्यानि ध्ययने अनार्य[ कर्त्तव्य ]परिहारेण सदा शिक्षेत-अभ्यसेत् , एतावता गुरुकुलवास आसेवनीय इति गाथार्थः ॥ ३२ ॥
सेव्यत्वं सुस्सूसमाणो उवासेज्जा, सुप्पन्नं सुतवस्सियं । वीराजे अत्तपन्नेसी, धितिमंता जिइंदिया ॥ ३३ ॥ गुरुकुल
व्याख्या-तथा साधुः 'शुश्रूषमाणः' वैयावृत्त्यं कुर्वन् गुरुमुपासीत-सेवेत, तथा 'सुप्रशं' गीतार्थ-स्वसमयपरसमय- यासस्य। वेदिनं सुतपस्विनं गुरुं परलोकार्थी सेवेत । क एवं कुरुते ? जे[ये] वीरास्तथा आत्मप्रज्ञैषिणो धृतिमन्तो जितेन्द्रियास्ते गुरुपदसेविन + इति गाथार्थः ॥३३॥ गिहे दीवमपासंता, पुरिसादाणिया नरा। ते वीरा बंधणुम्मुक्का, नावखंति जीवितं ॥ ३४॥
व्याख्या-ये 'पुरुषादानीयाः' पुरुषप्रधानाः महीयांसस्ते ('गृहे') गृहस्थभावे-गृहस्थत्वे 'दीपं ' भावदीप श्रुतलाभमपश्यन्तः [ अप्राप्नुवन्त ] * सन्तः, अथवा ' द्वीपं ' संसारोत्तारं अपश्यन्तश्चारित्रं स्वीकुर्वन्ति ते एवंविधा वीराः
+ “ यदुक्तं-जस्स धिई तस्स तवो, जस्स तवो तस्स सुग्गई सुलहा । जे अधिइमंता पुरिसा, तवो वि खलु दुल्लहो तेसिं ॥१॥" इति हर्ष।
* गृहस्वस्य सूत्रपठननिषेधोऽत्र स्पष्ट एव, गार्हस्थ्ये श्रुतलाभस्याप्राप्यतोक्तत्वात् । किञ्च-" योगरहित-सम्यगकृतयोगोपचारं" आव० वृ० हारि० पत्र ७३१, तथैव "विना योगकालग्रहणैविना तपसा च [यः] पठति वाचयति, अकृततपसः पार्श्वे च ॥११५॥
Jain Education
a
l
|
Page #273
--------------------------------------------------------------------------
________________
बन्धनोन्मुक्ता असंयमजीवितं नावकान्ति-न वाञ्छन्ति इत्यर्थः॥ ३४ ॥ अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए । सवं तं समयाऽतीतं, जमेतं लवियं बहु ॥ ३५ ॥
व्याख्या-शब्दरूपगन्धरसस्पर्शविषये अगृद्धः, आरम्भे ' अनिश्रितः' अप्रवृत्तः, यन्मया सर्वमेतदध्ययनादेरारभ्य प्रतिषिध्यत्वेन-यल्लपितं-उक्तं मया, तत्समया-दागमादतीत-मतिक्रान्तं समयप्रतिषिद्धं, तन्नाचरणीयं, यद्विधिद्वारेण सिद्धान्तानुसारेण तत्सर्वमाचरणीयं, एतावता यनिषेधद्वारेणोक्तं तत्सर्वमनाचरणीयं यद्विधिद्वारेण कथितं तदाचरणीयमिति गाथार्थः ॥ ३५॥ अइमाणं च मायं च, तं परिन्नाय पंडिए । गारवाणि य सवाणि, निवाणं संधए मुणि तिबेमि ॥३६॥
व्याख्या-अतिमानं-महामानं, च शब्दात् सहचरित क्रोधं च, तथा मायां, च शब्दात्तत्कार्यभृतं लोभ च, तदेतत्सर्व'पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिक्षया परिहरेत् । तथा सर्वाणि गारवाणि ऋद्धिरससातरूपाणि सम्यग्| यः शृणोति तस्य सूत्राज्ञाभङ्गः, आगमाज्ञाभङ्गो हि महते संसाराय ।" आचा. दी. जिनहंस० । इत्या दिशास्त्रप्रामाण्याद| कृतयोगतपसोः साधुसाध्व्योरपि सूत्रपठननिषेधस्तर्हि गृहस्थस्य का कथा ? इति सुविमृश्यं सुधीभिः ।
Join Education inten
For Privale & Personal Use Only
w.jainelibrary.org
Page #274
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
ज्ञात्वा परिहरेत् , परिहत्य च निर्वाणमशेषकर्मक्षयरूपं 'सन्धयेत्' प्रार्थयेत् ॥ ३६॥ इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।।।
الفنانة شد النعناع هنا نتمكن من الاشكالات البعد الثالث من
كانت
दीपिकान्वितम् ।
इति श्रीपरमसुविहितखरतरगच्छविभूषण श्रीमत्साधुरङ्गगणिवरसन्दब्धायां श्रीमत्सूत्रकृताङ्गदीपिकायां
धर्माख्यं नवमाध्ययनं समाप्तम् । Mmmmmmmmmmmmmmmmm
अथ दशमं समाध्याख्यमध्ययनम् ।
समाध्यध्ययने आथवत्यागात्समाधिः।
॥११६॥
अथ नवमानन्तरं दशम समाधिनामाध्ययनं प्रारभ्यते, समाधिमन्तरेण धर्मोऽपि न भवति, समाधिपूर्वक एव धर्मः स्यात्तत्रेयमादिगाथा
___ आघं मईममणुवीय धम्मं, अंजू समाही तमिणं सुणेह।
अपडिन्न भिक्खू उ समाहिपत्ते, अनियाणभतेसु परिव्वएज्जा ॥१॥ व्याख्या-'मतिमान् केवलज्ञानी 'अनुविचिन्त्य' ज्ञानेन ज्ञात्वा ['आघं 'ति ] आख्यातवान् । किम् ? धर्म श्रुतचारित्राख्यं । कथम्भृतं ? 'ऋजु' अवक्रं सरलं, कौटिल्यपरिहारेणावक्र तथ्यं धर्ममाख्यातवान् । स धर्मः समाधिः, समाधि Nच धर्मध्यानादिकमिति । तमिमं धर्म समाधि वा भगवदुपदिष्टं श्रृणुत यूयमिति सुधर्मस्वामी प्राह । यत्राप्रतिज्ञो भिक्षुः
INJ॥११६॥
Jain Education Interational
For Privale & Personal use only
Page #275
--------------------------------------------------------------------------
________________
'अनिदानो' आश्रवरहितः संयम पालयति स साधुः समाधिवान् ज्ञेय इति गाथार्थः॥१॥
उर्दू अहेयं तिरियं दिसासु, तसा य जे थावर जेय पाणा।
हत्थेहि पाएहि य संजमित्ता, अदिनमन्नेहि य णो गहिजा ॥ २॥ व्याख्या-ऊधिस्तियक सर्वलोके + ये साः स्थावराश्च जन्तवः सन्ति, ततश्च साधुस्तान प्राणिनः हस्तपादाभ्यां 'संयम्य' बद्धा अन्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादनं, तन्न कुर्यात् । यदि वा हस्तपादौ च संयम्य संयतकायः सन्न हिंस्यात् , च शब्दादुच्छ्वासनिश्वासकासितक्षुतवातनिमादिषु सर्वत्र मनोवाकायकर्मसु संयतो भूत्वा समाधिमनुपालयेत्तथा परैरदत्तं न गृह्णीयात् । एतावता सर्वव्रतपरिग्रहः कृत इति गाथार्थः ॥ २ ॥
सुयक्खातधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु ।
आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ॥३॥ व्याख्या-येन साधुना सुष्टु धर्म आख्यातः स स्वाख्यातधर्मा, एतावता गीतार्थः। गीतार्थतामन्तरेण स्वाख्यात धर्मत्वं न सम्भवति, तथा वितिगिच्छतिणे ।' सर्वज्ञोक्तं तथेति प्रतिपद्यते, अनेन दर्शनसमाधिः 'दसणेण य +"प्राच्यादिदिक्षु च" इति हर्ष०ाx"विचिकित्सा' चित्तविप्लुतिर्विद्वज्जुगुप्सावा, तां '[वि]तीर्णः' अतिक्रान्तः" इति वृहद्वृत्तौ।
Jain Education in
For Privale & Personal Use Only
irlww.jainelibrary.org
Page #276
--------------------------------------------------------------------------
________________
सूयगडाङ्ग-
सूत्र | दीपिकान्वितम् ।
१०समाध्यध्ययने अदीनवृत्ती |समाधिः
॥११७॥
सबहे' इति वचनात । तथा 'लाढः' येन केनचित्प्रासुकाहारेणात्मानं यापयति-पालयतीति भावः। तथा 'प्रजा: पृथिव्यादिप्राणिनः स्वात्मवत् पश्यति, एवंविधो भावसाधुः सर्वजीवेषु आत्मतुलां कलयति । तथा असंयमजीवितार्थी 'आय' कर्माश्रवलक्षणं न कुर्यात् । तथा ' चय'माहारोपकरणादेः सञ्चयं न कुर्यात् । का? मुतपस्वी भिक्षुरिति गाथार्थः ॥३॥
सविदियाभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के ।
पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परिपच्चमाणे ॥४॥ व्याख्या-भिक्षुः 'प्रजासु' स्त्रीषु सर्वेन्द्रिय[ादिभिः]निवृत्तः-संवृतेन्द्रियो भवेत्-चरेत्संयमानुष्ठान, सर्वतो विषमुक्तः-निस्सङ्गो निष्किश्चन इत्यर्थः। स एवम्भृतः पश्य प्राणिनः, किम्भूतान् ? दुक्खेनासातावेदनीयोदयरूपेण 'आर्लान् ' पीडितान् परिपच्यमानान् पश्येति सम्बन्धो योज्य इति गाथार्थः॥४॥
एतेसु बाले य पकुव्वमाणे, आवदृती कम्मसु पावएसु ।
अतिवायतो कीरति पावकम्म, निउंजमाणे वि करोत कम्मं ॥५॥ ___ व्याख्या-'एतेषु' पूर्वोक्तेषु पृथिव्यादिषु जीवेषु “बाला' अज्ञानी सङ्घट्टनपरितापोपद्रवादि कुर्वन् पुनस्तेष्वेव | जीवेषु आगत्य 'आवय॑ते' पीड्यते पापकर्माणि कुर्वाण इति, तदतिपातात्-प्राणिव्यपरोपणात्पापकर्म 'क्रियते' बध्यते । तथा भृत्यादींश्च प्राणातिपातादौ 'नियोजयन्' व्यापारयन् पापकर्म करोति' बध्नाति, चशब्दान्मृषावादादिना च
Jain Education Interational
For Privale & Personal use only
Page #277
--------------------------------------------------------------------------
________________
पापकर्म समुच्चिनोतीति गाथार्थः॥५॥
आदीणवित्ती वि करेति पावं, मंता उ एगंतसमाहिमाहु ।
बुद्धे समाहीइ रते विवेगे, पाणातिवाता विरते ठियप्पा ॥ ६ ॥ व्याख्य–स भिक्षुरादीनवृत्तिः-कृपणवनीपकादेरिवाहारार्थी दीनवृत्तिः, एवम्भूतोऽपि पापकर्म करोति, आहारार्थी दीनतां भजन् पापकर्म बध्नाति, आर्त्त-रौद्रध्यानोपगतो भवति, एवं मत्वा एकान्तेन यो भावरूपो ज्ञानसमाधिस्तं तीर्थङ्कराः संसारोत्तारणायाहुः। कोऽर्थः? यो भावसमाधिः स एव संसारोत्तारणायालं, तदेवं 'बुद्धो' अबगततत्वः, ज्ञानादिके समाधौ एकान्तसुखोत्पादके 'रतो' व्यवस्थितः, विवेके चाहारोपकरण कषायपरित्यागरूपे रतः सन्नेवम्भूतो भवति । प्राणातिपातविरतः, सम्यामाग्र्गानुगतः स्थितात्मा स्यादिति गाथार्थः ॥ ६॥ किश्च
सत्वं जगं तू समयाणुपेही, पियमप्पियं कस्सति णो करेजा।
उट्ठाय दीणोच पुणो विसन्नो, संपूयणं चेव सिलोयकामी ॥ ७ ॥ व्याख्या-'सर्व जगत् ' सचराचरं प्राणिसमूहं 'समतानुप्रेक्षी' समतापश्यकः, समशत्रुमित्रः, समतायुक्तस्य न कश्चित्प्रियमप्रियं वा कुर्यात् , शत्रुमित्राभावात् । ईदृशो हि साधुः सम्पूर्णभावसमाधियुक्तो भवति । कश्चित्परीषहैस्तर्जितः संयमभनो दीनतामालम्ब्य विषयार्थी विषण्णः पुनर्गृहस्थत्वं प्रतिपद्यते । गारवत्रयगृद्धः पूजासत्काराभिलाषी स्यात् ,
Jan Education inter
For Private Personal use only
W
w.ininelibrary.org
Page #278
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥११८॥
Jain Education
तदभावे दीनः सन् पार्श्वस्थादिभावं भजते । कश्चित्पूजनं वस्त्रपात्रादिना प्रार्थयेत् । श्लोककामी - महच्चार्थी व्याकरण - गणितज्योतिषनिमित्तशास्त्राणि पठति कश्चित्स भावसमाधिभ्रष्टो भवेदिति गाथार्थः ॥ ७ ॥ किञ्च -
अहाकडं चैव निकाममीणे, निगामचारी य विसण्णमेसी ।
इत्थी सत्तेय पुढो य बाले, परिग्गहं चेव पकुवमाणे ॥ ८ ॥
व्याख्या - साधूनाधाय कृतं आहारोपकरणादिकं 'निकाममीणे' [ अत्यर्थं ] प्रार्थयते, तथा आधाकर्मादीनि तन्निमित्तं निमन्त्रणादीनि वा चरति । संयमोद्योगे विषण्णानां पार्श्वस्थादीनां विषण्णभावमेपते, सदनुष्ठाने विषण्णः संसारपङ्कावसन्नो भवति । तथा 'बालो 'ऽज्ञः स्त्रीषु 'पृथक् तद्भाषितहसितांङ्गोपाङ्गेष्वासक्तः, द्रव्यमन्तरेण न तत् प्राप्तिभवतीति विचिन्त्य द्रव्योपार्जनाय परिग्रहमेव प्रकुर्वन् पापं कम्मे समुच्चिनोतीति गाथार्थः ॥ ८ ॥
वेणुगिद्धे णिचयं करेति, इओ चुते से दुहमट्टदुग्गं ।
तम्हा उ मेधावि समिक्ख धम्मं, चरे मुणी सबओ विप्यमुक् ॥ ९ ॥
व्याख्या - येन परोपतापरूपेण कर्म्मणा वैरमनुबद्ध्यते जन्मान्तरशतानुयायी भवति, तत्र गृद्धो वैरानुगृद्धः । पाठान्तरे ' आरंभसत्तो 'ति आरम्भे- सावद्यानुष्ठाने सक्तो निरनुकम्पः सन् ' निचयं' कम्मोपादानरूपं करोति । स एवम्भूतः उपात्तवैरः कृतकर्मोपचयः इतः स्थानाच्युतो - मृतो जन्मान्तरमनुप्राप्तः सन् ' दुःखं ' नरकादियातनास्थानं
१० समा
ध्यध्ययने
द्रव्यादि
त्यागे
समाधिः ।
॥११८॥
Page #279
--------------------------------------------------------------------------
________________
सम्म भासी य
आय' द्रव्यादिलायामिलाप वा नया अपनीय
अर्थतो 'दुर्ग' विषम दुरुत्तारं उपैति । यत एवं तस्मान्मेधावी-विवेकी सम्पूर्ण समाधिगुणं जानन् धर्म श्रुतचारित्ररूपं 'समीक्ष्य ' पर्यालोच्य ' मुनिः' साधुः सर्वतो विप्रमुक्तः संयमानुष्ठानं चरेत् ' अन्वतिष्ठत् । योषित-आरम्भादिसङ्गाद्विप्रमुक्तोऽनिश्रितमावेन विहरेदिति गाथार्थः ॥९॥
आयं न कुज्जा इह जीवियट्ठी, असज्जमाणो य परिवएज्जा ।
निसम्म भासी य विणीय गिद्धिं, हिंसन्नियं वा ण कहं करेजा ॥ १० ॥ ___ व्याख्या-साधुरिहासंयमजीवितार्थी 'आय' द्रव्यादिलाभं न कुर्यात् , द्रव्यसञ्चयं न कुर्यात् । पाठान्तरे'छंदं ण कुज्जा' छन्द-प्रार्थनाऽभिलाषं इन्द्रियाणां स्वस्व विषयाभिलाप वा न कुर्यात् । ' असज्जमानः ' गृहपुत्रकलत्रादिषु सङ्ग-प्रतिबन्धं अकुर्वन् परिव्रजेत्-उद्यतविहारी भवेत् । किं कृत्वा ? ' विनीय ' अपनीय गृद्धिं विषयेषु 'निशम्य' सम्यगवगम्य-पूर्वोत्तरेण पर्यालोच्य भाषको भवेत् 'हिंसन्नियं वा ण कहं करेजा' हिंसान्विता-प्राण्युपमर्द रूपां कथां न कुर्यात् , यदात्मनः परेषां च कर्मोपादानभूतं वचो न भाषणीयं, "जेण परो मिजह, अवराहो होइ जेण भणिएणं । अप्पा पडइ किलेसे, तं न हुजंपति गीयत्था ॥१॥"एतावता 'अश्नीत पिबत खादत मोदत हत छिन्त प्रहरत पचत' इत्यादिकां पापोपादानभृतां वाचं न भाषेत इति गाथार्थः॥१०॥
१ येन परो दूम्य(पीड्य)तेऽपराधो भवति येन भणितेन । आत्मा पतति कलेशे, तन्नैव जल्पन्ति गीतार्थाः ॥ १॥
Jain Education Intel
O
w
.jainelibrary.org
Page #280
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
पत्रं दीपिकान्वितम् । ॥११९॥
१० समाध्यध्ययने विषयनि
वृत्ती समाधिः।
अहाकडं वा न णिकामएजा, निकामयंते य ण संथवेजा।
धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणुवेक्खमाणे ॥ ११ ॥ व्याख्या-'आधाय कृतं ' साधूनुद्दिश्य कृतं आहारजातं निश्चयेन न कामये-नाभिलषेत् । 'निकामयतो' निश्चयेन अभिलषतः औदेशिकं भोजनं पार्श्वस्थादीन् न संस्तवेनोपबृंहयेत्तैर्वा सार्दू संस्तवं न कुर्यात् । 'धुणे उरालं' औदारिक शरीरं धुनीयात्-कुशं कुर्यात् । कर्मनिर्जरामनुप्रेक्षमाण औदारिकं शरीरं विकृष्टतपसा कृशयेत् । अथवा बहुजन्मान्तरसश्चितं कर्म 'उदारं' मोक्षं अनुप्रेक्षमाणः धुनीयात् , तस्मिश्च धूयमाने कृशी भवति शरीरे कदाचिच्छोकः स्यात् , तं त्यक्त्वा याचितोपकरणवन्निर्मोहः सन् शरीरं धुनीयात् , न शरीरे प्रतिवन्धं कुर्यादिति भावः । इति गाथार्थः ।। ११ ॥
एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पास।
एसप्पमोक्खो अमुसे वरेवि, अकोहणे सच्चरते तवस्सी ॥ १२ ॥ व्याख्या-साधुरेकत्व-मसहायत्त्वमभिप्रार्थयेत् , एकत्वाध्यवसायी स्यात् , यतः संसारे जन्ममरणरोगशोकाकुले स्वकर्मणा विलुप्यमानानां प्राणिनां न कश्चित्राणसमर्थः सहायः स्यात् । यतः-" एगो मे सासओ अप्पा, नाणदंसण| संजुओ। सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥१॥" तथा अनया एकत्वभावनया 'प्रमोक्षः'
१ एको मे शाश्वत आत्मा, ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः, सर्वे संयोगलक्षणाः ॥ १ ॥
॥११९॥
Jain Education in lite
For Privale & Personal use only
vww.jainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
विप्रमुक्तसङ्गता स्यात् । न चैतन्मृषा' नालीकं इत्येवं पश्य, एष एव-एकत्वभावनाऽभिप्रायः प्रमोक्षो वर्तते । अमृषारूप: सत्यश्चायमेव । तथा 'वरोऽपि' प्रधानोऽप्ययमेव भावसमाधिर्वा । अथवा यस्तपस्वी-तपोनिष्टप्तदेहः अक्रोधन: अमान: अमायः अलोमश्च सत्यरतः एष एव प्रमोक्षः ' अमृषा' सत्यो 'वर' प्रधानश्च वर्त्तते इति गाथार्थः॥ १२ ॥ किञ्च
इत्थीसु या आरय मेहुणा उ, परिग्गहं चेव अकुबमाणे ।
उच्चावएसु विसएसु ताई, निस्संसयं भिक्खु समाहिपत्ते ॥ १३ ॥ व्याख्या-दिव्यमानुषतिर्यग्रूपासु स्त्रीषु त्रिविधास्वपि विषयभूतासु यन्मैथुन, तस्मादासमन्तान रतो-निवृत्तः, तुशब्दाप्राणातिपात[दि]निवृत्तश्च, तथा परिग्रहं चाकुर्वन् , उच्चावचेष्वपि विषयेषु रागद्वेषरहितः, तथा 'पायी' षट्कायरक्षका 'निःसंशयं ' निश्चयेन परमार्थतो भिक्षुरेवम्भूतः समाधि प्राप्तो भावसाधुर्भवतीति गाथार्थः ॥ १३ ॥ एतावता विषयेभ्यो निवृत्त एव भावसमाधियुक्तो भवतीत्याह
अरई रइं च अभिभूय भिक्खू , तणाइफासं तह सीयफासं ।
ते [उण्डं] च दंसं च हियासएजा, सुन्भिं च दब्भिं च तितिक्खएज्जा ॥१४॥ व्याख्या-पुनः साधुः कीदृशो भवति ? संयमे अरतिं असंयमे च रति अभिभूय' निराकृत्य निष्काश्चनतया तृणादिकान् ' स्पर्शान्' परीषहाँस्तथा निम्नोन्नतभूप्रदेशस्पर्शाश्च सम्यगधिसहेत । तथा शीतोष्ण-दंश-मशक-क्षुत्पि
Jain Education Inter
For Privale & Personal use only
Mw.jainelibrary.org
Page #282
--------------------------------------------------------------------------
________________
सूयगडाण-INI पासादिकान परीपहान अक्षोभ्यतया निर्जरार्थमध्यासयेत-अधिसहेत । तथा सुरभिगन्धं दुरभिगन्धं च, चशब्दादाक्रोश- १० समासूत्रं वधादिकाँश्च परीषहान् मुमुक्षुस्तितिक्षयेदिति गाथार्थः ॥ १४ ॥ किश्चान्यत्
ध्यध्ययने दीपिकागुत्तो वईए य समाहिपत्तो, लेसं समायु परिवएजा।
भावसन्वितम् । गिहं न छाए नवि छावएज्जा, संमिस्सभावं पयहे पयासु ॥ १५ ॥
माध्य॥१२०॥ व्याख्या-वाचा गुप्तो' 'मौनव्रती सुपर्यालोचितधर्मसम्बद्धभाषी चेत्येवं भावसमाधि प्राप्तो भवति । तथा शुद्धो
नभिज्ञत्वं तेजोलेश्यादिकां समाहृत्य' उपादाय अशुद्धां च कृष्णादिकां लेश्यां परिहृत्य 'परि' समन्तात्संयमानुष्ठाने 'व्रजेत्'
सांख्यागच्छेत् । तथा गृहं स्वतोऽन्येन वा न छादयेत् , तथाऽपरमपि गृहादेः संस्कारं न कुर्यात् , उरगवत् परकृतविलनिवासित्वा- दीनाम् । साधोः, अन्यदपि गृहस्थकर्तव्यं न कुर्यात् । तथा प्रजासु-स्त्रीषु ] सम्मिश्रमावं प्रजह्यात् । एतदुक्तं भवति-प्रवजितोऽपि पचनपाचनादिकां क्रियां कुर्वन् कारयश्च गृहस्थैः सम्मिश्रमावं भजते, यदि वा 'प्रजासु'स्त्रीषु स्त्रीभिर्वा सह यः सम्मिश्रीभावस्तं अविकलसंयमार्थी परित्यजेदिति गाथार्थः ॥ १५ ॥ किश्च
जे केइ लोगंमि उ अकिरियआया, अन्नण पुट्ठा धुयमादिसति ।
आरंभसत्ता गढिता य लोए. धम्मं न याति विमुक्खहेउं ॥१६॥ व्याख्या-ये केचन अस्मिल्लोके अक्रिय आत्मान एवं मन्यन्ते, अक्रियात्मानस्तु साँख्यास्तेषां हि मते सर्वव्यापित्वा- IN||१२०॥
Jain Education
na
For Privale & Personal use only
al
Page #283
--------------------------------------------------------------------------
________________
दात्मा निष्क्रियः पठ्यते, तथा चोक्तं-"अकर्ता निर्गुणोx भोक्ता, आत्मा कापिलदर्शने" इति वचनात् । तथा अक्रियश्चेदात्मा तर्हि कथं मोक्षावाप्तिः ? एवं पृष्टाः सन्तस्ते साँख्याः अक्रियेऽप्यात्मनि 'धृतं ' मोक्षं प्रतिपादयन्ति, ते तु पचनपाचनादिके स्नानार्थ जलावगाहनरूपे पारम्मे-सावद्ये सक्ताः, गृद्धाः लोके, मोक्षकहेतुभूतं धर्म श्रुतचारित्राख्यं न जानन्ति, कुमार्गग्राहिणो न सम्यगवगच्छन्तीति गाथार्थः ॥ १६ ॥
पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो य वायं ।
जायस्स बालस्स पकुव देहं, पवद्दती वेरमसंजतस्स ॥१७॥ __ व्याख्या-'पृथक्छन्दाः ' पृथगभिप्रायाः, इहास्मिन्मनुष्यलोके मानवाः सन्ति । इह मनुष्यलोके ये केचन मानवाः सन्ति ते सर्वेऽपि पृथगभिप्राया एव सन्ति । कथं पृथगभिप्रायाः ? क्रियाअक्रिययोः पृथक्त्वेन, एके क्रियावादिनः एके. ऽक्रियावादमाश्रिताश्च । एके वदन्ति-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं स्मृतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥” इति क्रियावादिनो वदन्ति । अन्ये एतद्विपर्ययेण अक्रियावादमाश्रिताः, एवं च नानाऽभिप्राया मानवाः क्रियाऽक्रियादिकं पृयग्वादमाश्रिताः, मोक्षकहेतुं धर्ममजानानाः, आरम्ममग्नाः, इन्द्रियवशगाः सातगारवाश्रिताश्चैतत्कुर्वन्ति-जातस्य 'बालस्य ' सदसद्विवेकविकलस्य सुखैषिणो देहं खण्डशः कृत्वाऽऽत्मनः सुखमु-
x सत्त्वरजस्तमोगुण रहितः।
Jan Education
!
irlww.jainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
एयगडाङ्ग
१० समा ध्यध्ययने | वैरपन्धन
दीपिका
न्वितम् ।
त्वं परो
॥१२॥
त्पादयन्ति, तदेवं परोपघातक्रियया तेषां जन्मान्तरशतानुबन्धि वैरं वर्द्धते, को मावः १ हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता प्रगल्भता-धार्य, तया वैरमेव प्रवर्द्धत इति गाथार्थः ॥ १७ ॥ अपि च
__ आउक्खयं चेव अबुज्झमाणे, ममाइ से साहसकारि मंदे।
अहो य राओ परितप्पमाणे, अट्टे सुमूढे अजरामरुव ॥ १८॥ व्याख्या-कश्चिन्मूढः आयुःक्षयं अजानन् आरम्भप्रवृत्तो 'ममाइ 'त्ति किमुच्यते ? ममत्ववान् भवति+ ' इदं मे अहमस्य स्वामी' इत्येवं स 'मन्दो' बालः साहसकारी स्यात् , कामभोगेष्वतप्तः सन् अति रात्रौ च द्रव्यार्थी मम्मणवणिग्वदार्तध्यानध्यायी कायेनापि क्लिश्यते । यत:-"अजरामरवद्वाला, क्लिश्यते धनकाम्यया। शाश्वतं जीवितं चैव, मन्यमानो धनानि च ॥१॥" तदेवं अडे-इति आर्तध्यानी-मूढः सुमृढः अजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति गाथार्थः॥ १८ ॥ अपि च
जहाहि वित्तं पसवो य सवे, जे बंधवा जे य पिया य मित्ता। + " यथा कश्चिद्वणिग्महता क्लेशेन बहुमूल्यरत्नानि प्राप्योजयिन्या बहिरावासितः। स च 'राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं नगरे नयामी, त्येवं विचाराकुलो निशाक्षयं न ज्ञातवान्, दिवैव रत्नानि प्रवेशयन् राजपुरुषैधृतो रत्नानि गृहीतानि चेति" हर्ष० ।
Rom6
॥१२॥
Jain Education Interational
For Privale & Personal use only
Page #285
--------------------------------------------------------------------------
________________
लालप्पती सेवि य एइ मोहं, अन्ने जणा तं से हरांति वित्तं ॥ १९ ॥ व्याख्या-'वित्तं' द्रव्यजातं तथा 'पशवो' गोमहिध्यादयस्तान् ‘जहाहि' परित्यज, तेषु ममत्वं मा कृथाः। ये बान्धवाः-पित्रादयः श्वशुरादयश्च प्रियमित्रा:-सहपांशुक्रीडितादयः, एतेऽपि मातापित्रादयो न किश्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुवान्धवमित्रार्थी अत्यर्थ पुनःपुनर्वा लपति-लालप्यते, असमाधिवान् पुनःपुनर्मुझते, यच्च प्राण्युपमद्देनोपार्जितं वित्तं, तदन्ये जनाः ‘से' तस्यापहरन्ति जीवत एव [वा, तस्य ] मृतस्य च केश एव केवलं पापबन्धश्चेत्येवं मत्वा पापकर्माणि परित्यजेत्तपश्चरेदिति गाथार्थः ।। १९॥
सीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा।
एवं तु मेहावि समिक्ख धम्म, दूरेण पावं परिवजएजा ॥ २०॥ __ व्याख्या-यथा क्षुद्रमृगाश्चरन्तो-ऽटव्यामटन्तः सर्वतो विभ्यतः परिशङ्कमानाः सिंहं व्याघ्र वा आत्मोपद्रवकारिणं | रेण परिहत्य चरन्ति, एवं मेधावी धर्म ' समीक्ष्य ' पोलोच्य ‘पापं' कर्म दूरेण परिहत्य परिव्रजेत् , संयमानुष्ठायी तपश्चारी च भवेत् । 'पाप' (वा) सावद्यानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन् परित्यजेदिति गाथार्थः ॥२०॥
संबुज्झमाणे उ णरे मतीमं, पावाउ अप्पाण निवट्टएज्जा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि महब्भयाणि ॥ २१ ॥
For Private Personal Use Only
A
Jain Education Intera
jainelibrary.org
Page #286
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिकान्वितम् ।
॥१२२॥
Jain Education Interr
व्याख्या - संबुध्यमानो नरो मतिमान् पापादात्मानं निवर्त्तयेत् । किं कृत्वा 'हिंसा' प्राणीभ्यपरोपणं, तथा प्रसूतानि यान्यशुभकर्माणि तानि दुःखोत्पादकानि वर्त्तन्ते, तथा वैरानुबन्धीनि - जन्म शतसहस्रदुर्मोचानि, अत एव महाभयानीत्येवं मत्वा मतिमानात्मानं पापान्निवर्त्तयेदिति गाथार्थः ॥ २१ ॥
मुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं ।
सयं न कुज्जा उ न कारवेज्जा, करंतमन्नपि य नाणुजाणे ॥ २२ ॥
व्याख्या - ' आप्तः सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः साधुर्मृषावाद - मयथार्थं न ब्रूयात्, सत्यमपि प्राण्युपघातकं न वदेत्, एतन्मृषावादवर्जनं 'कृत्स्नं' सम्पूर्ण भावसमाधि निर्वाण चाहुः, तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयमात्मना न कुर्यात्, नाप्यपरेण कारयेत्तथा कुर्वन्तमध्यपरं नानुमन्येत इति गाथार्थः ॥ २२ ॥
उत्तरगुणानधिकृत्याह
सुद्धे सिया जाए न दूसएजा, अमुच्छिए ण य अज्झोववन्ने ।
िितमं विमुक्के ण य पूणही, न सिलोयकामी य परिवएज्जा ॥ २३ ॥
व्याख्या- ' शुद्धे' निर्दोषे स्यात् कदाचिजाते- प्राप्ते सत्याहारे साधू रागद्वेषाभ्यां न दूषयेत्, तत्राहारे न मूर्च्छितअमूर्च्छितः सकृदपि शोभनाहारला मे सति गृद्धिमकुर्वन्नाहारयति । धृतिमान् संयमे, विमुक्तः - सबाह्याभ्यन्तरेण
१० समाध्यध्ययने
वैरानुब
न्धकत्वं
हिंसायाः ।
॥१२२॥
Page #287
--------------------------------------------------------------------------
________________
ग्रन्थेन विप्रमुक्तः, तथा पूजनं-वस्त्रपात्रादि, तेनार्थः-पूजनार्थः, स पूजनार्थी, तदेवम्भूतो न भवेत् । तथा न श्लोककामी-कीयर्थी काश्चन क्रियां कुर्यादिति, निर्जरार्थी संयम पालयेदिति गाथार्थः ॥ २३ ।।
निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने ।
णो जीवियं णो मरणाभिकंखी, चरेज भिक्खू वलया विमुक्के त्ति बेमि ॥ २४ ॥ व्याख्या---गृहानिस्सृत्य 'निष्क्रम्य च ' प्रव्रजितोऽपि भूत्वा जीवितेऽपि निराकासी 'कार्य' शरीरं ' व्युत्सृज्य' निष्प्रतिकर्मतया चिकित्सादिकमकुर्वछिन्ननिदानो भवेत् । तथा जीवितं मरणं च नाभिका क्षेत् 'भिक्षुः' साधुः 'वल. थात् ' संसारवलयात् कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत , इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २४ ॥
فيا للسالفا لمحال لها استانسلامت تمام مناسب دانسته ومحامح ندمت دین: اسماعت
इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरसङ्कलितायां श्रीसूत्रकृताङ्गदीपिकायां
दशममध्ययन समाध्याख्यं समाप्तमिति ।। ommmmmmmmmmms.omenrmmmmmm
Jan Education
For Private
Personal Use Only
graw.jainelibrary.org
Page #288
--------------------------------------------------------------------------
________________
अथैकादशं मार्गाध्ययनम् ।
सूयगडाङ्ग
सत्र । दीपिकान्वितम् ।
११ मार्गाध्ययने सम्यङ्
मार्ग
कथनम्।
॥१२३॥
उक्तं दशममध्ययनं, अथैकादशमं प्रारभ्यते मार्गाध्ययनम् , तत्रेयमादिगाथाकयरे मग्गे अक्खाए ?, माहणेण मईमया। जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥१॥ ____ व्याख्या-सुधर्मस्वामिनं प्रति जम्बूस्वामी प्राइ-कतर 'किम्भूतो माग्र्गोऽपवर्गावाप्तिसमर्थः प्रतिपादितो ? भगवता माहनेन मतिमता, मतिः-केवलज्ञानाख्या यस्यास्त्यसौ मतिमाँस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं प्रति प्रगुणं ऋजु-मवक्रं, तदेवम्भूतं माग्ग-ज्ञानदर्शनचारित्रात्मकं प्राप्य' लब्ध्वा प्राणी ओघमिति भवौघ-संसारसमुद्रं तरति, अत्यन्तदुस्तरमपि हेलया प्राणी तरति इति गाथार्थः॥१॥ स एव पृच्छकः पुनरप्याहतं मग्गं गुत्तरं सुद्धं, सबदुक्खविमोक्खणं। जाणासि णं जहा भिक्खू !, तं नो ब्रूहि महामुणी! ॥२॥
व्याख्या-योऽसौ मार्गः सवहिताय सर्वज्ञेनोपदिष्टस्तं मार्गमनुत्तरं-सर्वोत्कृष्टं, सर्वदुःखेभ्यो विमोचकं, हे भिक्षो! यथा वं जानीषे 'ण'मिति वाक्यालङ्कारे, हे महामुने ! तथा त्वं [न:-अस्माकं] कथयेति ॥ २ ॥
यद्यप्यस्माकं युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात्तथाऽप्यन्येषां मया किम्भूतो मार्गः कथनीयः ? इत्यभिप्रायवानाहजइ णो केई पुच्छेजा, देवा अदुव माणुसा । तोर्स तु कयरं मग्गं, आइक्खेज ? कहाहि णो॥३॥
॥१२३॥
Jain Education
a
l
For Privale & Personal use only
Page #289
--------------------------------------------------------------------------
________________
व्याख्या-'यदि' कदाचिनो-ऽस्मान् केचन सुलमबोधयः संसारमयोद्विग्नाः सम्यङमार्ग पृच्छेयुः, के ते? देवास्तथा मनुष्याः, तयोरेव प्रश्नसद्भावात् , न तिर्यग्नैरयिकाः पृच्छेयुः, अथ तेषां पृच्छतां कतरं मार्गमहमाख्यास्येकथयिध्ये ?, तदेतदस्माकं त्वं जानानः कथयेति गाथार्थः ॥३॥ एवं पृष्टः सुधर्मस्वाम्याहजइ वो केइ पुच्छेज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहेज्जा, मग्गसारं सुणेह मे ॥ ४॥ .
व्याख्या-'यदि ' कदाचिद्वो-युष्मान् देवा मनुष्याः सम्यङ्मार्ग पृच्छेयुः, तेषां पृच्छता इम-वक्ष्यमाणं षड्जीवनिकायरक्षाप्रवणं ज्ञानदर्शनचारित्रात्मकं मुक्तिमार्गप्रसाधकं प्रतिकथयेत् मार्गसारं-मार्गपरमार्थ, यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तन्मे-मम कथयतः शृणुत यूयमिति गाथार्थः ।। ४ ।। पुनः सुधर्मस्वाम्याहअणुपुत्वेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुत्वं, समुदं ववहारिणो ॥ ५॥
व्याख्या-यथाऽहं - अनुपूर्वेण ' अनुपरिपाट्या कथयामि तथा भृणुत यूयम् । किम्भूतं मार्ग ? कापुरुषैः सत्रामप्रवेशवत-दुरध्यवसेयत्वान्महाघोरं-महाभयानकं 'काश्यपेन' श्रीवर्द्धमानस्वामिना 'प्रवेदितं' प्रणीतं मार्ग कथयिप्यामीत्यनेन स्वमनीषिकापरिहारः कृतः। यं शुद्धं मार्गमुपादाय ' इत' इति सन्मार्गोपादानात्पूर्व-मादावेव दुस्तरं संसारं महापुरुषास्तरन्ति, व्यवहारिणो यानपात्रेण समुद्रमिव, यथा हि सांयात्रिका वणिजो यानपात्रेण समुद्रं तरन्ति तथा साधवोऽपि सम्यग्दर्शनादिना मार्गेण दुस्तरमपि भवौषं तरन्तीति गाथार्थः ॥५॥
Jain Education Inter
Page #290
--------------------------------------------------------------------------
________________
सूयगडाङ्ग-
सूत्रं दीपिका
न्वितम् ।
॥१२४॥
अतरिंसु तरितेगे, तरिस्सति अणागया । तं सोच्चा पडिवक्खामि, जंतवो ! तं सुणेह मे ॥ ६ ॥ ११ मार्गा___ व्याख्या-यं मार्ग समाश्रित्य बहवोऽनन्ताः सत्त्वा अशेषकर्मक्षयात संसारमतीषु-स्तीर्णवन्तः, साम्प्रतमपि संख्येया-14
ध्ययने स्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावात् , अनागते च काले अनन्ता एव जीवास्तरिष्यन्ति । एवं कालत्रयेऽपि संसार
| षट्कायसमुद्रोत्तारकं भावमार्ग तीर्थ कृद्भिपदिष्ट, तं चाहं सम्यक् श्रुत्वा युष्माकं प्रतिपादयिष्यामि । सुधर्मस्वामी जम्बूस्वामिनं
निरूपणम्। निश्रीकृत्यान्येषामपि जन्तूनां कथयतीति, एतदेव दर्शयितुमाह-हे जन्तवो ! अभिमुखीभ्य तं-चारित्रमार्ग मम कथयतः शृणुत यूयमिति गाथार्थः ॥ ६॥ चारित्रमार्गस्य प्राणातिपातविरमणमूलत्वात्पूर्व जीवस्वरूपनिरूपणार्थमाहपुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥७॥
व्याख्या-पृथिवीजीवास्ते च प्रत्येकशरीरत्वात् 'पृथक् ' प्रत्येकं सच्चा-जीवा अवगन्तव्याः। तथा आप:-अग्निकायाश्च तथाऽपरे वायुजीवाः, एते सर्वेऽपि पृथक्सवाः-प्रत्येकशरीरिणः, वक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथक्त्वमप्यस्तीति । तत्र वनस्पतिकायो द्विधा-साधारणः प्रत्येकश्च । तत्र तृणानि-दर्भादीनि वृक्षाश्च-सहकारादयः। सबीजाश्च[सह बीजैः] शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः । एते सर्वेऽपि वनस्पतिकायिकाः अवगन्तव्या इति गाथार्थः ॥७॥ अहावरे तसा पाणा, एवं छक्काय आहिया । इत्ताव एव जीवकाए, नावरे विजई काए ॥८॥
|॥१२४॥
Jain Education Interational
For Privale & Personal use only
Page #291
--------------------------------------------------------------------------
________________
व्याख्या-सुगमैत्र, X नवरं-एतावन्त एव जीवाः षट्कायलक्षणाः, नापरे केचन जीवाः सन्तीति गाथार्थः ॥ ८॥ | सवाहिं अणुजुत्तीहिं, मइमं पडिलहिया। सवे अकंतदुक्खा य, अतो सवे न हिंसया ॥९॥ ____ व्याख्या सर्वामिरप्यनुयुक्तिभिः-पृथिव्यादिजीवनिकायसाधकत्वेन अनुकूलयुक्तिभिः ' मतिमान् ' विवेकी पृथिव्यादिजीवनिकायेषु जीवत्वं प्रसाध्य 'प्रत्युपेक्ष्य' पर्यालोच्य, तथा सर्वेऽप्यकान्तदुःखा:-दुःखद्विषः सुखार्थिनश्च [इति ] मत्वा मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति मनोवाकायकर्मभिः कृतकारितानुमतिभिश्च नवकेन भेदेन च तत् पीडाकारिण उपम निवर्तनीयमिति गाथार्थः ॥९॥ एयं खु नाणिणो सारं, जं न हिंसंति कंचण । अहिंसा समयं चेव. एतावंतं विजाणीया ॥१०॥
व्याख्या-+ एतदेव ज्ञानिनो ज्ञानस्य सारं-यत्कञ्चन प्राणिनमनिष्टदःखं सुखार्थिनं न हिनस्ति, विदितागमार्थस्यैतदेव सारं-यत् प्राणातिपातान्त्रिवर्त्तनं, ज्ञानमपि परमार्थतस्तदेव-यत्किश्चित्प्राणातिपातानिवर्तन, प्राणीपीडाकारिणो ज्ञानमपि अज्ञानमेवेति तत्वं, यत:-"किं? ताए पढियाए, पयकोडीए पलालभूयाए । जत्थित्तियं न नायं, परस्स पीडान
x" अथापरे त्रसाः प्राणिनो-द्वित्रिचतुष्पश्चेद्रिया, एवं षटकाया आख्यातास्तीर्थकृद्भिः।" इति हर्ष. +" खुर्वाक्यालङ्कारे निश्चये वा" इति हर्ष० । १ किं ? तया पठितया पदकोट्या पलालभूतया । यत्रतावन्न ज्ञातं, परस्य पीडा न कर्त्तव्या ॥ १ ॥
Jain Education inte
For Privale & Personal Use Only
G
aw.jainelibrary.org
Page #292
--------------------------------------------------------------------------
________________
रायगडा
सूत्रं दीपिकान्वितम् ।
RP मार्गा
ध्ययने | अने
षणीयाहारादेजनीयत्वम् ।
॥१२५॥
कायव्वा ॥१॥" तदेवमहिंसाप्रधानः 'समय' आगमः, तमेवम्भूतं अहिंसाप्रधानं आगमं एतावन्तमेव विज्ञाय, किमन्येन बहुना परिज्ञानेन ? एतावतैव कार्यसिद्धेः, एतावता अहिंसाप्रधान समयं ज्ञात्वा न हिंस्यात् कश्चनेति गाथार्थः॥१०॥
साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याहउ8 अहे तिरियं च, जे केइ तसथावरा । सवत्थ विरतिं कुज्जा, संति निवाणमाहियं ॥ ११॥ ___ व्याख्या-ऊर्ध्वमधस्तिर्यक् च ये केचन सास्तथा स्थावरास्तत्र सर्वत्र सस्थावरभेदभिन्ने विरति-प्राणातिपात- निति कर्यात. परमार्थत एवमेवासौ ज्ञाता भवति यदि ज्ञात्वा प्राणातिपातनिवृत्तिविधीयते, तनिवृत्तेश्च परेषामात्मनश्च शान्तिर्वर्तते, यतो विरतिमतो नान्ये केचन बिभ्यन्ति नाप्यसौ भवान्तरेपि कृतश्चिद्धिमेति । तथा निर्वाणमप्येतदेव यत्प्राणातिपातान्निवर्त्तनं, शान्तिस्तथा निर्वाणमिति मत्वा प्राणातिपातनिवृत्ति कुर्यादिति गाथार्थः॥११॥ किश्च- । | पभू दोसे निराकिच्चा, ण विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव अंतसो ॥१२॥
व्याख्या-प्रभु-वश्येन्द्रियः, स एवम्भूतो 'दोषान् ' मिथ्यात्वाविरतिप्रमादकषाययोगानिराकृत्य केनापि प्राणिना सार्द्ध न विरुध्येत-न केनचित्सह विरोधं कुर्यात् , मनसा वचसा कायेन ' अन्तशो' यावजी न केनापि सह विरोध कुर्यादिति गाथार्थः ॥ १२ ॥ संवुडे से महापन्ने, धीरे दत्तेसणं चरे । एसणासमिए निच्चं, वजयंते अणेसणं ॥ १३ ॥
॥१२५॥
Jain Education
For Privale & Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
__ व्याख्या-आश्रवद्वारनिरोधेन संवृतः स भिक्षुर्महाप्रज्ञा-विपुलबुद्धि/रो-ऽक्षोम्यो दायकेन दत्तामेषणां चरेत् , एषणीयं गृह्णातीत्यर्थः । एवंविधः साधुः एषणासमितः अनेषणां वर्जयन् संयममनुपालयेदिति गाथार्थः ॥१३॥
अनेषणीयपरिहारमधिकृत्याऽहभूयाइं च समारब्भ, तमुद्दिस्सा य जं कडं । तारिसं तु न गिहिज्जा, अन्नपाणं सुसंजए ॥१४॥
व्याख्या-भूतानि समारभ्य, ['तं'] साधुमुद्दिश्य-साध्वर्थ ' यत्कृतं' तदुपकल्पितमाहारोपकरणादिकं, तादृशमन्नं पानकं च सुसाधुर्न गृह्णीयात्-नाम्यवरेत् । एवं तेन माग्र्गानुपालितो. भवतीति गाथार्थः ।। १४ ॥ किश्चप्रईकम्मं न सेवेज्जा, एस धम्मे सीमओ। जं किंचि अभिकंखेज्जा, सव्वसो तं न कप्पए ॥१५॥
व्याख्या-आषाकर्माद्यविशुद्धिकोट्यवयवेनापि संपृक्तं पूतिकर्म प्रोच्यते, तदेवं पूतिकर्मदोषदुष्टं आहारादिकं न सेवेतनोपभुञ्जीत, एष धर्मः 'वुसीमओ' त्ति सम्यक्संयमवतः, अयमेव सम्यङमार्गः-साधुरशुद्धमाहारादिकं परिहरतीति । तथा यदपि शुद्धमप्यशुद्धत्वेनाभिशकेत किश्चिदप्याहारादिकं तत् 'सर्वशः' सर्वप्रकारमप्याहारोपकरणं पूतिकर्म भोक्तुं | न कल्पत इति गाथार्थः ।। १५ ।। किश्चहणंतं नाणुजाणेजा, आयगुत्ते जिइंदिए । ठाणाई संति सड्ढीणं, गामेसु नगरेसु वा ॥ १६ ॥
व्याख्या-धर्मश्रद्धावतां ग्रामेषु नगरेषु [वा] 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते । तत्र तत् स्थानाश्रितः कश्चिद्ध
Jain Education Interational
For Privale & Personal use only
Page #294
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्र
दीपिकान्वितम् ।
W
॥१२६॥
मोद्देशेन किल धर्मश्रद्धालुतया कृपतडागखननप्रपासत्रादिकां x प्राण्युपमईकारिणी क्रियां कर्तुकामः कश्चिद्धर्मबुद्धथा ११ मार्गापृच्छेत्-यदहं कृपतडागखननादिकां पूर्वोक्तां क्रियां करोमि ? अस्ति कश्चिद्धमों न वेत्येवं पृष्टः साधुः किं कुर्यात् । तत्र तदुप- ध्ययने रोधाद्भयाद्वा[तं] प्राणिनो मन्तं नानुजानीयात् । किम्भूतः ? आत्मना-मनोवाकायरूपेण गुप्तः आत्मगुप्तस्तथा जितेन्द्रियः | सत्रप्रपादौ सन् साधुः सावद्यानुष्ठानं नानुमन्येतेति गाथार्थः ॥ १६ ॥
पुण्यापुण्यतहा गिरं समारब्भ, अस्थि पुन्नति नो वए । अहवा नत्थि पन्नति. एवमेयं महब्भयं ॥ १७॥ Id योद्धयोरप्य व्याख्या-केनचिद्राजादिना कृपखननसत्रदानादिप्रवृत्तेन पृष्टः साधुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्विन्नास्ती
वाच्यत्वम्। त्येवम्भूतां गिरं 'समारभ्य' निशम्याऽऽश्रित्य वा अस्ति पुण्यं नास्ति वा इत्युभयथापि महाभयमिति मत्वा नानुमन्येतेति गाथार्थः ॥ १७॥ किमर्थ नानुमन्येत ? इत्याहदाणट्ठया य जे पाणा, हम्मति तसथावरा । तेसिं सारक्खणट्राए, अस्थि पुन्नति नो वए ॥१८॥
व्याख्या-अन्नपानदानार्थमाहारमुदकं च पचनपानादिकया क्रियया कूपखननादिकया चोपकल्पयेत्तत्र यस्माद्धन्यन्तेव्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवस्तस्मात्तेषां (सं)रक्षणार्थ-रक्षार्थ साधुरात्मगुप्तोऽस्त्यत्र भवदीयेऽनुष्ठाने पुण्यमित्येवं नो वदेदिति गावार्थः ॥ १८ ॥ यद्येवं नास्ति पुण्यमित्येवं व्यादित्याहx सत्रादिकां-दानशालादिकाम् ।
॥१२६॥
Page #295
--------------------------------------------------------------------------
________________
जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसिं लाभंतरायंति, तम्हा णस्थित्ति नो वए ॥ १९ ॥
व्याख्या-येषां जन्तूनां कृते तदन्नपानादिकं किल धर्मबुद्ध्योपकल्पयन्ति-तथाविधं प्राण्युपमईदोषदुष्टं निष्पादयन्ति, तनिषेधे च यस्मात्तेषा-माहारपानार्थिनां तल्लाभान्तरायो-विघ्नो भवेत्तदभावेन तु [ते] पीडथेरन् , तस्मात् कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येवमपि नो वदेदिति गाथार्थः ॥ १९ ॥
एनमेवार्थ पुनरपि स्पष्टतरं बिभणिषुराहजे य दाणं पसंसंति, वहमिच्छति पाणिणं । जे उण पडिसेहंति, वित्तिच्छेयं करिति ते ॥२०॥
व्याव्या-ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीति 'प्रशंसन्ति' श्लाघन्ते, ते परमार्थानभिज्ञाः प्रभूत-IN तरप्राणिनां तत्प्रशंसाद्वारेण तेषां प्राणिनां 'वधं' प्राणातिपातमिच्छन्ति, तदानं तु प्राणातिपातमन्तरेण न भवेत् । ये पुनः किल सूक्ष्मधियो वयं-गीतार्था इत्येवं मन्यमाना आगमसद्भावमजानन्तः 'प्रतिषेधयन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेदं लाभान्तरायं कुर्वन्तीति गाथार्थः ।। २०॥
तदेवं राज्ञा अन्येन वा ईश्वरेण कृपतडागयागसत्रदानाद्युद्यतेन पुण्यसद्भाव पृष्टैर्मुसक्षुभिर्यद्विधेयं तदर्शयितुमाहदहओ वि ते न भासंति, अस्थि वा नत्थि वा पुणो। आयं रयस्स हिच्चाणं, निवाणं पाउणंति ते॥२१॥
व्याख्या-यद्यस्ति पुण्यमित्येवं वदेयुस्तदाऽनन्तानां जीवानां सूक्ष्मबादराणां सर्वदा प्राणत्याग एव स्यात् , प्रीणन
Jain Education
a
l
For Privale & Personal use only
P
Page #296
--------------------------------------------------------------------------
________________
सूर्यगढाङ्गसूत्रं
दीपिकान्वितम् ।
॥१२७॥
Jain Education
मात्र पुन:[स्वल्पानां ] स्वल्पकालीयं, अतोऽस्ति पुण्यमित्येवं नो वदेत् । नास्ति पुण्य मित्यपि न वक्तव्यं, इत्येवं वदतां तत् प्रतिषेध एव कृतो भवेत् तत् प्रतिषेधे कृते तेषामन्तरायः स्यात् । ततो द्विधाऽप्यस्ति नास्ति वा पुण्यमित्येवं ते साधवः पुनर्न माषन्ते, किन्तु पृष्टैः सद्भिर्मोनमेव समाश्रयणीयं, निर्बन्धे त्वस्माकं द्विचत्वारिंशदोषवर्जित आहारः कल्पते, एवंविधविषयेऽस्माकं मुमुक्षूणामधिकार एव नास्ति तदेवमुभयथाऽपि भाषिते 'रजसः ' कर्मण ' आयो' लाभो भवति + । ततस्तमायं रजसो मानवद्यभाषणे वा' हित्वा त्यक्त्वा ते अनवद्य भाषिणो निर्वाणं- मोक्षं प्राप्नुवन्तीति गाथार्थः ॥ २१ ॥ अपि चनिवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सया जए दंते, निवाणं संधए मुणी ॥ २२ ॥
व्याख्या - येषां परलोकार्थिनां बुद्धानां निर्वाणं तत्परमं प्रधानं, बुद्धास्तु निर्वाणमेवाभिसन्धाय प्रवृत्ताः, अतस्त एव प्रधानाः, नापरे इति । यदि वा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति, एवं लोकस्य निर्वाणं परमं प्रधानमेवं 'बुद्धा' अवगततश्वाः प्रतिपादयन्तीति । यस्माच्च निर्वाणं प्रधानं तस्मा'त्सदा' सर्वकालं 'मुनिः ' साधु' र्यतः ' प्रयत्नवान् 'दान्तः ' इन्द्रियनोइन्द्रियदमेन, एवंविधो निर्वाणमभिसन्धये - निर्वाणार्थं सर्वाः क्रियाः कुर्यादिति गाथार्थः ॥ २२ ॥ वुज्झमाणाण पाणाणं, किश्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिट्ठेसा पवुच्चती ॥ २३ ॥
+ यथा चोक्तमन्यैः–“ सत्यं वत्रे[वापी]षु शीतं हिमकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः पान्थसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगण: कूपवप्रा [वाप्या] दिकायें ||१||” इत्यादि ।
११ मार्गा. ध्ययने कूपादिखननादौ पुण्य
पापयोई
योरप्यक
ध्यत्वं
साधुनाम् ।
॥१२७॥
Page #297
--------------------------------------------------------------------------
________________
व्याख्या-संसारसागरे मिथ्यात्वकषायादिकैरुह्यमानानां प्राणिनां, तथा स्वकर्मणा निकृत्यमानानां-छिद्यमानानां TV तीर्थकृदन्यो वा गणधराचार्यादिकः परमकारुणिकोन्त्यन्तवत्सलः सँस्तेषां प्राणिनामाश्वासभूतं 'साधुं' शोभनं द्वीपमाख्याति, सम्यग्दर्शनादिकं संसारभ्रमणविश्रामहेतुमाख्याति । नथेषा सम्यग्दर्शनाद्यवाप्ति: 'प्रतिष्ठा' मोक्षाद्यवाप्तिसाध्या संसारभ्रमिनिवारिणीति गाथार्थः ॥ २३ ॥
कीदग्विधेन च अयमाश्वासद्वीपः कथ्यते इत्याहआयगुत्ते सया दंते, छिन्नसोए अणासवे । जे धम्मं सुद्धमक्खाति, पडिपुन्नमणेलिसं ॥ २४ ॥ ___व्याख्या-य आत्मगुप्तः सदा दान्तः, तथा छिन्नसंसारस्रोता, तथा अनाश्रवः, स एव शुद्धं धर्ममाख्याति, नापरः। कीदृशं धर्म ? प्रतिपूर्णम्-सर्वविरतिरूपं, अनीदृशं-निरुपममिति गाथार्थः ॥ २४ ॥ तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामो त्ति य मन्नंता, अंत एते समाहिए ॥ २५॥
व्याख्या-तमेवं शुद्धं धर्म परिपूर्णमनीदृशमजानाना 'अप्रबुद्धाः' अविवेकिनः पण्डितमानिनो-'वयमेव धर्मतत्त्वं प्रतिबुद्धाः' इत्येवं मन्यमानाः भावसमाधेः सम्यग्दर्शनाख्यादन्ते-पर्यन्ते दरे वर्तन्ते । ते च सर्वे परतीर्थिकाः द्रष्टच्या इति गाथार्थः ॥ २५ ॥ किमिति ते भावसमाधेरे वर्तन्ते ? इत्याहते य बीओदगं चेव, तमुद्दिस्सा य जंकडं । भोच्चा झाणं झियायंति, अखेयन्नेऽ[अ]समाहिया ॥२६॥
Jan Education
For Private
Personal Use Only
haw.jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________
११ मार्गाध्ययने विषयैष
।
| णीयत्वं
शाक्यादीनाम् ।
सूयगडाङ्ग- व्याख्या-ते च परतीर्थिकाः जीवाजीवादिनवतच्चानभिज्ञाः सन्तो 'बीजानि' शालिगोधूमादीनि तथा 'शीतोदकं'
अप्रासुकोदकं, ताँश्च उद्दिश्य-तद्भक्तर्यदाहारादिकं निष्पादितं तत्सर्वमविवेकितया भुक्वा, पुना रसलोलुपतया औदेशिकदीपिका
भक्तकृते आ[ ध्यानं]ध्यायन्ति । न बैहिकसुखार्थिनां परिग्रहारम्भिणां धर्मध्यानं भवति । तथा ते परतीर्थिकाः कथन्वितम् । | म्भृताः ? धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञाः' अनिपुणास्तथा असमाहिताः, यतः-प्रायेणाध्यायिनस्त्वसन्तोषिण
एव भवन्तीति गाथार्थः ॥ २६ ॥ ॥१२८॥
जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कलसाहमं ॥२७॥
व्याख्या-यथा ढकाद्याः पक्षिविशेषाः, मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति, ते हि पक्षिणः आमिषजीविनो मत्स्य| प्राप्तिं ध्यायन्ति, एवम्भूतं च ध्यानं आरौद्रध्यानरूपतयाऽत्यन्तकलुषमधमं च भवतीति गाथार्थः ॥ २७ ॥
दार्शन्तिकं दर्शयितुमाहएवं तु समणा एगे, मिच्छदिट्ठी अणारिया । विसएसणं झियायंति, कंका वा कलुसाहमा ॥ २८॥ ____ व्याख्या-'ए'मिति यथा ढकादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति, तद्ध्यायिनश्च कलुषाधमा भवन्ति,
एवं मिथ्यादृष्टयः श्रमणाः अनार्याः शाक्यादयो विषयाणां प्राप्तिं ध्यायन्ति, तक्ष्यायिनश्च कङ्का इव कलुषाधमा मवNन्तीति गाथार्थः ॥ २८ ॥ किञ्च
NO॥१२८॥
Jain Education Interational
For Privale & Personal use only
Page #299
--------------------------------------------------------------------------
________________
सुद्धं मग्गं विराहिता, इहमगे उ दुम्मती । उमग्गगया दुक्खं, घातमेसंति तं तहा ॥ २९ ॥ ___ व्याख्या-एके शाक्यादयः 'शुद्ध' निर्दोष सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया विराध्य इहा-स्मिन् संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा एके-ऽन्यती या ' दुर्मतयः' कुमतयः ' उन्मार्गेण ' संसारावतारणरूपेण 'गताः' प्राप्ताः सन्त उन्मार्गगताः दुःख-मष्टप्रकार कर्म असातोदयरूपं च तथा घातं चान्तशः सन्मार्गविराधनया उन्मार्गगमनं च एषन्ते-अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीति गाथार्थः ॥ २९ ॥ अथ शाक्यादीनां दृष्टान्तपूर्वकमाहजहा आसाविणिं नावं, जाइअंधो दरूहिया । इच्छती पारमागंतं. अंतरा य विसीयती ॥ ३०॥
व्याख्या-यथा जात्यन्ध · आस्राविणीं' शतच्छिद्रां नावमारुह्य पारमागन्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवति, किन्त्वन्तराले एव निमन्जतीति गाथार्थः ॥ ३० ॥ एवं तु समणा एगे, मिच्छदिठी अणारिया। सोयं कसिणमावन्ना, आगंतारो महब्भयं ॥ ३१ ॥ ___ व्याख्या-एवमेव श्रमणा एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावस्रोतः कर्माश्रवरूपं कृत्स्नं सम्पूर्णमापन्नाः | सन्तस्ते महाभयं नारकादिस्वभावं दुःखमागन्तार:-आगमनशीला भवन्ति । न तेषां संसारोदधेरास्राविणी नावां व्यवस्थितानामेवोत्तरणं भवतीति गाथार्थः ॥ ३१॥
एवं शाक्यादयः श्रमणा मिथ्यादृशोऽनार्याः संसारस्रोतस्समापनाः सन्तो महाभयं नरकादिदुःखमाप्नुवन्ति, तत
Jain Education Intele
For Privale & Personal use only
wilww.jainelibrary.org
Page #300
--------------------------------------------------------------------------
________________
यगडाङ्ग
सूत्र दीपिकान्वितम् ।
॥१२९।।
इदमुपदिश्यते
११ मार्गाइमं च धम्ममादाय, कासवेण पवेइयं । तरे सोयं महाघोरं, अत्तत्ताए परिवएx ॥३२॥ | ध्ययने व्याख्या-इदं धर्म श्रुतचारित्राख्यं 'आदाय ' गृहीत्वा 'काश्यपेन' श्रीवर्द्धमानस्वामिना प्रवेदितं संसारस्रोतः अतिमानासमुल्लध्य ' तरेत् ' पारगामी स्यात् । कथम्भूतं संसारस्रोतः 'महाघोरं' दुरुत्तारत्वान्महाभयानकं, तदेवं काश्यपेन प्रवे.
देवर्जनीयदितं धर्म समादाय साधुरात्मनायी आत्मत्राणाय परिव्रजेत् , संयमानुष्ठायी भवेदिति गाथार्थः ॥ ३२ ॥
विरए गामधम्महिं, जे केई जगई जगा । तेसिं अत्तुवमायाए, थाम कुवं परिवए ॥३३॥ INमुनानाम् ।
व्याख्या-ग्रामधर्मा विषयाः पंच, तेभ्यो विरतो मुनिः, ये केचन ‘जगति' संसारोदरे पृथिव्यां 'जगा' इति जन्तवस्ते सर्वेऽपि जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तत्पालने सामर्थ्य कुर्यात् । तत् कुर्वश्चरा संयमाऽनुष्ठाने परिव्रजेदिति गाथार्थः ।। ३३ ।।
संयमविघ्न कारिणामपनयनार्थमाहअतिमाणं च मायं च, तं परिन्नाय पंडिए। सबमेयं निराकिच्चा, निवाणं संधए मणी ॥ ३४॥
x “कचित्पश्चार्द्धस्यायं पाठः-" कुल्ला भिक्खू गिलाणस्स, अगिलाए समाहिए ॥" भिक्षुः-साधुग्ला नस्य वैयावृत्त्यमग्लानो-ऽपरिश्राम्तः कुर्यात्समाधिना-ग्लानस्य समाधिमुत्पादयन् ।" इति हर्ष ।
॥१२९॥
Jain Education Interational
For Privale & Personal use only
Page #301
--------------------------------------------------------------------------
________________
व्याख्या-चारित्रमतिक्रम्य यो [मानो वर्चते सोऽतिमानः, चकारात्क्रोधोऽपि परिगृह्यते । एवमतिमायां अतिलोभ [च], तमेवम्भूतं कषायवातं संयमपरिपन्थिनं 'पण्डितो' विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमृहं निराकृत्य निर्वाणमनुसन्धयेत् । सति च कषायकदम्बके न संयमः सम्यक सफलतां प्रतिपद्यते । तदुक्तम्-"सामन्नमणुचरंतस्स, कसाया जस्स उकडा हुँति । मन्नामि उच्छुपुष्पं व, निष्फलं तस्स चारित्तं ॥१॥” इति, तस्मिनिष्फले न मोक्षसम्भवः, अतः कषायपरित्यागात् प्रशस्तभावानुसन्धानेन निर्वाणं साधयेदिति गाथार्थः ॥ ३४ ॥ किश्चसंधए साहधम्मं च, पावधम्मं निराकरे । उवहाणवीरिए भिक्ख, कोहं माणं ण पत्थए ॥३५॥
व्याख्या-साधुधर्मः क्षान्त्यादिको दशप्रकार: सम्यग्दर्शनचारित्राख्यो वा, तं साधुधर्ममनुसन्धयेत-वृद्धिमापादयेत् । तथा 'पापं' पापोपादानकारणं 'धर्म' प्राण्युपमर्दनप्रवृत्तं निराकुर्यात् । तथोपधान-तपः, तत्र यथाशक्त्या वीर्य यस्य स उपधानवीर्यो भिक्षुः, क्रोधं मानं च न प्रार्थयेन वर्द्धयेद्वा इति गाथार्थः ॥ ३५॥ ___अथैवम्भूतं भावमार्ग किं वर्द्धमानस्वाम्येवोपदिष्टवान् ? उतान्येपीत्येतदाशङ्कथाहजेय बुद्धा अतिकंता, जे य बुद्धा अणागया । संति तेर्सि पइटाणं, भूयाणं जगती जहा ॥ ३६॥
व्याख्या-ये बुद्धा-स्तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ता अतिक्रान्तास्ते सर्वेऽप्येवंविधं भावमार्गमुपदिष्टवन्तः । १ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पमिव निष्फलं तस्य चारित्रम् ॥ १॥
Jan Education international
For Private & Personal use only
Page #302
--------------------------------------------------------------------------
________________
सूयगडा
दीपिकान्वितम् । ॥१३०॥
तथा ये चानागता-भविष्यदनन्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति । चशब्दात वर्तमानकालभाविनः ११ मा संख्येयास्तेऽप्येवमेवोपदिशन्ति कुर्वन्ति च । एतावता ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च, तेषां सर्वेषामप्यर्हता ध्ययने प्रतिष्ठान-माधारो मोक्षः, स शान्तिस्तेषां प्रतिष्ठान, को भावः ? यथा 'भूतानां ' स्थावरजङ्गमानां जगती' त्रिलोकी मनोज्ञाप्रतिष्ठानं, एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठानाः, एतावता 'शान्तिः । सर्वजीवानां दया, सैव सर्वधर्माणां मूलं सर्वे मनोज्ञैः ऽप्यर्हन्तः प्ररूपयन्तीति गाथार्थः ॥ ३६ ।। ।
स्पर्शरअह णं वयमावन्नं, फासा उच्चावया फसे । ण तेस विणिहपणेजा. वारणेव महागिरी ॥ ३७॥ INI कम्प्यत्वं | व्याख्या-'अथ' भावमार्गप्रतिपच्यनन्तरं तं भिक्षु ' स्पर्शाः' परीषहोपसर्गरूपाः 'उच्चावचा ' गुरुलघवः
मुनीनाम्। | 'स्पृशेयुः' अभिद्र वेयुः, स च साधुस्तैरभिद्रुतः संसारस्वरूपं विदन कर्मनिर्जरां च भावयंस्तैः परीषहोपसग्गन विहन्यात , न संयमाऽनुष्ठानात् मनागपि विचलेत् । किमिव ? महावातैरिव महागिरि-मरुरिति गाथार्थः ।। ३७॥ संवुडे से महापन्ने, धीरे दत्तेसणं चरे । निव्वुडे कालमाकंखी, ए(य)वं केवलिणो मयं ॥३८॥ति बेमि ___ व्याख्या-सः साधुः ' संवृतः' संवरयुक्तः, महाप्राज्ञो धीरः, स एवम्भूतः परेण दत्ते सत्याहारादिके एषणां चरेत् । तथा 'निवृतः' कषायोपशमाच्छीतीभूतः 'कालं'मृत्युं यावत् अभिकावेत । एतन्मया प्राप्रतिपादितं, तत् 'केवलिनः' सर्वज्ञस्य मतं । एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह । तदेतद्यच्चया मार्गस्वरूपं प्रनितं तन्मया न स्वमनीषिकया ||१३०॥
Jain Education Interational
For Privale & Personal use only
Page #303
--------------------------------------------------------------------------
________________
कथितं, किं तर्हि ? केवलिनो मतमित्येवं भवता ग्राह्यमिति गाथार्थः ॥ ३८॥ [इतिः परिसमात्यर्थे, अबीमीति पूर्ववत् ]
الاسعافحالهه قاسمی بهاره رهن وی نهادها بما فيها من هنا في سامحه
। इति श्रीपरमसुविहितखरतरगच्छविभूषण-श्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीसूत्रकृताङ्गदीपिकायां
मार्गाध्ययनमेकादशं सम्पूर्णमिति । memememrommerconomromeonmomrinema अथ द्वादशं समवसरणाभिधमध्ययनम् ।
-eget
उक्तमेकादशमध्ययनं साम्प्रतं द्वादशमारभ्यते । चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति ।
किरियं अकिरियं विणियंति तइयं, अन्नाणमासु चउत्थमेव ॥१॥ व्याख्या-चत्वारि 'समवसरणानि' परतीथिकाभ्युपगमसमहरूपाणि, यानि प्रावादुकाः पृथक्पृथक् प्रवदन्ति, तानि चामूनि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दिश्यन्ते, तद्यथा-एके क्रियावादिनः एके अक्रियावादिनो विनयवादिनस्त्वेके, एके अज्ञानवादिन इति गाथार्थः॥१॥ अथाज्ञानवादिन एव सर्वथा असम्बद्धप्रलापिनः, अतस्तानेवादावाह
Jain Education
l
a LI
T
Page #304
--------------------------------------------------------------------------
________________
१२ समवसरणाध्ययनेज्ञानवादिनः।
सूयगडाग
अन्नाणिया ता कुसलावि संता, असंथुया नो वितिगिच्छतिन्ना। सत्रं
अकोविया आहु अकोवियेहि, अण्णाणुवाई य मुसं वयंति ॥ २ ॥ दीपिकान्वितम् । व्याख्या-अज्ञानिकास्तावद्वदन्ति-वयमेव 'कुशलाः' निपुणाः, नाऽन्ये, एवं वदन्तोऽपि ते ' असंथुया' इति
असंस्तुताः, अज्ञानमेव श्रेय इत्येवंवादितया असम्बद्धाः, असंस्तुतत्वाद्विचिकित्सां-चित्तभ्रान्ति 'न तीः' नातिक्रान्ता:, ॥१३॥17
चित्तभ्रान्तिस्तेषां न सम्यगपगताx, अतस्तेऽज्ञानवादिन: स्वयं 'अकोविदाः' धर्मोपदेशं प्रति अनिपुणाः, ततोऽकोविदेभ्य एव स्वशिष्येभ्यः 'आहुः' कथितवन्तः, यथा-अज्ञानमेव श्रेयः इत्यादि प्ररूपयन्ति । ते शिष्या अपि तदेव मन्यन्ते, | मुर्खत्वात् "सरिसा सरिसेसुरचंति" इति वचनात् । एवं ते अपर्यालोच्यवादिनो मृषाभाषिणो ज्ञेया इति गाथार्थः ॥२॥ | साम्प्रतं विनयवादं निराचिकीर्षुः प्रक्रमते| - " तथाहि केचित्सर्वज्ञ मन्यन्ते केचित्तं निषेधयन्ति, एके सर्वगमात्मानं वदन्ति अन्ये देहमान, अपरेऽङ्गुष्ठपर्वमानं केचन श्यामाकतन्दुलमात्रं, अन्ये मूर्तममूर्त हृदयमध्यवर्तिनं ललाटस्थितं इत्यादि, एषामेकवाक्यता कथं स्यात् :, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणी क्रियते, तथा ज्ञानवतां प्रमादो बहुदोषः, ततो वरमज्ञानमेवेति वदन्तश्चित्तभ्रान्ति नातिक्रान्ताः" इति हर्ष ।
१ सदृशाः सदृशेषु रज्यन्ते ।
॥१३१॥
Jain Education
For Privale & Personal use only
Page #305
--------------------------------------------------------------------------
________________
सच्चं असञ्चं इति चिंतयंता, असाहु साहुत्ति उदाहरंता ।
जेमे जणा वेणइया अणेगे, पुठा वि भावं विणइंसु णाम ॥ ३ ॥ व्याख्या-'सत्य' संयमस्तदसत्यमित्येवं चिन्तयन्तोऽसत्यं सत्यमिति मन्यमानाः। एतावता सत्यमसत्यमिति असत्यं च सत्यमिति, विनयादेव मोक्ष इत्येतदसत्यमपि सत्यतया मन्यमानाः, तथा असाधुमपि वन्दनादिकया विनयप्रतिपश्या साधुमित्येवमुदाहरन्त:-प्रतिपादयन्तो न सम्यग्यथाऽवस्थितधर्मस्य परीक्षकाः, कथं ? यतस्ते विनयादेव धर्म इत्येवं युक्तिविकलं भाषन्ते, के एते एवं भाषन्ते' इत्याह-'जेमे जणा वेणइया अणेगे'ये इमेजना इव-प्राकृतपुरुषा इव, यथा प्राकृतपुरुषा:-पामराः विनयादेव केवलात्स्वर्गमोक्षवाप्तिरित्येवं भाषन्ते, गुणागुणविशेषो नापरो मोक्षकारण, विनयस्यैव प्राधान्यं । एवंविधा विनयवादिनः कियन्तः ? ' अणेगे' अनेके, द्वात्रिंशद्भेदभिन्नत्वात्-बहवः, 'पुट्ठा वि' ते विनयवादिनः पृष्टा अपि परैविनयादेव मोक्षावाप्तिरित्येवं व्यनैषु-विनीतवन्तः। 'नाम' इति सम्भावनायां । सर्वदा सर्वस्य सिद्धये विनयं ग्राहितवन्तः, "तस्मात् कल्याणानां सर्वेषां भाजनं विनय" इति वचनादिति गाथार्थः ॥३॥ किञ्च
अणोवसंखा इति ते उदाहु, अढे स ओभासति अम्ह एवं।
लवावसंकी य अणागएहि, णो किरियमाहंसु अकिरियवादी ॥ ४ ॥ व्याख्या--सम्यग् यथावस्थितार्थपरिज्ञान-उपसंख्या, न उपसंख्या ' अनुपसंख्या' अपरिज्ञानं, तेन व्यामृढ
Jain Education intamational
For Privale & Personal use only
Page #306
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥१३२॥
Jain Education
मतयस्ते वैनयिका अज्ञानाच्छादिता इति 'उदाहुः' कथयन्ति । यथा ' स्वोऽर्थः ' स्वर्गमोक्षादिकः सर्वोऽपि सर्वस्य विनयप्रतिपच्या अस्माकमवभासते - आविर्भवति, प्राप्यते, अस्माकं मते सर्वोऽप्यर्थो विनयप्रतिपच्या सिद्ध्यतीति ( प्रत्युत्तरं दीयते ) भावः, इति विनयवादिमतं । तत्र प्रतिविधीयते - नैकस्माद्विनयादर्थसिद्धिः, किन्तु सम्यग्दर्शनादिसम्भवे सति विनयस्य कल्याणभावत्वं भवति, नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रहृतया न्यत्कार + मवाप्नोति । ततच विवक्षितार्थावभासनाभावात्तेषामेव वादिनामज्ञानानृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरिति । उक्ता वैनयिकाः, साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुर्गाथापश्चार्द्धमाह-'लवावसंकी 'त्यादि, 'लवं ' कर्म, तस्मादपशङ्कि [तुं - अपसत्तुं शीलं येषां ते लवापशङ्कि]नो लोकायतिकाः शाक्यादयश्च सर्वेऽप्यक्रियावादिनः क्रियां न मन्यन्ते, क्षणिकत्वात्सर्वपदार्थानां, "क्षणिकाः सर्वसंस्काराः " इति वचनात् यत्किञ्चिस्क्रियते तत्सर्वमनागतमेवोच्यत इत्यक्रियत्वं क्रियां विना कर्मबंधोऽपि नास्ति, एवं ते अक्रियावादिन उच्यन्त इति गाथार्थः ॥ ४ ॥
सम्मिस्स भावं सगिरा गहीए, से मुम्मुई होति अणाणुवादी ।
66
+ “ न्यक्कारस्तु तिरस्क्रिया " इति हैमः श्लो. ४४१ । “ तिरस्कारे परीभावः, परापर्यभितो भवः ॥ ६८ ॥ न्यक्कारः सनिकारः स्यात् ” इति शब्दरत्नाकरः कांड ३ । “ न्यग् निम्ने नीचकात्स्ययोः " इत्यनेकार्थः १-७ । इत्यादिप्रामाण्यतो ' न्यक्कार' एव समीचीनमाभाति परं न ज्ञायते केन हेतुना सर्वेष्वप्यादर्शेषु ' म्यत्कार ' एवोपलभ्यते ।
१२ सम
यसरणाseeds
क्रिया
वादिनः
शाक्या
दयः ।
॥१३२॥
Page #307
--------------------------------------------------------------------------
________________
इमं दुपक्खं इममेगपक्खं, आहंस छलायतणं च कम्मं ॥५॥ व्याख्या ते लोकायतिकाः 'स्वगिरा' स्ववाचैव गृहीता [सं]मिश्रभावं भजन्ते, एतावता स्ववाचैव बद्धाः, यस्यैव पदार्थस्यास्तित्वं तस्यैव नास्तित्वं प्रतिपादयन्ति, यस्यैव नास्तित्वं प्रतिपादयन्ति तस्यैवास्तित्वं प्रतिपादयन्ति, एवं मिश्रीभावं भजन्ते । यदि ते जीवादिपदार्थस्य सर्वस्याप्यभावं मन्यन्ते तात्मन एवाभावं प्रतिपद्यन्ते, तथा शिष्यस्य शास्त्रस्य चामावं प्रतिपद्यन्ते । यदि सर्वशून्यता तर्हि कः कस्योपकुरुते ? सर्वाभावप्रसङ्गात् , आत्मनः शिष्याणां शास्त्रस्य चाभावो जायते । एवं ते सर्वाभावप्रतिपादनात् असम्बद्धप्रलापिनः सन्तः मिश्रीमावं स्ववाचैव प्रतिपद्यन्ते । तथा सांख्या अध्यात्मनः सर्वव्यापित्वं मन्यन्ते अक्रियत्वं च, एवं साङ्ख्या अप्यसमञ्जसभाषिणः, यतस्तेऽप्यक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भावं च स्वाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति । यतः साँख्यानां प्रकृतिवियोगे मोक्षः, यद्येवं तदा बन्धं विना न मोक्षः, पूर्व कर्मणां बन्धस्ततो मोक्षः, कर्मबन्धस्तु क्रियां विना न स्यात्त. न्मोक्षोऽपि क्रियां विना न स्यात् । एतावता आत्माऽपि सक्रियः, एवमात्मनः सक्रियत्वं स्ववाचैव प्रतिपन्नं सांख्यरेवं स्ववचनेनैवात्मनोऽक्रियत्वं व्यवस्थाप्य पुनर्बन्धमोक्षप्ररूपणया चात्मनि सक्रियत्वं प्रतिपन्नं, एवं मिश्रीमावं साँख्यानामप्यायातम् । सर्वदर्शनिनामपि ज्ञेयमिति । एतद्वर्णिकामानं दर्शितमस्ति । अपरं टीकातोऽवगन्तव्यमिति । एवं सर्वोऽपि | परवादिसमूहः स्याद्वादिना हेतु दृष्टान्ताकुली क्रियमाणः सन् सम्यगुत्तरं दातुमसमर्थों यत्किञ्चनभाषितया “मुम्मुई
Jain Educati
o
nal
For Privale & Personal use only
Page #308
--------------------------------------------------------------------------
________________
सूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ १३३ ।।
होइ "त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, न किमपि वक्तुमलम् । तथा " अणाणुवाई " स्याद्वादिनोक्तं साधनमनुवदितुं शीलमस्येत्यनुवादी, तत्प्रतिषेधादननुवादी, सद्धेतुभिर्व्याकुलितमना मौनमेव प्रतिपद्यत इति भावः । यद्यपि ते | परतीर्थिका जैनैः समं वक्तुं न प्रभविष्णवस्तथापि कदाग्रहग्रस्ताः स्वपक्षमेव स्थापयन्ति, तद्यथा-' इमं दुपक्खं इममे गपक्खं ' इदमस्मदभ्युपगतं दर्शनमेकपक्षं, अप्रतिपक्षतया एकान्तिकं - अविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः । एतद्गुरुवचः शिष्यं प्रति गुरुर्वक्ति । यद्यपि ते दर्शनिनः स्वीयं वचनं एकपक्षमिति भाषन्ते परं द्विपक्षं, द्वौ पक्षावस्येति द्विपक्षं सप्रतिपक्षमनैकान्तिकम् [ परस्परं ] विरुद्धवचनमित्यर्थः । अथवा विरुद्धमनृतमपि निजं वचः 'अविरुद्धं तथ्यं चैतत् ' एवं प्रलापिनां एकपक्षमपि द्विपक्षतया व्यवस्थितं, उत्सूत्रप्ररूपणादिहामुत्र च विडम्बनाकारि चौरपारदारिकयोखि, यथा ते हि करचरणनाशिकाछेदादिकामिदैव पुष्पसदृशां विडम्बनां स्वकर्मजनितामनुभवन्ति, परत्र च नरकादौ तत्फलभूतां वेदनामनुभवन्तीति, एवमन्यदपि कम्र्मोभयवेद्यमभ्युपगम्यते, एवमेकपक्षमपि इहामुत्र च विडम्बनाहेतुकत्वाद्द्विपक्षमित्यर्थः । तथा ते तीर्थान्तरीयाः स्याद्वादोच्छेदाय 'छलायतनं' वाक्छलं १ सामान्यछलं २ उपचारछलं ३ चेति छलत्रयं प्रयुञ्जन्ते । ‘नवकम्बलो देवदत्त' इत्यादिकं छलमाहु-रुक्तवन्तः । अथवा षट् ' आयतनानि' उपादानकारणानिआश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्षडायतनं कर्मेत्येवमाहुरिति गाथार्थः ॥ ५ ॥
Jain Education international
सम्प्रतमेतदूषणायाह
*" अथवा मूकादपि मूको[ मूक ]मूकः स्यात् " इति हर्ष० ।
१२ सम०ध्ययने
सम्यङ्मा
र्गानभिज्ञत्वं सांख्या
नाम् ।
॥ १३३ ॥
Page #309
--------------------------------------------------------------------------
________________
ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई।
जे मायइत्ता बहवे मणूसा, भमंति संसारमणवदग्गं ॥६॥ व्याख्या-ते चार्वाकबौद्धादयो ह्यक्रियावादिनः सम्यग्मार्गानभिज्ञा मिथ्यामलपटलावृतात्मानः परं आत्मानं च व्युद्राहयन्तो ' विरूपरूपाणि ' नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति+ । कथम्भूता ? अक्रियात्मानो-क्रियावादिनः, ते च परमार्थमविदन्तो यद्दर्शनमादाय-गृहीत्वा बहवो मनुष्याः संसारमनवदन-मपर्यवसानं भ्रमन्त्यरघट्टघटीन्यायेन पर्यटन्तीति । गाथार्थः ॥ ६ ॥ अथ शून्यवादभेदं दर्शयन्नाह
णाइच्चो उएति ण अत्थमेति, ण चंदिमा वट्ठति हायती वा।
सलिला ण संदंति ण वंति वाया, वंझे णियते कसिणे हु लोए ॥ ७॥ व्याख्या-सर्वशून्यवादिनो ह्यक्रियावादिनश्च सर्वजगत्प्रत्यक्षामादित्योद्गमनादिकामेव क्रियां तावन्न मन्यन्तेनिषेधयन्तीत्यर्थः, तथाहि-आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी, स एव तावन्नास्ति, |
+ " तथाहि-" दानेन महाभोगश्च देहिनां सुरगतिश्च शीलेन | भावनया च विमुक्ति-स्तपसः सर्वाणि सिद्ध्यन्ति ॥१॥" तथा 'पृथिव्यापस्तेजोवायुरिति चत्वारि सन्ति०, न काश्चिदात्मा'। तथा बौद्धः-'सर्व क्षणिकं निरात्मकं' इत्यादीनि शास्त्राणि वदन्ति" इति हर्ष।
Jain Education Inter
For Privale & Personal use only
Www.jainelibrary.org
Page #310
--------------------------------------------------------------------------
________________
सूत्रं
१२ सम. ध्थयने
वितम् ।।
निरा. करणम् ।
सूयगडाङ्ग- कुतस्तस्योद्गमनमस्तमनं वा ? यच्च जाज्वल्यमानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभास-मृगतृष्णका-
कल्पं वर्त्तते । तथा न चन्द्रमा वर्द्धते शुक्लपक्षे नापि कृष्णपक्षे प्रतिदिनमपहीयते । तथा न सलिला-न्युदकानि ' स्यन्दन्ते दीपिका- पर्वतनिझरेभ्यो न स्रवन्ति । तथा 'वाताः' सततगतयो न वान्ति । किं बहुनोक्तेन ? कृत्स्नोऽप्ययं लोको 'वन्ध्यो'ऽर्थ
| शून्यो 'नियतो ' निश्चितः अभावरूप इति यावत् । सर्वमिदं यदुपलभ्यते तन्मायास्वप्मेन्द्रजालकल्पमिति गाथार्थः ॥ ७ ॥ ॥१३४॥
एतत् परिह काम आह
जहा हि अंधे सह जोतिणावि, रूवाइं णो पासति हीणणेत्ते ।
संतं पि ते एवमकिरियवाई, किरियं ण पस्संति निरुद्धपन्ना ॥ ८॥ व्याख्या-यथा ह्यन्धो-जात्यन्धो हीननेत्रः ज्योतिषाऽपि-प्रदीपादिना सह वर्तमानोऽपि रूपाणि-घटपटादीनि VIन पश्यति' नोपलभते, एवं तेऽप्यक्रियवादिनः सदपि घटपटादिकं वस्तु तक्रियां चास्तित्वादिकां परिस्पन्दादिकां [वा] न पश्यन्ति । किमिति ? यतो निरुद्धप्रज्ञाः-ज्ञानावरणादिना समाच्छादिता 'प्रज्ञा 'ज्ञानं येषां ते तथा, तथाहिआदित्योद्गमः सन्धिकारक्षयकारी कमलाकरोद्घाटनपटुः प्रत्यहं भवन्नुपलक्ष्यते, तक्रिया च देशाद्देशान्तरावाप्ति लक्षणा सर्वजगत्प्रतीताऽनुमीयते । तथा चन्द्रमा अपि प्रत्यहं क्षीयमाणः पुनः कलाभिवृद्ध्या प्रवर्द्धमानश्चोपलभ्यते । तथा सरितोऽपि प्रावृषि उत्कल्लोलाः वहमानाः दृश्यन्ते । वायवोऽपि वृक्षभङ्गकम्पादिभिरनुमीयन्ते । एवं च न सर्वामावः,
१३४॥
61
Jain Education Interational
For Privale & Personal use only
Page #311
--------------------------------------------------------------------------
________________
VI (या हि )सर्वशून्यताप्ररूपणा सा तु वृथैव, सर्वाभावे कः कस्याग्रे प्रतिपादयति ? कथकोऽपि नास्ति श्रोताऽपि नास्ति ।
स्वमादिकमपि कः पश्यति ? सर्वशून्यत्वात् । तथा यः सर्वशून्यवादी तस्याप्य भावः स्यात् , तस्माद्यत्किञ्चिदेतदिति । तदेवं विद्यमानायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिताः । अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवेदिनो भवन्ति, | तथाहि-अवधिमनःपर्याय केवलज्ञानिनत्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामल कन्यायेन पश्यन्ति,समस्तश्रुतज्ञानिनोऽपि
आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तवलेन जीवादिपदार्थपरिच्छेद विदधतीति गाथार्थः ॥ ८ ॥ तदेवाह
संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च ।
अट्रंगमेतं बहवे अहित्ता. लोगसि जाणंति अणागताई॥९॥ व्याख्या-'संवच्छरं' (नाम ) ज्योतिष 'सुविणं' स्वप्नप्रतिपादको ग्रन्थः 'लक्षणं' सामुद्रिकादि ['निमित्तं' वाक्प्रशस्तशकुनादिकं] 'देह' मष तिलकादि 'औत्पातिकं' उल्कापातदिगदाहनिर्धातभूमिकम्पादिकं, अष्टाङ्गनिमित्तं चाधीत्य लोके अतीतानि वस्तून्यनागतानि च जानन्ति, न च शून्यादिवादेष्वेतत् घटते, तस्माच्छून्यवादिनामक्रियावादिनां च युक्तयो निरर्थकाः॥९॥
अत्राह पर:-ननु श्रुतज्ञानमपि व्यभिचरति, अष्टाङ्गनिमित्तान्यपि व्यभिचारीणि, अत इदमाह---
Jain Education inte
For Privale & Personal use only
Irow.jainelibrary.org
Page #312
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्र
दीपिकान्वितम् ।
॥ १३५॥
केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति नाणं ।
१२ समते विजभावं अणहिजमाणा, जाणामो लोगसि वयंति मंदा ॥१०॥
ध्ययने व्याख्या-कानिचिनिमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाश्चिनिमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्या
क्रियावातथाविधक्षयोपशमाभावेन तनिमित्तज्ञानं 'विपर्यासं 'व्यत्ययमेति । तथा विद्यामनधीत्यैव लोके भावान् वयं जानीम
दिमतनिएवं ' मन्दाः' जडाः वदन्ति, न च निमित्तस्य तथ्यता । तथाहि-कस्यचित् क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात शुभशकुन
रूपणम् । सद्भावेऽपि कार्यविधातदर्शनात् , अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति । ततश्च प्रमातुर[यम]पराधो, न प्रमाणस्य, एवं सुविवेचितं निमित्तं श्रुतमपि न व्यभिचारीति । यश्च-क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते सोऽपि वृथा, तथाहिकार्याकृतेन क्षुतेऽपि गच्छतो या कार्यसिद्धिः सा अपान्तराले अपरशोभननिमित्तबलात्सञ्जातेत्येवमवगन्तव्यं, शोमननिमित्तेन | प्रस्थितस्यापि इतरनिमित्तबलात्कार्यव्याघात इति, तदेवमन्तराऽपरनिमित्तसद्भावात्तव्यभिचारशङ्केति स्थितम् ॥१०॥ साम्प्रतं क्रियावादिमतं दुपयिषुस्तन्मतमाविष्कुर्वन्नाह
ते एवमक्खंति समिच्च लोग, तहा तहा समणा माहणा य । सयं कडं णऽन्नकडं च दुक्खं, आइंसु विजाचरणं पमोक्खं ॥ ११ ॥
N॥१३५॥
Jan Education international
Page #313
--------------------------------------------------------------------------
________________
व्याख्या-ये क्रियात एव मोक्षमिच्छन्ति ते एवमाख्यान्ति-" अस्ति माता पिताऽस्ति सुचीर्णस्य कर्मणः फल मिति । किं कृत्वा त एवं कथयन्ति ? क्रियात एव सर्व सिद्ध्यतीति स्वाभिप्रायेण 'लोक' स्थावरजङ्गमात्मकं 'समेत्य' ज्ञात्वा 'किल वयं यथावस्थितवस्तुनो ज्ञातार' इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथश्चिन्नास्तीति । कथमाख्यान्ति ? 'तथा तथा' तेन तेन प्रकारेण, यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणा ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति । किल यत्किमपि संसारे दुःखं तथा सुखं तत्सर्वमात्मना कृतं, नान्येन कालेश्वरादिना, एतावता सर्व कृतं स्यात् , नाकृतं, ततश्चैतदक्रियावादे घटते । एतावता क्रियात एव कार्यसिद्धिः, न ज्ञानेन । अत्रोच्यते-न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् । न चोपायमन्तरेणोपेयमाप्यत इति प्रतीतम् । सर्वा हि क्रिया ज्ञानवत्येव फलवती जायते । यत:-"पंढमं नाणं तओ दया, एवं चिट्ठ सव्वसंजए । अन्नाणी किंकाही?, किंवा नाही? छेयपावगं ।। १०॥" [दश० अ. ४] इति वचनात् । इत्यतो ज्ञानस्यापि प्राधान्यम् । नापि ज्ञानादेव कार्यसिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह-" आहंसु विज्जाचरणं पमुक्खं "ति । न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिरन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिवेत्यवगम्याहुरुक्तवन्तस्तीर्थकरगणधरादयः। कमाहुः? मोक्षं, कथं? विद्या च-ज्ञानं, चरणं च-क्रिया, ते द्वे अपि विद्यते कारणत्वेन यस्य [ असौ] 'विद्याचरणो' मोक्षः, ज्ञानक्रियासाध्य इत्यर्थः । ॥ ११ ॥
१ .प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति ? किं वा ज्ञास्यति ? छेकपापकम् ॥१॥
Jain Education inten
For Privale & Personal use only
PMw.jainelibrary.org
Page #314
--------------------------------------------------------------------------
________________
सूत्र
सूयगडाङ्ग[ ते एवमक्खंति समि(क्ख)च्च लोगं, तहा तहा समणा माहणा य ।
१२ सम०सयं कडं णऽन्नकडं च दुक्खं, आहंसु विज्जाचरणं पमोखं ॥ ११ ॥]
| ध्ययने दीपिका
व्याख्या-इयं गाथा अन्यथा व्याख्यायन्ते-अनिरुद्धप्रज्ञा-स्तीर्थकरगणधरादयः, लोकं चतुर्दशरज्ज्वात्मकं समुदितन्वितम् ।
11'स[मेत्य]मीक्ष्य ' ज्ञात्वा एवमाख्यान्तीति सम्बन्धः। 'तहा तहा' यथा यथा समाधिमाग्र्गो व्यवस्थितस्तथा तथा | योञ्जनि॥ १३६॥ कथयन्ति । किं कथयन्ति ? तथा तथा यत्किश्चित् संसारान्तर्गतानामसुमतां यदुःखं यच्च सुखं तत्स्वयमात्मना कृतं |क्रिययो
नान्येन केनचित्तत्कालेश्वरादिना कृतमिति । पुनस्तीर्थकर गणधरादयः किमाहुः ? तदेवाह-'विद्या' ज्ञानं 'चरणं'Nोक्षसाधचारित्रं, तत्प्रधानो मोक्षस्तं उक्तवन्तः, न ज्ञानक्रियाभ्यां समुदिताभ्यां विना मोक्षः, एवमाख्यान्तीति गाथार्थः ॥ ११ ॥
कत्वम् । अथैतानि समवसरणानि केन प्रणीतानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्कथाह
ते चक्खुलोगसिह णायगा उ, मग्गाणुसासंति हितं पयाणं ।
तहा तहा सासयमाह लोए, जंसी पया माणव ! संपगाढा ॥ १२ ॥ व्याख्या-ते तीर्थकरगणधरादयो [इह-अस्मिन् ] लोके चक्षुरिव वर्तन्ते, यथा चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिछिनत्ति, एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति । तथा ते च भगवन्तोऽस्मिल्लोके 'नायकाः" प्रधानाः सदुपदेशदानतो वा नायकाः, तथा 'मार्ग' ज्ञानक्रियादिकं मोक्षमार्गमनुशासन्ति-प्रतिपादयन्ति । प्रजानां ॥ १३६ ॥
Jan Education international
For Private & Personal use only
Page #315
--------------------------------------------------------------------------
________________
'हितं ' सद्गतिप्रापक-मनर्थनिवारकं । किश्च-तथा तथा लोकं शाश्वतमाहुः, येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायण यद्वस्तु शाश्वतं[ तत्तथा] आहु-रुक्तवन्तः। यदिवा प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथा आहुरिति । यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, यथा च "महारंभयाए महापरिग्गहयाए" इत्यादिभिश्चतुष्प्रकारैर्जीवा नारकायुष्कं यावन्निवर्त्तयन्ति तावत्संसारवृद्धिः । अथवा यथा यथा रागद्वेषादिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः । यथा यथा कर्मोपचयमात्रा तथा तथा संसाराभिवृद्धिः, दुष्टमनोवाकायाभिवृद्धौ च संसाराभिवृद्धिरवगन्तव्येति । यस्मिंश्च संसारे 'प्रजाः' लोकाः हे मानव ! ' प्रगाढाः प्रकर्षेण व्यवस्थिता इति गाथार्थः ॥ १२ ॥ अथ तत्पर्यटनद्वारेणाह
जे रक्खसा वा जमलोइया य, जे या सुरा गंधवा य काया ।
आगासगामी य पुढो सिया जे, पुणो पुणो विप्परियासुर्वेति ॥ १३ ॥ व्याख्या-ये राक्षसात्मानो ये यमलौकिकात्मानः-सर्वे परमाधार्मिकाः, एतावता सर्वे भवनपतयो गृहीताः, ये च VIसुराः सौधर्मादिवैमानिकाः, च 'शब्दाज्योतिष्काः, गान्धर्वा-विद्याधरास्तथा 'कायाः' पृथिवीकायादयः षडपि, तथा [आकाशगामिनः-सम्प्राप्तलब्धयश्चतुर्विधा देवा विद्याधराः पक्षिणो वायवश्च, ये च] पृथिव्याश्रिताः सर्वेऽपि जीवनिकायाः
१ महारम्भतया महापरिग्रहतया ।
Jain Education in
For Privale & Personal use only
Al
Page #316
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सू
दीपिका
न्वितम् ।
॥ १३७ ॥
स्वकृतकर्मभिः पुनः पुनर्विविध-मनेकप्रकारं 'पर्यासं' परिक्षेपं - अरघट्टघटीन्यायेन परिभ्रमणं 'उप' सामीप्येन ' यान्ति ' गच्छन्तीति गाथार्थः ॥ १३ ॥ किञ्च -
महु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं ।
सविसन्ना विसयंगणाहिं, दुहओ वि लोयं अणुसंचरंति ॥ १४ ॥
व्याख्या - यं संसारमाडु - रुक्तवन्तः, के ? तीर्थकरगण घरादयः कीदृशमाहुः संसारं ? स्वयंभूरमणसलिलौधवदपारगं, यथा स्वयम्भूरमणसलिलौघो न केनचिज्जलचरेण लङ्घयितुं शक्यते, एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लङ्घयितुं न शक्यत इति ' जानीहि ' अवगच्छ, णमिति वाक्यालङ्कारे, भवगहनमिदं चतुरशीतियोनिलक्षप्रमाणं 'दुर्मोक्षं ' दुस्तरमस्तिवादिनामपि किम्पुनर्नास्तिकानामिति । ' यस्मिन् ' संसारगहने सावद्यानुष्ठायिनः कुमार्गपतिताः 'विषण्णा मग्नाः विषयाङ्गनाभिर्वशीकृताः सर्वत्र सदनुष्ठाने अवसीदन्ति । ततश्च विषयाङ्गनाभिर्वशीकृताः सदनुष्ठानविमुखाः कुमार्गपतिताः ' लोकं ' स्थावरजङ्गमात्मकं ' अनुसञ्चरन्ति ' गच्छन्ति । यदि वा लिङ्गमात्रप्रव्रज्यया अविरत्या च स्वकर्मप्रेरिता ' लोकं ' चतुर्दशरज्वात्मकं ' अनुसञ्चरन्ति' पर्यटन्तीति गाथार्थः ॥ १४ ॥ किश्व
न कम्मुणा कम्म खवेंति बाला, अकम्मुणा कम्म खवत वीरा । मेधाविणो लोभमा वितीता, संतोसिणो नो पगरेंति पावं ॥ १५ ॥
१२ सम०ध्ययने
भवभ्रमण
निबन्धन
त्वं
कर्मणः ।
॥ १३७ ॥
Page #317
--------------------------------------------------------------------------
________________
व्याख्या ते कुवादिनो मिथ्यामतयः सावद्येतरदोषा[दोषा] नमिज्ञाः सन्तः कर्मक्षयार्थमभ्युद्यता निर्विवेकतया सावद्य| मेव कर्म कुर्वते, न च कर्मणा-सावद्यारम्मेण 'कर्म' पापं क्षपयन्ति, अज्ञानत्वात् बालाः। यथा च कर्म क्षप्यते तथा | दर्शयति-'अकर्मणा तु' आश्रवनिरोधेन अन्तशः शैलेश्यवस्थायां 'वीरा' महासच्चाः कर्म क्षपयन्ति । सद्वैद्याश्चिकित्सया रोगानिव । कीदृशाः? 'मेधाविनः' हिताहितप्राप्तिपरिहाराभिज्ञाः, पुनः कीदृशाः ? (लोभमयात्-परिग्रहाद्व्यतीताः)। लोभातीता:-वीतरागा इत्यर्थः । तथा सन्तोषिणः, त एवम्भूता मगवन्तः पाप-मसदनुष्ठानापादितं कर्म न कुर्वते । एतावता ये लोमातीतास्ते अवश्यं पापं न कुर्वन्तीति स्थितं, इति गाथार्थः ॥ १५॥ ये लोभातीतास्ते किम्भूता भवन्तीत्याह
तेऽतीयमुप्पन्नमणागयाइं, लोगस्स जाणंति तहागयाइं ।
णेता[रो]सि अन्नेसि अणन्ननेया, बुद्धा हु ते अंतगडा भवंति ॥ १६ ॥ व्याख्या-ते वीतरागा: लोकस्य-चतुर्दशरवात्मकस्य अतीतान्य-न्यजन्माचरितानि तथा वर्तमानानि अनागतानिभवान्तरभावीनि सुखदुःखादीनि 'तथागतानि च' यथैव स्थितानि तथैव जानन्ति, न पुनर्विभङ्गज्ञानिन इव विपरीत पश्यन्ति, यथावस्थितमेव पश्यन्तीति भावः। तेषां नान्यः कोऽपि तत्वदर्शकः, ते एवंविधा अन्येषां संसारस्य पारं नेतुमलं, ते स्वयम्बुद्धाः सन्तः तत्त्ववेत्तारो निश्चयेन कर्मणामन्तकृतो ज्ञेया इति गाथार्थः ॥ १६ ॥
यावदद्यापि भवान्तं न कुर्वन्ति तावत् किं कुर्वन्तीत्याह
Jain Education in
AL
Page #318
--------------------------------------------------------------------------
________________
ध्ययने
सूयगडाङ्ग
सूत्रं | दीपिकान्वितम् । ॥१३८॥
ते णेव कुवंति न कारविंति, भूताहिसंकाए दुगुंछमाणा।
१२ सम.. सया जता विप्पणमंति धीरा, विनाय]न्नत्ति धीरा य हवंति एगे ॥ १७ ॥ व्याख्या-'ते' वीतरागाः सम्यग्ज्ञानिनः सावद्यानुष्ठानं भृतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तोपरीषहादिन स्वतः कुर्वन्ति नाप्यन्येन कारयन्ति कुर्वन्तमप्यन्यं नानुमन्यन्ते । एवमन्यान्यपि महाव्रतान्यायोज्यानि । तदेवं सदा IN जेतृत्वं 'यताः' संयताः पापानिवृत्ताः तथाविधं संयमानुष्ठानं प्रति प्रणमन्ति । के ? 'धीराः' महापुरुषाः, एके धीराः एवंविधं || धीराणाम्। सम्यछमार्ग ज्ञात्वा शूगः वीराः परीषहाञ्जयन्तीति गाथार्थः ॥ १७॥ किं ज्ञात्वा सावधं न कुर्वन्तीत्याह__ डहरे य पाणे वुढे य पाणे, ते आत्तओ पासात सबलोए ।
उबेहती लोगमिणं महंतं, बुद्धप्पमत्ते सुपरिवएजा ॥ १८ ॥ व्याख्या-'डहरा' लघवः कुन्थ्वादयः मूक्ष्मा वा, ते सर्वेऽपि 'प्राणा:' प्राणिनो, ये च 'वृद्धाः' बादराःप्राणिनस्तान सर्वानप्यात्मतुल्यान्-आत्मवत्पश्यति, सर्वस्मिन्नपि लोके यथा मम दुःखमनभिमतं एवं सर्वेषामपि प्राणिनां दुःखमप्रियं, सर्वेऽपि दुःखादुद्विजन्ति, इति मत्वा तेऽपि प्राणिनो नाक्रमितव्या:-न संघट्टनीया इत्येवं यः [ पश्यति स ] पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, सूक्ष्मवादरभेदैः प्राणिभिराकुलत्वान्महान्तमुत्प्रेक्षते, एवं लोकमुत्प्रेक्षमाणो 'बुद्धः'
IN/॥ १३८ ॥
Jain Education Interational
For Privale & Personal use only
Page #319
--------------------------------------------------------------------------
________________
अवगततच्वः सर्वाणि स्थानान्यशाश्वतानि, तथा नात्र संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानोऽप्रमत्तः सन् संयम पालयन् परिव्रजेदिति गाथार्थः ॥१८॥ किन
जे आयओ परओ वा वि णञ्चा, अलमप्पणो होति अलं परेसिं ।
तं जोइभूतं व सयाऽऽवसेज्जा, जे पाउकुज्जा अणुवीइ धम्मं ॥ १९ ॥ व्याख्या-यः स्वयं सर्वज्ञ आत्मनत्रैलोक्योदरविवरवर्तिपदार्थदर्शी यथावस्थितं लोकं ज्ञात्वा, यश्च गणधरादिकः परत-स्तीर्थकरादेर्जीवादीन पदार्थान् विदित्वा परेभ्य उपदिशति, स एवम्भूतो हेयोपादेयवेदी आत्मनः संसारात्रातुमलं, IP
आत्मानं भवाटव्या लवितुं समर्थः स्यात् , सदुपदेशदानेन परेषां च त्राता जायते, तमेवम्भूतं पदार्थप्रकाश[क]तया | 'ज्योतीरूपं' चन्द्रार्कप्रदीपकल्पमात्महितमिच्छन् भवभयोद्विग्न आत्मानं धन्यं मन्यमान आ[वसेत्-] सेवेत, गुर्वन्तिक एव यावज्जीवं संवसेत् । उक्तं च-" नाणस्स होइ भागी, थिरयरओ दसणे चरित्ते य । धन्ना आवकहाई, गुरुकुल वासं न मुंचंति ॥१॥" गुरुकुलवासं के न मुञ्चन्ति ? ये कर्मपरिणति अनुविचिन्त्य यदि वा 'धर्म' श्रुतचारित्राख्यं श्राद्धधर्म साधुधर्म वा 'अनुविचिन्त्य' पर्यालोच्य, तमेव धर्म 'प्रादुष्कुर्युः' प्रकटयेयुस्ते गुरुकुलवासं सदा आसेवन्ते, यदिवा ज्योतिर्भूतं आचार्य सततमासेवन्ते त एव आगमज्ञा धर्ममनुविचिन्त्य यथावस्थितं प्रादुष्कुर्युरिति गाथार्थः ॥ १९ ।।
१ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कयां गुरुकुलवासं न मुश्चन्ति ॥ १ ॥
२४
Jain Education Intel
For Privale & Personal use only
Page #320
--------------------------------------------------------------------------
________________
१२ समवसरणाध्ययनेज्ञानवादिनिरासः।
एयगडा-I
अत्ताण जो जाणइ जो य लोगं, गइं च जो जाणइ णागई च। वत्रं
जो सासयं जाण असासयं ४ च, जाईच मरणं च जणोववायं ॥ २०॥ दीपिका
व्याख्या-यः आत्मानं सम्यग्जानाति, तथा यश्च लोकस्वरूपं जानाति, तथा यश्च जीवानां गतिमागतिमनागति न्वितम् ।
च-यत्र गतः सन् वलमानो नायाति (तां सिद्धिं) इत्यादि जानाति, यश्च पदार्थानां नित्यानित्यत्वं जानाति, तथा यश्च ॥१३९॥ जीवानां जन्म मरणं च जानाति, तथा यश्च देवनारकाणां उपपातोद्वर्तनां च जानाति, स एव क्रियावादी, स एवात्मज्ञ, इति द्वितीयवृत्तस्यान्ते क्रिया विज्ञेयेति गाथार्थः ॥ २० ॥
अहो वि सत्ताण विउद्दणं च, जो आसवं जाणइ संवरं च ।।
दुक्खं च जो जाणइ निजरं च, सो भासिउमरिहइ किरियवादं ॥ २१॥ व्याख्या-तथा यश्च [सचानां] अधो-नरकादिषु कर्मविपाकजनितां 'विकुट्टनां' शरीरादिव्यथां जानाति, तथा आश्रवं संवरं च जानाति, यश्च, चकारात् पुण्यपापे जानाति, तथा जीवानां दुःखं सुखं च यो जानाति, तथा तपसा निर्जरां |च यो जानाति, तथा यश्च कर्मबन्धहेतूंस्तद्विपर्यासहेतूंच तुल्यतया जानाति, तथा ' यावन्तः संसारहेतवस्तावन्त एव निर्वाण. का हेतवः' एवं यः सम्यक परमार्थतो जानाति, स एव क्रियावादं भाषितुमर्हति । किंविशिष्ट क्रियावादं ? अस्ति जीवः अस्ति
x पाठान्तरं " जाणतिऽसासयं च" इति हर्षकुलीयदीपिकाप्रतिकृतौ ।
११३९॥
Jain Education Interational
For Privale & Personal use only
Page #321
--------------------------------------------------------------------------
________________
पुण्यमस्ति पापं चास्ति च पूर्वाचरितस्य कर्मणः फलमस्ति च कर्मनिर्जरा, इत्येवंरूपं क्रियावादं स एव माषितुमर्हति, नापर इति । अत्र च श्लोकद्वयेन नवापि पदार्थाः सत्रहीता इति विस्तरार्थिना बृहद्वृत्तिरनुसरणीयेति गाथार्थः ॥ २१ ॥ साम्प्रतमध्ययनार्थमुपसञ्जिहीषुः सम्यग्वादफलमुपदर्शयति
सद्देसु रूवेसु असजमाणो, गंधेसु रस्सेसु अदुस्समाणो ।
णो जीवितं णो मरणेऽहिकंखी, आयाणगुत्ते वलया विमुक्के त्ति बेमि ॥ २२॥ व्याख्या-'शब्देषु' श्रुतिसुखदेषु 'रूपेषु' नयनानन्दकारिषु 'सङ्गमकुर्वन् ' गा_मकुर्वाणस्तथा गन्धेष्वमनोज्ञेषु रसेषु च अन्तप्रान्तेषु 'अदुष्यमाणो' द्वेषमकुर्वन् जीवित-मसंयमजीवितं नाभिकाङ्केत् नापि परीषहोसगैरभिद्रुतो मरणमभिकाक्षेत् , जीवितमरणेऽनभिलाषी संयममनुपालयेत् । तथा 'आदाने ' संयमे 'गुप्तो' रक्षपालः तथा 'वलया विमुक्केति भाववलयं-माया, तया विप्रमुक्तः संयममनुपालयेदितिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववदिति गाथार्थः ॥२२॥
الفناناس بمن فيه نقدا لاتفيا فانفجا بيكا ومكافحالما لها مقاله ها لیست قیمه دانا بیمه و
इति श्रीपरमसुविहितखरतरगच्छविभूषण-श्रीमत्साधुरङ्गगणिवरगुम्फितायां श्रीसूत्रकृताङ्गदीपिकायां
समाप्तं समवसरणाख्यं द्वादशमध्ययनम् । rammmmmmmmmmmmmmmromanama
Jain Education in
For Privale & Personal use only
Tww.jainelibrary.org
Page #322
--------------------------------------------------------------------------
________________
एयगडाङ्ग
त्रं
दीपिकान्वितम् ।
॥१४॥
अथ त्रयोदशं याथातथ्यमध्ययनम् ।
१३ याथा
तथ्याअथानन्तरं त्रयोदशमारभ्यते याथातथ्याख्यं, तस्येयमादिगाथा
ध्ययनेआहातहियं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं ।
ऽध्ययनो
पोद्घातः। सओ य धम्म असतो असीलं, संतिं असंतिं करिस्सामि पाउं ॥१॥ व्याख्या-'पाथातथ्यं ' तत्त्वं, तच्च परमार्थचिन्तायां सम्यग्ज्ञानादिकं-ज्ञानदर्शनचारित्ररूपं, एतत्पुरुषस्य-जन्तोः । यज्जातं-उत्पनं, तदहं प्रवेदयिष्यामि' कथयिष्यामि । 'तु' शब्दो विशेषणे । वितथाचारिणस्तदोषाश्चाविर्भावयि. प्यामि । तथा नानाप्रकारं वा विचित्रं पुरुषस्य स्वभावमुच्चावचं-प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । तथा 'सतः' सत्पुरुषस्य धर्म श्रुतचारित्राख्यं तथा ' शीलं' उद्यतविहारित्वं, तथा शान्ति-मशेषकर्मक्षयलक्षणां प्रादुष्करिष्ये-प्रकटयिष्यामि । तथा ' असत' अशोभनस्य परतीर्थिकस्य गृहस्थस्य पार्श्वस्थस्य वा ' अशीलं' कुत्सितशीलं अशान्तिमनिर्वाणरूपां संसृति प्रादुर्भावयिष्यामीति गाथार्थः ॥१॥
अहो य राओ य समुट्ठिएहि, तहागएहिं पडिलब्भ धम्म । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ॥ २॥
J॥१४॥
Jain Education Interation
For Privale & Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
व्याख्या-'अहोरात्र'महर्निशं सम्यगुत्थिताः-समुत्थितास्ते हि सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यस्तथा [ताथा]गतेभ्यस्तीथकद्भयो वा धर्म संसारनिस्सरणोपायभृतं समवाप्य पुनः कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय आत्मोत्कर्षात्तीर्थकदा[द्या] ख्यातं सम्यगदर्शनादिकं मोक्षमार्ग अजोषयन्तः' असेवन्तः-मम्यगकुर्वाणा निन्हवा बोटिकाश्च स्वरुचिविरचितम्याख्याप्रकारेण निर्दोषमपि सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति, कुमार्ग प्ररूपयन्ति । एवं भाषन्ते-असौ सर्वज्ञ एव न भवति, यः ‘क्रियमाणं कृत 'मिति प्रत्यक्षेण विरुद्ध प्ररूपयतीति जमालिवचः, तथा 'यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति सोऽपि न सर्वज्ञः' इत्येवं चोटिकाः प्रतिपादयन्ति, एवं सर्वज्ञोक्तमश्रद्दधानाधृतिसंहननदुर्बलतया संयमभारं वोढुमसमर्थाः क्वचिद्विषीदन्तोऽपरेण केनापि वत्सलतया शिक्षिताः सन्तस्तं-शास्तारं परुष वदन्ति-कर्कशं निष्ठुरं भाषन्त इति गाथार्थः ॥ २ ॥
विसोहियं ते अणुकाहयंते, जे आयभावेण वियागरेजा।
अट्टाणिए होति बहुगुणाणं, जे नाणसंकाए मुसं वएज्जा ॥३॥ व्याख्या-कुमार्गप्ररूपणाऽपनयनद्वारेण विशोधितः सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गस्तं मोक्षमार्ग 'ते' निन्हवा मिथ्यामतयः आत्मोत्कर्षात् स्वरुचिविरचितम्याख्याप्रकारेण व्यामोहिता 'आत्मभावेन' स्वाभिप्रायेण आचार्यपारम्पर्येणायातमप्यर्थ निषिद्ध्य अन्यथा व्याख्यानयन्ति । किमिति ? यतस्ते गम्भीराभिप्रायं सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति । आत्मभावव्याकरणं महतेऽनाय । स एवम्भूतः
Jan Education Interational
For Privale & Personal use only
Page #324
--------------------------------------------------------------------------
________________
सूयगडाग-
दीपिकान्वितम् ।
॥१४॥
स्वकीयाभिनिवेशादस्थानिकोऽनाधारो बहूनां गुणानां ज्ञानादीनां अभाजनं भवति । [ कचित्पाठः ] " अट्ठाणिए होति । १३ याथाबहणिवेस"त्ति, अस्यायमर्थ:-अस्थान-मभाजनं अपात्रमसौ भवति सम्यग्ज्ञानादीनां गुणानां, किम्भूतो? बहु-रनर्थ
तथ्यासम्पादकत्वेनासदभिनिवेशो यस्य स बहुनिवेशः, यदि वा बहूनां गुणानामस्थानिको-ऽनाधारो बहूनां दोषाणां [च] निवेशः' ध्ययने स्थानं आश्रय इति । किम्भूताः ? पुनरेवं सम्भवन्तीति दर्शयति-'ये' केचन दुर्गृहीतज्ञानलवाऽवलेपिनो 'ज्ञाने ' श्रुत- अतिमानाज्ञाने शङ्का-ज्ञानशङ्का, तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शङ्कां कुर्वन्ति, अयं तत् प्रणीत एव न देवर्जनीयभवेत् , अन्यथा वाऽस्यार्थः स्यात् । यदि वा 'ज्ञानशङ्कया' पाण्डित्याभिमानेन मृषावादं वदेयुः यथाऽहं ब्रवीमि तथैव
त्वं [युज्यते ] नान्यथेति गाथार्थः ॥ ३॥ किश्शान्यत्
मुनीनाम्। जे आवि पुट्ठा पलिउंचयंति, आयाणमटुं खलु वंचयंति ।
असाहुणो ते इह साहुमाणी, मायणि एसिंति अणंतघातं ॥४॥ व्याख्या-ये केचन अविदितपरमार्थाः स्वल्प[तुच्छ]तया समुत्सेकिनोऽपरेण पृष्टा:-कस्मादाचार्यात्सकाशादधीतं ? | | श्रुतं भवद्भिः, ते तु स्वकीयमाचार्य ज्ञानावलेपेन निवाना अपरं प्रसिद्ध प्रतिपादयन्ति, यदि वा मयैवैतत्स्वत उत्प्रेक्षित(ज्ञातं )मित्येवं ज्ञानावलेपात् 'पलिउंचयति'त्ति निहवते, निवं च कुर्वाणाः 'आदानं' ज्ञानादिकं मोक्षो चा, तमर्थ 'खुलु'निश्चयेन ] 'वश्चयन्ति ' भ्रंशयन्त्यात्मनः, एवं कुर्वाणाश्च ते 'असाधवः ' परमार्थतः-साधुविचारे असाधवोऽपि ।
For Privale & Personal use only
Page #325
--------------------------------------------------------------------------
________________
"
'साधुमानिनः ' आत्मोत्कर्षात्सदनुष्ठानमानिनो मायान्विता 'एष्यन्ति' यास्यन्ति 'अनन्तशो' बहुशो 'घातं' विनाश संसारं वा अनवदग्रं अनुवर्त्तयिष्यन्तीति, दोषद्वयदुष्टत्वात्तेषां एकं तावत्स्वयं असाधवो द्वितीयं साधुमानिनः, उक्तं च – “पाव काण पुणो, अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेड़ पावं, बीयं बालस्स मंदत्तं ॥ १ ॥ " तदेवमात्मोत्कर्षदोषात् बोधिलाभमप्युपहत्यानंतसंसारभाजो भवन्त्यसुमन्तः - प्राणिन इति स्थितमिति गाथार्थः ॥ ४ ॥
मानविपाकमुपदर्थ्याधुना क्रोधादिदोषमुद्भावयितुमाह
जे कोहणे होति जगट्ठभासी, विओसियं जे उ उदीरएजा ।
अंधे व से दंडप गहाय, अविओसिए धासति पावकम्मी ॥ ५ ॥
व्याख्या—यः प्रकृतौ स्वभावेन क्रोधनो भवति तथा यश्च जगदर्थभाषी भवति, जगत्यर्था जगदर्थाः, ये यथा व्यवस्थिताः पदार्थाः ताँस्तथैव भाषते [य] स जगदर्थभाषीत्युच्यते । तद्यथा - ' ब्राह्मणं डोडमिति ब्रूयात् ' तथा ' वणिजं किराट ' मिति 'शूद्रं आभीर 'मिति ' श्वपाकं चाण्डाल' मिति, तथा ' काणं काण 'मिति, तथा ' खंजं कुब्जं वडभं, कुष्ठिनं क्षयिण 'मित्यादि, तथा यो यस्य दोषस्तं तेन खरं परुषतरं ब्रूयात् यः स जगदर्थभाषीति । अथवा जयाभाषी - यथैवात्मनो जयो भवति तथैव अविद्यमानमप्यर्थं भाषते येन केनचित् प्रकारेण असत्प्ररूपणयाऽपि
१ पापं कृत्वा पुनरात्मानं शुद्धमेव व्याहरति । द्विगुणं करोति पापं द्वितीयं बालस्य मन्दत्वम् ॥ १ ॥
Page #326
--------------------------------------------------------------------------
________________
सूयगडा
सूत्रं दीपिकान्वितम् ।
१३ याथातथ्याध्ययनेसंसार
पर्यटनमनु
॥१४२॥
आत्मनो जयमिच्छतीत्यर्थः । तथा 'विओसियंति व्यवसितं-उपशान्तं कलहं-विवादं यः पुनरप्युदीरयेत्-प्रज्वालयेत् , | किमुक्तं भवति ? कलहकारिभिमिथ्यादुष्कृतादिना परस्परं शामितेऽपि तत्तद्व्यात् येन पुनरपि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपाकं दर्शयति-यथा ह्यन्धः ' दण्डपथं' गोदण्डं [लघुमार्ग ] गृहीत्वा व्रजन् अज्ञानतया कण्टकश्वापदादिभिः पीड्यते, एवमसावपि केवललिङ्गधारी अनुपशान्तक्रोधः कर्कशभाषी अधिकरणोद्दीपकः अनुपशान्तद्वन्द्वः 'पापकर्मकारी' अनार्यकर्मकर्ता, एते सर्वेऽपि संसारे अनन्तशः [धृष्यन्ते-] पीड्यन्त इति गाथार्थः ॥ ५॥ किश्ान्यत्
जे विग्गहीए अन्नायभासी, न से समे होति अझंझपत्ते।।
ओवायकारी य हिरीमणे य, एगंतदिदी य अमाइरूवे ॥६॥ ब्वाख्या-तथा यः कश्चित् साधुर्यद्यपि प्रत्युपेक्षणादिका क्रिया करोति तथापि युद्धप्रियः कश्चि[क्वचिद्भवति, तथाsन्याय्यभाष्य-स्थानभाषी गुर्वाद्यधिशेपकारी[वा], यश्चैवम्भूतो नासौ ' समो' रक्तद्विष्टतया मध्यस्थो भवति, नापि 'अझंझा. प्राप्तः' अकलहप्राप्तः, [ यदि वा] सम्यग्दृष्टिभिः समो न भवति । अत:-अक्रोधनेन अकर्कशभाषिणा उपशान्तयुद्धानुदीरकेण न्याय्यभाषिणा अझंझाप्राप्तेन मध्यस्थेन च माव्यमिति । एवं पूर्वोक्तदोषवर्जी सन्नुपपातकारी-आचार्यनिर्देशकारी, यथोपदेशं क्रियासु प्रवृत्तः सूत्रोपदेशप्रवर्चको वा, तथा ड्रीमनाः, 'ही' लज्जासंयमो मूलोत्तरगुणभेदभिन्नः, तत्र मनो यस्य स हीमनाः, [ यदि वा] अनाचारं कुर्वन् आचार्यादिभ्यो लज्जते, तथा 'एगंतदिट्ठी' एकान्तेन तत्त्वेषु जीवादिपदार्थेषु दृष्टि-
पशान्तकषायाणाम् ।
१४२॥
Jain Education Interational
For Privale & Personal use only
Page #327
--------------------------------------------------------------------------
________________
रेकान्तरष्टिस्तथा 'अमाइरूवेन गुर्वादीन छद्मना उपचरति. नाप्यन्येन केनचित्सा छमव्यवहारं विधत्ते, एवंविधेन। | साधुना माव्यमिति गाथार्थः ॥ ६ ॥ पुनरपि सद्गुणोत्कीर्तनायाह
से पेसले सुहुमे पुरिसजाए, जच्चन्निए चेव स उज्जुयारी ।
बहुंपि अणुसासिए जे तह(च्चे)च्चा, समे हु से होति अझंझपत्ते ॥७॥ व्याख्या-कश्चित्संसारोद्विनः प्रमादस्खलने गुर्वादिना बिपि] अनुशास्यमानस्तथैव सन्मार्गानुसारिणी 'अर्चा' लेश्या-चित्तवृत्तिर्यस्य भवति स तथाऽर्चः। तथा स एवं 'पेशलो' मिष्टवाक्यो विनयादिगुणसमन्वितः, तथा सूक्ष्मदार्शस्वास्सूक्ष्मभाषित्वात्सूक्ष्मः, स एव पुरुषजात:-स एव परमार्थतः पुरुषार्थिकारी, तथा स एव जात्यन्विता-मुकुलोत्पन्ना, सुशीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण, तथा स एव 'ऋजुकारी' यथोपदेशं यः प्रवचेते, न पुनवेक्रतया गुरुवचनं प्रतिकुलयति । तथा यश्च तथार्चः पेशल: सूक्ष्मभापी जात्यादिगणान्वितः कचिदवक्र: 'समो' मध्यस्था, निन्दा[यां पूजायां च न रुष्यति [नापि तुष्यति], तथा 'झंझा'क्रोधो माया वा, तामप्राप्तः अझंझाप्राप्तः, एवंविधः साधु| र्वीतरागतुल्यो भवतीति गाथार्थः । ७॥ प्रायस्तपस्विनां ज्ञानावलेपो भवतीत्यतस्तमधिकृत्याऽह
जे आवि अप्पं वसुमंति मत्ता, संखाय वायं अपरिच्छ कुज्जा ।
Jain Education
Page #328
--------------------------------------------------------------------------
________________
सूपगडा
सत्र
दीपिकान्वितम् ।
॥१४३॥
तवेण वाऽहं सहिओ त्ति मंता, अण्णं जणं पासति विंबभूयं ॥ ८॥
१३ याथा
तथ्याव्याख्या-यः कोऽपि तुच्छप्रकृतिरल्पतयात्मानं 'वसु' द्रव्यं, तच्च परमार्थचिन्तायां संयमस्तद्वन्तमात्मानं
ध्ययने मत्वाऽहमेवात्र संयमवान्-मूलोत्तरगुणानां सम्यग्विधायी, नापरः कश्चिन्मत्तुल्योऽस्तीति । येन जीवादयः पदार्थाः सम्यग् । परिछिद्यन्ते तज्ज्ञानं संख्येत्युच्यते, तद्वन्तमात्मानं मत्वा [सम्यक् परमार्थमपरीक्ष्य वाद-] आत्मोत्कर्ष कुर्यात् । तथा तपसा
त्याज्यत्वं आत्मोत्कर्ष करोति, यथाऽहमेव तपस्वी, न मत्तुल्यस्तपस्वी कश्चिदस्तीति मदं करोति । अन्यं साधुजनं गृहस्थजनं वा
ज्ञानाद्य'बिम्बभूतं ' जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा 'पश्यति' अवमन्यते साधून् ,
ष्टमदस्थाआत्मानमेव बहुमन्यते । यद्यन्मदस्थानं तत्तदात्मन्येवारोप्यापरं न किश्चित्तया पश्यतीति गाथार्थः ॥ ८॥ किश्च
नानाम् । एगंतकूडेण उ से पलेति, न विजती मोणपयांस गोत्ते ।
जे माणणट्रेण विउक्कसेज्जा, वसुमन्नतरेण अबुज्झमाणे ॥९॥ व्याख्या-एवंविधः पूर्वोक्तः पुरुषः, यथा मृगादिः कूटेन बद्धः परवशः सन् एकान्तदुःखभाग्भवति, तथा सोऽपि पुरुषो भावकूटेन स्नेहमयेन बद्धः संसारे दुःखभाग् भवति, संसारचक्रवाले प्रकर्षेण लीयते-प्रलीयते, अनेकप्रकारं संसारं परिभ्रमति । एवम्भूतश्च [' मौनपदं ' संयमस्तत्र ] मौनीन्द्रे वा पदे-सर्वज्ञप्रणीते मार्गे नासौ विद्यते, तथा नाप्यसौ उच्चैर्गोत्रे प्रवर्तते, स तु नीचैर्गोत्रं प्राप्नोति, आत्मोत्कर्षवशादिति । तथा यो हि 'माननार्थेन' पूजासत्कारादिना मदं ११४३॥
Jain Education Interational
Page #329
--------------------------------------------------------------------------
________________
कुर्यात् , स न सर्वज्ञप्रणीते मार्गे विद्यते, तथा 'वसु' द्रव्यं, तच्चेह संयमस्तं संयममादाय परमार्थमजानन् [अन्यतरेण ] | | ज्ञानादिना माद्यति स पठन्नपि सर्वशास्त्राणि तदर्थ चावगच्छन्नपि सर्वज्ञमतं परमार्थतो न जानातीति गाथार्थः ॥९॥ वश्वात्मानं बहुमन्यते मदं च करोति स तु परमार्थतो अज्ञानी अत एवं करोति । अथ जातिमधिकृत्याह
जे माहणे खत्तियजायए वा, तहुग्गपुत्ते तह लेच्छई वा ।
जे पवईए परदत्तभोई, गोत्ते ण जे थब्भऽभिमाणबद्धे ॥ १० ॥ व्याख्या-यो जात्या ब्राह्मणः क्षत्रियो वा उग्रपुत्रः, 'लेच्छई वा' क्षत्रियविशेष एव, एवमादि विशिष्टकुलोत्पन्नोऽपि यथावस्थितसंसारस्वरूपवेदी[य:] प्रबजित-रत्यक्तराज्यादिगृहबन्धनः, परदत्तभोजी, सम्यक्संयमानुष्ठायी उच्चैर्गोत्रे हरिवंशादिके समुत्पन्नोऽपि स्तम्भ' गर्व नोपयायात् , गर्व न करोतीति भावः । किम्भूते गोत्रे जातः ? ' अभिमानबद्धे' अभिमानास्पदे । किमुक्तं भवति ? विशिष्टकुलोत्पन्नोऽपि सर्वलोकमान्योऽपि प्रबजितः सन् कतशिरस्तुण्डमुण्डमुण्डनो भिक्षार्थ परगृहाण्यटन् कथं हास्यास्पदं गर्व कुर्यात् ? नैवासौ मानं विदध्यादिति गाथार्थः ।। १०॥ न चासौ मानः क्रियमाणो गुणाय स्यादिति दर्शयितुमाह ।
न तस्स जाती व कुलं व ताणं, णन्नत्थ विजा चरणं सुचिण्णं । णिखम्म से सेवतिऽगारिकम्म, ण से पारए होति विमोयणाए ॥ ११ ॥
मुक्तं भवति ? विशिष्टकुलोपन करोतीति भावः ।
किसयमानुष्ठायी उच्चैर्गोत्रे हरि
Jain Education international
For Private & Personal use only
Page #330
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सत्र दीपिकान्वितम् ।
१३ याथातथ्याध्ययने त्याज्यत्वमभिमानदोषस्य।
॥१४४॥
व्याख्या-न तस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति । यत्पुनः संसारोत्तारकत्वेन त्राण- समर्थ तद्दर्शयति-ज्ञानं च चरणं च ज्ञानचरणं, तस्मादन्यत्र संसारोत्तरणित्राणाशा न विद्यते । एतच्च सम्यक्त्वोपबृंहितं[सुचीर्ण] संसारादुत्तारयति "ज्ञानक्रियाभ्यां मोक्ष" इति वचनात् । यः पुनः प्रव्रज्यां गृहीत्वाऽपि ' अगारिकर्म' गृहस्थकर्मानुष्ठानं सावद्यारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निम्शेषकर्मक्षयकारी न भवतीत्यर्थः । देशमोचना तु प्रायशः सर्वेषामेव प्राणिनां प्रतिक्षणमुपजायत इति गाथार्थः ॥ ११ ॥ पुनरप्यभिमानदोषं दर्शयति
निक्किंचणे भिक्खु सुलूहजीवी, जे गारवं होति सिलोगगामी।
आजीवमेयं तु अबुज्झमाणे, पुणो पुणो विप्परियासुवेति ॥ १२ ॥ ____ व्याख्या-साधुनिष्किश्चनोऽपि 'भिक्षुः' परदत्तोपजीवी [' सुरूक्षजीवी'] अन्तप्रान्ताशनभोज्यपि यः कश्चिद्गौरव प्रियो भवति, तथा ' श्लोककामी' आत्मश्लाघाऽभिलाषी भवति, स च परमार्थमजानानः, एतदेव अकिश्चनत्वं सुरूक्ष जीवित्वं च आत्मश्लाघातत्परतया आजीविका-मात्मवर्तनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे 'विपर्यासं' जातिजरामरणरोगशोकोपद्रवमुपैति-गच्छति । तदुत्तरणायाभ्युद्यतोऽपि तत्रैव निमजतीत्ययं विपर्यास इति गाथार्थः ॥ १२ ॥
जे भासवं भिक्खु सुसाहुवादी, पडिहाणवं होति विसारए य ।
| ॥१४४॥
Jain Education
a
l
Page #331
--------------------------------------------------------------------------
________________
आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेज्जा ॥ १३ ॥ व्याख्या-तथा यः साधुर्भाषागुणदोषज्ञः, तथा सुसाधुवादी-हितमितवक्ता, प्रियंवद इत्यर्थः, क्षीराश्रवमध्वाश्रवलब्धियुक्तस्तथा 'प्रतिमा[न]वान् ' बुद्धिचतुष्टययुक्ता-परेणाक्षिप्तस्तत्कालमेवोत्तरदानसमर्थः, यदिवा धर्मकथावसरे 'कोऽयं पुरुषः? कं च देवताविशेषं प्रणतः ? कतरद्वा दर्शनमाश्रितः' इत्येवमासन्नप्रतिभतयाऽवेत्य यथायोगमुत्तरं ददाति । तथा 'विशारदो 'ऽर्थग्रहणसमर्थः, चशब्दात् श्रोत्रभिप्रायज्ञः, तथा ' आगाढप्रज्ञः' परमार्थपर्यवसितबुद्धिः-तत्वार्थवेदी, तथा ' सुविभावितात्मा' सुधर्मवासनावासितः, एवंविधगुणान्वितः शोभनः साधुर्भवति । यश्चामीभिर्गुणैर्निर्जराहेतुभृतैर्युक्तोऽपि यदि मदं कुर्यात्तदाऽन्येषां का वार्ता । कथं मदं करोति ? तद्यथा-यथाऽहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव, न मत्तुल्यः प्रतिभा[न]वानस्ति । नापि च मत्समानो लौकिकलोकोत्तरशास्त्रार्थविशारदो अवगाढप्रज्ञः, सुभावितात्मा. ऽहमेवेति चैवमात्मोत्कर्षवानपरं जनं स्वकीयया प्रज्ञया 'परिभवेत् ' अवहीलयति । तथाहि-किमनेन वाकुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन ? नाऽसौ साधुवर्गः किमपि वेत्ति, वयमेव भगवदाज्ञावर्तिनः क्रमागता बहुश्रुता वा इत्यादिवाग्वि. लासेन साधूनामवर्णवादेनात्मोत्कर्षपराः क्वचित्सभायां धर्मकथावसरे वा भवन्ति । तथा चोक्तं "अन्यैः स्वेच्छारचि. ता-नर्थविशेषान् ऋ[]मेण विज्ञाय । कृत्स्नं वाङ्मयमित इति, खादत्यङ्गानि दर्पण ॥ १॥"॥ १३ ॥
साम्प्रतमेतदोषाभिधित्सयाऽऽह
२५
Jain Education internaciona
For Private & Personal use only
Page #332
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
॥ १४५ ॥
एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्कसेज्जा ।
अहवा वि जे लाभमयावलित्ते, अन्नं जणं खिंसति बालपने ॥ १४ ॥
व्याख्या - एवमात्मोत्कर्षं कुर्वन्नपरानवगणयन् समस्तशास्त्रार्थविशारदोऽपि तस्वार्थावगाढप्रज्ञोऽपि 'समाधि' मोक्षमागे ज्ञानदर्शनचारित्ररूपं न प्राप्तो भवति, परमार्थोदधेरुपर्येव पुत्रते । क एवम्भूतो भवतीति दर्शयति- ' जे पन्नवं भिक्खु विउक्कसेज्ज' त्ति, यो ह्यविदितपरमार्थतया आत्मानमेव प्रतिभावन्तं मन्यमानः स्वप्रज्ञया भिक्षुः 'उत्कर्षेत्' गर्व कुर्यात्, नासौ समाधिप्राप्तो भवति । अथवा यो हि अल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुं समर्थः सतुच्छस्वभावतया मदं कुर्वन् न समाधिप्राप्तः कथ्यते । स चान्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसह ' ति निन्दति पराभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासँस्तारका छुपकरणोत्पादकोऽस्ति, किमन्यैः ? स्वोदरमरणव्यग्रतया काकप्रायैः कृत्यमस्तीत्येवं ' बालप्रज्ञो ' मूर्खप्रायोऽपरजनापवादं विदध्यादिति गाथार्थः ॥ १४ ॥
एवं मदे कृते बालसदृशैर्भूयते, अतो मदं न विदध्यादित्याह
पण्णामयं चैव तवोमयं च, निन्नामए गोयमयं च भिक्खू |
आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपुग्गले से ॥ १५ ॥
व्याख्या - प्रज्ञामदं तपोमदं च न कुर्यात्, अहमेव [ यथाविधशास्त्रार्थस्य वेत्ता, तथाऽहमेव ] विकृष्टतपोविधायी, नाहं
१३ याथातथ्या
ध्ययनेपरिहार्यत्वं
मदस्था
नानाम् ।
॥ १४५ ॥
Page #333
--------------------------------------------------------------------------
________________
| तपसा ग्लानिमुपगच्छामि, एवं तपोमदं न कुर्यात् । तथा गोत्रमदं निर्नामये-दपनयेत, उच्चैः कुलसम्भूतोऽहमित्येवं मदं I न विदध्यादिति । तथा आजीवो-र्थनिचयस्तस्य मदं न कुर्यात् । एवमन्यानपि मदविशेषान् त्यजन् साधुः पण्डित-स्तत्त्ववेत्ता मवति । तथाऽसौ समस्तमदस्थानपरित्यागा-दुत्तमः 'पुद्गल' आत्मा भवति । [प्रधानवाची वा पुद्गलशन्दः, ततश्चायमर्थ:-] उत्तमोत्तमो-महतोऽपि महीयान् भवतीति गाथार्थः ॥ १५ ॥ अथ मदस्थानमुपसंजिहीर्षुराह
एताई मयाइं विगिंच धीरे, नेयाणि सेवंति सुधीरधम्मा। ..
ते सव्वगोत्तावगया महेसी, उच्च अगोत्तं च गतिं वयांत ॥ १६ ॥ व्याख्या-एतानि मदस्थानानि संसारकारणानि विज्ञाय 'धीरो' विदिततत्वार्थः 'विगिंचह 'त्ति आत्मनः पृथक्कुर्यात्त्यजेदिति भावः। सुधीरधर्माणो नैतानि मदस्थानानि सेवन्ते, ये परित्यक्तसर्वमदस्थाना महर्षयस्तपःशोषितकल्मषाः सर्वस्मादुच्चैर्गोत्रादेरपगताः सन्तः, ' उच्चां' मोक्षाख्यां सर्वोत्तमां गतिं व्रजन्ति । च शब्दान्महाविमानेषु कल्पातीतेषु वा व्रजन्ति-मच्छन्तीति गाथार्थः ॥ १६ ॥
भिक्खू मुयच्चे तह दिट्ठधम्मे, गामं च नगरं च अणुप्पविस्सा।
से एसणं जाणमणेसणं च, अन्नस्स पाणस्स अणाणुगिद्धे ॥ १७ ॥ व्याख्या-स एवम्भूतो मदस्थानरहितो भिक्षुः स्नानविलेपनादिसँस्काराभावान्मृता [इव] 'अर्चा' तनुः-शरीरं यस्य स
Jain Education internation
For Privale & Personal use only
Page #334
--------------------------------------------------------------------------
________________
१३ याथा
तथ्या ध्ययनेपनेतव्यत्वं संयमारते।
सूयगडाङ्ग मृतार्चः, तथा ' दृष्टवर्मा' अवगतयथावस्थितधर्मस्वरूपः, एवंविधो भिक्षुः क्वचिदवसरे ग्रामनगरादिषु भिक्षाऽर्थ प्रविश्य
एषणामनेषणां च जानन् अन्नस्य पानकस्य वा कृते, तत्र 'अननु]गृद्धोऽलोलुपः सन् सम्यग्विहरेत् । आहारादावमूञ्छितः दीपिका-1
सम्यक् शुद्धां भिक्षां गृह्णीयादिति गाथार्थः ॥ १७ ॥ न्वितम् ।
एवंविधस्य साधोः कदाचित्संयमे रतिररतिश्च प्रादुष्ष्यात , सा चापनेतब्येत्येतदाह॥ १४६॥
अरई रइं च अभिभूय भिक्खू , बहूजणे वा तह एगचारी।
एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥१८॥ व्याख्या-महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिमोजिनः कदाचित्कर्मोदयादरतिः संयमे समुत्पद्येत, तां चारतिमुत्पन्नामभिभवेत्-निराकुर्यात, तथा रति चासंयमे अनादिभवाभ्यासादुत्पन्नां चामिभवेत् , अभिभूय च संयमोयुक्तो भवेत् । पुनः साधुमेव विशिनष्टि-बहवो 'जनाः' साधवो गच्छवासितया संयमसहाया यस्य स बहुजना, तथा. एक एव चर[ती]ति-एकचारी, स च बहुजन एकाकी वा केनचित्पृष्टोऽपृष्टो वा 'एकान्तमौनेन' संयमेन 'व्यागृणीयात् ' धर्मकथाऽवसरे संयमाबाधया किश्चिद्धर्मसम्बद्धं ब्रूयात् । किमसौ ब्रूयादित्याह-एकस्य जन्तोः शुभाशुभसहायस्य 'गतिः'
परलोके गमनं भवति, तथा आगति-रागमनं भावान्तरादुपजायते शुभाशुभकर्मसहायस्य, यत:-" एकः प्रकुरुते कर्म, NI भुनक्त्येकश्च तत् फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ।। १॥" इत्यादि । ततः संसारे परमार्थतो
१४६ ।।
Jain Education in
a
For Privale & Personal use only
Page #335
--------------------------------------------------------------------------
________________
न कश्चित्सहायो धर्ममेकं विहाय, एतद्विगणय्य संयम[स्तेन तत् ]प्रधानं वा व्यादिति गाथार्थः ॥ १८ ॥ किञ्च
सयं समिच्चा अदुवा वि सोच्चा, भासेज धम्मं हितयं पयाणं।
जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥ १९ ॥ व्याख्या-'स्वयं' आत्मना परोपदेशमन्तरेण संसारकारणानि मिथ्यात्वाविरतिप्रमादकपाययोगरूपाणि 'समेत्य' ज्ञात्वा तथा मोक्षं तत्कारणानि च सम्यग्ज्ञानदर्शनचारित्राणि, एतत्सर्व स्वत एव ज्ञात्वा अन्य स्माद्वाऽऽचार्यादेः सकाशाच्छ्रुत्वा अन्यस्मै मुमुक्षवे धर्म भाषेत । किम्भूतं ? 'प्रजानां ' स्थावरजङ्गमाना जन्तूनां हितं धर्म ब्रूयादिति उपादेयं प्रदर्य हेयं प्रदर्शयति-ये 'गर्हिता' जुगुप्सिता मिथ्यात्वादयः कर्मबन्धहेतवः, सनिदानाः 'प्रयोगा' व्यापारा ममास्मात्सकाशात किश्चित्पूजालाभसत्कारादिकं भविष्यतीत्येवम्भूतनिदानाशंसारूपास्ताँश्च चारित्रविघ्नभृतान् महर्षयः सुधीरधर्माणो न सेवन्ते' नानुतिष्ठन्ति, न वदन्तीति गाथार्थः ॥ १९॥ किश्च
___ केसिंचि तक्काइ अबुझ भावं, खुद्दपि गच्छेज्ज असदहाणे ।
आउस्स कालाइयारं वघाए, लद्धाणुमाणे य परस्स अट्रे॥ २०॥ व्याख्या-पांचिन्मिथ्यादृष्टीनां कुतीर्थिकभावितानां तर्कया' वितर्केण दुष्टाभिप्राय अबुद्धा कश्चित्साधुः श्रावको वा स्वधर्मस्थापनेच्छया कुतीर्थिकतिरस्कारप्रायं वचो बयात् , [ स च] तीर्थिकस्तद्वचनमश्रद्दधानोऽतिकटुकत्वं भावयन्
Jain Education
a
l
For Privale & Personal use only
|
Page #336
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
काया
दीपिका- न्वितम् ।
तथ्या ध्ययनेश्रोत्रनुरूपदेशनाया:कर्त्तव्यत्वम्
॥१४७॥
'क्षुद्रत्वमपि गच्छेत् ' विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्येति । ततः स निन्दावचनकुपितो वक्तु+रायुषो व्याघातं कालातिचार-दीपस्थितिकमप्यायुस्संवर्तयेत् । धर्मदेशना हि पुरुषविशेषं ज्ञात्वा विधेया, तद्यथा-कोऽयं पुरुषो राजादिकः, कं च देवताविशेषं नतः, कतरद्वा दर्शनमाश्रित इति सम्यग्भावं परिज्ञाय यथायोग्यं देशना विधेया। यः पुनरेत-दवुद्ध्वा धर्मदेशनाद्वारेण परविरोधकृद्धचो ब्रूयात् स तस्मान्मरणादिकमपकारं प्राप्नुयात् । यत एवं ततो लब्धानुमान:-पराभिप्रायं ज्ञात्वा यथायोगमर्थान्-सद्धर्मप्ररूपणादिकान् मावान् स्वपरोपकाराय वदेदिति गाथार्थः ॥ २०॥
कम्मं च छंदं च विगिंच धीरे, विणएज उ सवतो आय(पाव)भावं ।
रूवेहि लुप्पंति भयावहेहि, विजं गहाय तसथावरेहिं ॥ २१ ॥ व्याख्या-धीरः' अक्षोभ्यो धर्मकथाश्रोतु: देशनावसरे 'कर्म 'अनुष्ठानं गुरुलघुकर्ममावं [ वा ], छन्द-मभिप्राय | च श्रोतुर्जानीयात् । असौ धर्मश्रोता कि गुरुकर्मा लघुकर्मा वा इत्याद्यालोच्य धर्मकथिको धर्मदेशनां कुर्यात् । यथा च तस्य श्रोतु वादिपदार्थावगमो भवति, यथा च मनसि न यते, अपि तु प्रसमतां ब्रजेचथा वाच्यं, एवं च धर्मोपदेश यच्छन् विशेषेण अपनयेत्पर्पदः 'पापभावं' अशुद्धमन्तःकरणं विशिष्टगुणारोपणं च कुर्यात् । [क्वचित्पाठ] 'आयभावं'
+जिनधर्मभाषकस्य । ४ 'पावभाव 'मिति स्वाभाविकत्वेन 'आयभाव 'मिति तु पाठान्तरत्वेन स्वीकृतो वृत्तिकृत्पूज्यैरपि । | तथा “ आतभावं-आतभावो णाम मिथ्यात्वं अविरतो वा" इति चूर्णिकाराः ।
॥१४७॥
Jain Education Interational
For Privale & Personal use only
Page #337
--------------------------------------------------------------------------
________________
ति [तत्र] आत्मभावोऽनादिभवाभ्यस्तो मिथ्यात्वादिकस्तमपनयेत् । यदिवा 'आत्मभावो' विषयगृध्नुता, तामपनयेदिति । एतद्दर्शयति-'रूवेहिं लुप्पंति भयावहेहिं रूपै-नयनमनोहारिभिः स्त्रीणामङ्गप्रत्यङ्गकटाक्षनिरीक्षणादिभिरल्पसवा 'विलुप्यन्ते' सद्धर्माच्याव्यन्ते, रूपैः कथम्भृतैः' ! 'भयावहै।' भयानकैः, इहैव तावद्रपादिविषयासक्तस्य साधुजनजुगुप्सा, नानाविधा विडम्बनाश्च प्रादुर्भवन्ति इहलोके, परलोके च बहुविधा वेदनाः विषयासक्ता अनुभवन्ति । एवं विद्वान्-पण्डितो धर्मदेशनाचतुरो पराभिप्रायं सम्यग्गृहीत्वा पर्षदनुसारेण त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेदिति गाथार्थः ॥ २१ ॥ पूजासत्कारादिनिरपेक्षेण च सर्व तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह
न पूयणं चेव सिलोयकामी, पियमाप्पियं कस्सइ णो करिजा ।
सवे अणट्रे परिवजयंते, अणाउले या अकसाइ भिक्खू ॥ २२॥ , व्याख्या-साधुर्धर्मदेशनां कुर्वन् 'पूजनं' वस्त्रादिलामरूपं न वाँछेनापि ' श्लोकं' कीर्ति-प्रशंसामभिलषेत् । तथा श्रोतुः प्रियं (राजकथादिक) अप्रियं च न कथयेत्-तत्समाश्रितदेवताविशेष न निन्देत् । रागद्वेषरहितः श्रोतुरभिप्राय समीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिरूपं कथयेत् । उपसंहारमाह-सर्वाननन् पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् परिहरन् कथयेदनाकुलः, अकषायी भिक्षुर्भवेदिति गाथार्थः ॥ २२॥
सर्वाभ्ययनोपसंहारार्थमाह
Jain Education Intema
For Privale & Personal use only
jainelibrary.org
Page #338
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
।। १४८ ।।
आहत्तहीयं समुपेहमाणे, सवेहिं पाणेहिं निहाय दंडं ।
नो जीवियं नो मरणाहिकंखी, परिव्वज्जा वलया विमुक्के त्ति बेमि ॥ २३ ॥
व्याख्या -' याथातथ्यं ' धर्ममार्गं सूत्रानुगतं सम्यक् 'प्रेक्षमाणः ' पर्यालोचयन् 'सर्वेषु ' स्थावरजङ्गमेषु प्राणिषु दण्डं प्राणिवधात्मकं परित्यज्य प्राणात्ययेऽपि याथातथ्यं धर्मं नोल्लंघयेत् । तथा 'जीवितं ' असंयमजीवितं जन्तुदण्डेन ना. भिकाङ्क्षत् । परीषहपराजितो वेदनासमुद्घातगतोऽपि तद्वेदनामसहमानो जलानलादिना जन्तुघातेन न मरणमभिकाङ्क्षत् । तदेवं सर्वेष्वपि प्राणिषूपरतदण्डो जीवितमरणापेक्षारहितः संयमानुष्ठानं चरे - दुद्युक्तविहारी भवेत् । मेघावी 'वलयेन ' मायारूपेण मोहनीय कर्मणा वा विप्रमुक्त इति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २३ ॥
I
२.
इति श्री परमसुविहितखरतरगच्छविभूषण श्रीमत्साधु रङ्ग सङ्कलितायां श्रीसूत्रकृताभिधद्वितीयाङ्गदीपिकायां समाप्तं याथातथ्याध्ययनं त्रयोदशमिति ॥
கு
१४ ग्रन्था
ध्ययने
विनयस्य
कर्त्तव्यत्वं सुसाधोः ।
॥ १४८ ॥
Page #339
--------------------------------------------------------------------------
________________
अथ चतुर्दशं ग्रन्थाभिधमध्ययनम् ।
उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारम्यते ग्रन्थाख्यं, बाह्यग्रन्थपरित्यागाद्याथातथ्यं स्यात, अत( स्तद् ). एवाह, तत्रेयमादिगाथा
गंथं विहाय इह सिक्खमाणे, उट्ठाय सुबंभचेरं वसेज्जा ।
ओवायकारी विणयं सुसिक्खे, जे छए विप्पमायं न कुज्जा ॥१॥ व्याख्या-' इह ' प्रवचने ज्ञातसंसारस्वभावः साधुः सम्यगुस्थानेन उत्थितो 'ग्रन्थं ' परिग्रहं धनधान्यहिरण्यHIद्विपदचतुष्पदादिरूपं त्यक्त्वा ग्रहणासेवनारूपां च शिक्षां कुर्वाणः सम्यगासेवमानो नवभिब्रह्मचर्य गुप्तिभिगुप्त: [सुब्रह्मचर्य
वसे-त्तिष्ठेत् , यदिवा [ब्रह्मचर्य-] संयमस्तमावसेत-तं सम्यक्कुर्यात | गुर्वन्तिके यावजीवं वसमानो यावदम्युद्यतविहार NIन प्रतिपद्यते तावदाचार्यवचनस्य 'अवपातकारी' गुरोरादेशकारी विनयं सुष्ठ शिक्षे-द्विदध्यात् । तथा यश्छेको-निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यादिति गाथार्थः ॥ १॥
जहा दियापोतमपत्तजायं; सावासगा पवित्रं मन्नमाणं । तमचाइयं तरुणमपत्तजायं, ढंकाइ अवत्तगम हरेजा ॥२॥
Jain Education Intel
For Privale & Personal Use Only
tel
Page #340
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
N
सूत्रं
दीपिकान्वितम् ।
॥१४९॥
व्याख्या-यः पुनर्गुरूपदेशमन्तरेण स्वच्छन्दतया गच्छानिर्गत्य एकाकिविहारितां प्रतिपद्यते स बहुदोषभाग भवतीति । १४ ग्रन्थाअस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह-'जहा दिया( पोतं)' यथा 'द्विजपोतः' पक्षिशिशुरपत्रजातः-अजातपक्षस्त | ध्ययने 'स्वावासकात् ' स्वनीडात् ' उत्प्लवितुं' उत्पतितुकामं [ तत्र ] तत्र पतन्तमुपलभ्य पक्षाभावाद्गन्तुमसमर्थ (तथा 'तरुणं' 10 गुर्बादेशिनूतनं 'अपनजातं' अनुभूतपक्षं तं ) ढङ्ककङ्कादयः क्षुद्रसत्त्वाः पिशिताशिन: 'अव्यक्तगर्म' गमनाभावे नष्टुमसमर्थ हरेयु:
कारित्वं चश्नादिनोरिक्षप्य नयेयु-विनाशयेयुरिति गाथार्थः ॥२॥ एवं दृष्टान्तं प्रदर्य दार्शन्तिकमाह
सुसाधुः एवं तु सेहपि अपुट्टधम्म, निस्सारियं बुसिमं मन्नमाणा।
लक्षणम् । दियस्स छावं व अपत्तजायं, हरिंसु णं पावधम्मा अणेगे ॥३॥ व्याख्या-यथा तं अव्यक्तं पक्षिशिशु ढकादयः क्षुद्रपक्षिणो विनाशयन्ति तथा अगीतार्थ शिष्यं गच्छवासानिर्गत अनेके | क्षुद्राः पाखण्डिनो विप्रतार्य संयमजीवितव्यानंशयन्ति, ते कीदृशाः पाखण्डिनः?, तं अगीतार्थशिष्यं 'बुसिमं मन्नमाणा' आत्मवशगं मन्वाना-आत्मवशे पतितमिति मत्वा पक्षरहितं पक्षिणो बालकमिव ते पापधर्माणो ४ हरन्तीति गाथार्थः॥३॥ ___ एवमेकाकिनः साधोर्यतो बहवो दोषाः प्रादुर्भवन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतदर्शयितुमाह
ओसाणमिच्छे मणुए समाहि, अणोसिते गंऽतकरोति णच्चा । x “कुतीर्धिकाः स्वजनराजादयो वा अनेके हृतवन्तो हरन्ति हरिष्यन्ति चेति कालत्रयोपलक्षणार्थ भूतनिर्देशः” इति हर्ष० । ॥१४९ ॥
Jain Education
na
For Privale & Personal use only
Page #341
--------------------------------------------------------------------------
________________
ओभासमाणे दवियस्स वित्तं, ण णिकसे बहिया आसुपन्ने ॥ ४ ॥ व्याख्या-'अवसान' गुरोरन्तिकेऽवस्थानं, तद्यावजीवमिच्छे-दभिलषेत 'मनुजो' मनुष्यः साधुरित्यर्थः । स एव तचतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाह यति, तच्च सदा गुरोरन्तिके व्यवस्थितेन निर्वाह्यते इत्येतदर्शयति-गुरोरन्तिके 'अनुषिता' अव्यवस्थित:-स्वच्छन्दविधायी यथाप्रतिज्ञातस्य नान्तकरो भवति, न यथाप्रतिज्ञातं निर्वाहयितुं समर्थः स्यानापि संसारस्यान्तं करोतीति ज्ञात्वा सदा गुरुकुलवासोऽनुसरणीयः, गुरुकुलवासं विना शिक्षितमपि विज्ञानमुपहासाय स्याद् , यतः "नहि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानं । प्रकटितपश्चाद्भाग, पश्यत नृत्यं मयूरस्य ॥१॥" एवं ज्ञात्वा गुरुकुलवासे स्थातव्यमिति दर्शयति-'ओभासमाणे दवियस्स वित्तं''अवमासयन्' उद्भासयन्-सम्यगनुतिष्ठन् 'द्रव्य( द्रविक)स्य' मुक्तिगमनयोग्यस्य साधोः सर्वज्ञस्य वा ' वृत्तं' अनुष्ठानं, तत्सदनुष्ठानतोऽ. वभासयेत्-धर्मकथिकः [कथनतो वोद्भासयेदिति]। तदेवं गुरुकुलवासो बहूनां गुणानामाधारः, अतो न निग्गेच्छेद् गच्छात्स्वेच्छचारी न भवेदाशुप्रज्ञ इति गाथार्थः ॥ ४ ॥
जे ठाणओ य सयणासणे य, परक्कमे यावि सुसाइजुत्ते ।
समितीसु गुत्तीसु य आसु आय] पन्ने, वियागरंते य पुढो वदेजा ॥५॥ व्याख्या-यो हि वैराग्यात् प्रव्रजितः साधुः, स 'स्थाने' कायोत्सर्गादौ शयने आसने गमने च 'पराक्रमं कुर्वन्'
Jain Education inte
For Privale & Personal Use Only
A
ww.jainelibrary.org
Page #342
--------------------------------------------------------------------------
________________
दीपिका
सूयगडाङ्ग-IVIबलं स्फोरयन् साधुगुणैर्युक्तो भवति । साधर्हि यत्र स्थानं कायोत्सर्गादिकं विधत्ते तत्र सम्यक प्रत्युपेक्षणादिकां क्रियां करोति, IN२४ मन्थासूत्रं कायोत्सर्ग च मेरुरिव निष्प्रकंपो विधत्ते, तथा शयनं च कुर्वन् संस्तारकं भुवं कायं च प्रत्युपेक्ष्य उचितकाले गुर्वनुज्ञातः
ध्ययने स्वपेत् , तत्रापि जाग्रदिव नात्यन्तं निस्सह इति, एवमासनादिष्वपि योज्यम् । तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलवासी
गुर्वाद्यन्वितम् । साधुर्भवतीति स्थितम् । अपि च-गुरुकुलवासे निवसन् पञ्चसमितिसमितः त्रिगुप्तिगुप्तः 'आशु आगत]प्रज्ञा' सञ्जात- नुशिष्ट्यां
[[कर्तव्या] कत्र्तव्यविवेकः [ स्वतो भवति ] परस्यापि च व्याकुर्वन् समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च कुपितस्य ॥१५॥ [पृथक-पृथग्] वदेत्-प्रतिपादयेदिति गाथार्थः ॥ ५॥
संसारापासदाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिवएज्जा।
रगामित्वम् निदं च भिक्खू न पमाय कुज्जा, कहंकहंची वितिगिच्छतिन्ने ॥ ६ ॥ व्याख्या-शब्दान् श्रुतिमधुरान् श्रुत्वा अथवा 'भैरवान् ' कर्णकटुकान् श्रुत्वा (' तेषु' अनुकूलप्रतिकूलशब्देषु) 'अनाश्रवो' रागद्वेषरहितो भूत्वा 'परि' समन्ताद्वजेत-संयमानुष्ठायी भवेत् । तथा निद्रांच प्रमादं च स साधुन कुर्यात् । एवं निषिद्धसर्वप्रमादः सन् गुरोरन्तिके [कथङ्कथमपि] विचिकित्सां चित्तविप्लुतिरूपां वितीर्णोऽतिक्रान्तो भवति ।
[यदिवा मद्गृहीतोऽयं पञ्चमहाव्रतमारोऽतिदुर्वहः ] कथङ्कथमप्यन्तं गच्छेत् ? इत्येवम्भूतां विचिकित्सा' चिचविप्लुर्ति KI गुरुप्रसादात्तीर्णो भवति । अन्येषामपि तदपनयनसमर्थः स्यादिति गाथार्थः ॥ ६॥ किश्च
IN १५०॥
Jain Education Interational
For Privale & Personal use only
Page #343
--------------------------------------------------------------------------
________________
डहरेण वुड्डेणऽणुसासितो उ, रायणिएणा वि समवएणं ।
सम्मं तयं थिरतो णाभिगच्छे, णिजंतए वावि अपारए से ॥ ७॥ व्याख्या–स साधुः गुरुसमीपे वसन् क्वचित्प्रमादस्खलितः सन् केनापि क्षुल्लकेन प्रमादाचरणं प्रति निषिद्धस्तथा 'वृद्धन वा' [क्योऽधिकेन ] श्रुताधिकेन वा 'अनुशासितो'ऽभिहितो रत्नाधिकेन समवयसा वा अनुशासितः कुप्यति, यथाऽहमनेन द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसम्मत एवं लोकसमक्षं शिक्षित, इत्येवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति नापि तदनुशासनं सम्यस्थिरतो वाऽपुनःकरणतयाऽभिगच्छेत्-न प्रतिपद्येत, सम्यक अप्रतिपद्यमानश्चासौ संसारस्रोतसा 'नीय. मान ' उद्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवपारगो भवति किन्त्वपारग एव भवतीति गाथार्थः ॥ ७॥
विउट्ठिएणं समयाणुसिवि, डहरेण वुद्वेण उ चोइए य।
अब्भुट्टियाए घडदासिए वा, अगारिणं वा समयाणुसिटे ॥ ८॥ व्याख्या-विरुद्धोत्थानेनोस्थितं असम्यश्चारिणं साधुं दृष्ट्वा कश्चित् परतीर्थिको गृहस्थो वा स्वसमयेन शिक्षयेत् , | यथा-नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं कथं त्वमेवंविधाचरणं कुरुष ? अथवा केनापि साधुना अर्हत्प्रणीता. गमानुसारेण मलोत्तरगुणाऽऽचरणे स्खलितः सन् आगमं प्रदय अभिहितः, यथा-नैतत्वरितगमनादिकं भवतामनुज्ञातं,
Jain Education international
Page #344
--------------------------------------------------------------------------
________________
१४ ग्रन्थाध्ययने
AST
दीपिकान्वितम् ।
मार्गदर्श
॥१५॥
इत्यादि 'डहरेण' लघुतरेण वृद्धेन वा कुत्सिताचारप्रवृत्तः साधुः शिक्षितः, (दासीत्वेनात्यन्तमुत्थिता या दासी, तया) दास्या 'घटदास्या' जलवाहिन्या वा शिक्षितो न क्रोधं कुर्यात् । 'अगारिणं' गृहस्थानामप्येतन युज्यते कर्तुम् ।। ततः स साधुर्ममैवैतद्धितकारी ते इत्येवं मन्यमानो मनागपि न कोपं कुर्यादिति गाथार्थः ॥ ८॥ एतदेवाह
ण तेस कज्झे ण य पदहेज्जा, नयावि किंची फरुसं वएजा।
तहा करिस्संति पडिसुजा, सेयं खु मेयं ण पमाय कुज्जा ॥९॥ व्याख्या-एवं साधुः शिक्षितः सन्न कुप्येत् न च तं प्रव्यथेत्-न च तं दण्डादिप्रहारेण पीडयेन चापि किञ्चित्परुषं N वचो वदेत् । तमेवं वदति-भवताऽहं सुष्टु शिक्षितः, भवदुक्तमेव करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिशृणुया-दनुतिष्ठेत , | मिथ्यादुष्कृतादिना निवर्तेत, एतच्छिक्षादानं ममैव श्रेयो। यत एतद्भयात् कश्चिक्विचित्पुनः प्रमादं न कुर्यान्व असदाचरणमनुतिष्ठेदिति गाथार्थः ॥ ९॥
वणंसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं'।
तेणेव मज्झं इणमेव सेयं, जं मे बुहा समणुसासयति ॥१०॥ व्याख्या-यथा 'वने' अरण्ये दिगभ्रमेण कस्यचिन्मूढस्य-मार्गभ्रष्टस्य यथा केचिदन्ये 'अमूढाः' सदसन्मार्गज्ञाः प्रजानां हित-मीप्सितस्थानप्रापकं माग्गे ' अनुशासन्ति' दर्शयन्ति । स च तैर्विवेकिमिः सन्मार्गावतारणतोऽनुशासित
कोदाहरणेनोपकारमाननमईताम्।
॥१५॥
Jain Education
a
l
For Privale & Personal use only
Page #345
--------------------------------------------------------------------------
________________
Vा आत्मनः श्रेयो मन्यते । यदेतद्बुधाः सम्यगनुशासयन्ति । पुत्रमिव पितरः। तन्ममैव श्रेय इति मन्तव्यमिति गाथार्थः ॥१०॥
अह तेण मूढेण अमूढगस्स, कायव्व पूया सविससजुत्ता।
एओवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति सम्मं ॥ ११ ॥ व्याख्या-अथानन्तरं यथा तेन दिङ्मूढेन सन्मार्गावतारिते तस्यामृढस्य-सन्माग्र्गोपदेशकस्य पुलिन्दादेरपि | परममुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एपोपमा श्रीमहावीरदेवेनोदाहृता, इत्य(र्थम)वगम्य सम्यक् प्रकारेण +
यदहमनेन पुरुषेण मिथ्यात्ववनगहनात्सदुपदेशेन दुःखानिस्तारितः, अतोऽस्य सन्मार्गोपदेशकस्य भक्तिः-पूजा विशेषतः कर्तव्येति गाथार्थः ।। ११ ॥
णेता जहा अंधकारांसि राओ, मग्गं ण जाणाति अपस्समाणे ।
से सूरिअस्स अब्भुग्गमेणं, मग्गं वियाणाति पगासियंसि ॥ १२ ॥ व्याख्या-यथा 'नेता' नायकोऽटव्यां बहुलान्धकारायां रात्रौ 'माग्गं' पन्थानं न सम्यग्जानाति, स एव प्रणेता सूर्यस्याभ्युद्गमेनाऽपनीते तमसि जाते प्रकाशे मागं जानाति, विवक्षितपुरप्रापकं पन्थानं सम्यग्वेत्ति । गुणदोषविचारणतः सम्यग्जानातीति गाथार्थः ॥ १२ ॥
+"आत्मनि उपनयति परमोपकारं" इति हर्ष० ।
Jain Education Interational
For Privale & Personal use only
Page #346
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं दीपिकान्वितम् ।
एवं तु सेहेवि अपुठ्ठधम्मे, धम्मं न जाणाति अबुज्झमाणे ।
से कोविए जिणवयणेण पच्छा, सूरोदये पासति चक्खुणेव ॥ १३ ॥ व्याख्या-एवं शिष्योऽप्यपुष्टधा-अगीतार्थः अभिनवप्रव्रजितो [सूत्रार्थानभिज्ञत्वादबुध्यमानो] धर्म न जानाति, स एव पश्चात्सूर्योदये यथा निर्मलचक्षुः सर्व पश्यति तथा शिष्योऽपि गुरुकुलवासात् जिनवचनेन 'कोविदो'ऽभ्यस्तसर्वज्ञप्रणीतागमत्वानिपुणः सन् सर्वान् जीवादीन् पदार्थान् पश्यतीति गाथार्थः ॥ १३॥
कदाचिच्चक्षुषाऽन्यथाभूतोऽप्य[र्थोऽन्यथा परिछिद्यते, तद्यथा-मरुमरीचिकानिचयो जलभ्रान्त्या, किंशुकनिचयोऽ. ग्न्याकारणापीति । न च सर्वज्ञप्रणीतागमस्य क्वचिदपि व्यभिचारः, तद्व्यभिचारेण हि सर्वज्ञत्वहानिप्रसङ्गात् , +तत्सम्भवस्य चासर्वज्ञत्वेन प्रतिषेद्धमशक्यत्वादिति । शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत् कोविदश्च
१४ अन्धाध्ययन सर्वसत्वरक्षकोपदेशः।
॥१५२॥
मूलोत्तरगुणान् जानाति, तसत्वादिति । शिक्षको हि गुरुकुलवातव्यभिचारेण हि सर्वज्ञत्यहानिप्रसानियोऽ.
उ8 अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा।
सदा जए तेसु परिवएज्जा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ व्याख्या-ऊर्ध्वमधस्तिर्यग् दिक्षु विदिक्षु च ये साः स्थावराः प्राणिनस्तेषु [सदा] 'यतः' यत्नं कुर्वन् + सर्वज्ञप्रणीतागमोक्तपदार्थसम्भवम्य सर्वज्ञसम्भवस्येति वा ।
॥१५॥
Jain Education Interational
Page #347
--------------------------------------------------------------------------
________________
संयमानुष्ठायी परिव्रजेत्-संयमं पालयेत् । तेषु प्राणिषु-अपकारिषु मनसापि प्रद्वेषं न गच्छेत् , आस्तां तावद्दवचनदण्डप्रहारादिकं, मनसापि न विरूपकं चिन्तयेत् । अविकम्पमानः ' संयमादविचलन् सदाचारमनुपालयेदिति गाथार्थः ॥ १४ ॥
कालेण पुच्छे समियं पयासु, आइक्खमाणे दवियस्स वित्तं ।
तं सोयकारी य पुढो पवेसे, संखा इमं केवलियं समाहि ॥१५॥ व्याख्या-गुरोरन्तिके वसन् विनयं करोति, कथम् ? आचार्यस्य समीपे अवसरं ज्ञात्वा प्रष्टव्यकाले सूत्रार्थ पृच्छेत् । कथम्भूतस्य गुरोः ममीपे ? 'प्रजासु' सर्वजन्तुषु समितस्य, सदाचारानुष्ठायिन इत्यर्थः । स च गुरुस्तेन पृष्टः आचक्षाणः शुश्रूषयितव्यो भवति । ततश्च 'द्रविकस्य ' मुक्तिगमनयोग्यस्य पुरुषस्य वृत्त-माचारं भाषते, भाषमाणश्च वन्दनीयः पूजा नीयो भवति । तानि च गुरुवचांसि पृथक पृथकश्रोत्रकारी श्रोत्रे-कणे धारयति, यथोपदेशकारी आज्ञाविधायी सन् पृथक हृदये प्रवेशयति-चेतसि स्थापयति । किं कृत्वा ? 'संख्याय' सम्यग् ज्ञात्वा, किम् ? इमं केवलिकं' केवलिना कथितं 'समाधि' सम्यङ्मार्गमाचार्यादिना कथितं स्वहृदये धारयेदिति गाथार्थः ॥ १५॥ किश्च
अस्सि सुठिच्चा तिविहेण तायी, एएसु या संति निरोहमाहु ।
ते एवमक्खंति तिलोगदंसी. ण भुजमेयंति पमायसंगं ॥ १६ ॥ व्याख्या-अस्मिन् गुरुकुलवासे वसता यच्छ्रुतं, श्रुत्वा च हृदयेऽवधारित, तस्मिन् समाधिमार्गे स्थित्वा 'त्रिविधेन'
Jain Education
For Privale & Personal use only
T
w
w.jainelibrary.org
Page #348
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
१४ ग्रन्थाध्ययन
दीपिकान्वितम् ।।
॥१५३॥
तारकसाधुलक्षणम्।
मनोवाकायकर्मणा कुतकारितानुमतिभिश्च 'बायी' षट्कायपालकः एतेषु' समितिगुप्त्यादिषु समाधिमार्गे I स्थितस्य तस्य साधोः शान्तिर्भवति-अशेषद्वन्द्वोपरमो भवति । तथाऽशेषकर्मक्षयरूपं निरोधमाहुः । क एवमाहुः त्रिलोकदर्शिन:-सर्वज्ञाः केवलालोकेन दृष्ट्वा प्रतिपादयन्ति । किम् ? एतदेव समितिगुप्त्यादिकं संसारोत्तारणसमर्थ मार्ग जानीहि, नान्यथेति । एतदेव कथितवन्तः, न पुनः प्रमादसङ्गं विधेयत्वेन प्रतिपादितवन्त इति गाथार्थः ॥ १६ ॥
निसम्म से भिक्खु समीहियटुं, पडिभाणवं होति विसारए य ।
आयाणअट्ठी वोदाणमोणं, उवेच्च सुद्धेण उवेति मोक्खं ॥ १७ ॥ व्याख्या-स गुरुकुलवासी भिक्षुः 'द्रव्यस्य' मुक्तिगमनयोग्यस्य “वृत्तं ' आचारं निशम्य स्वतः समीहितार्थ मोक्षाख्यं बुद्धवा-हेयोपादेयं सम्यकपरिज्ञाय 'प्रतिभा[न]वान् ' उत्पन्न प्रतिभो भवति । ततश्च श्रोतृणां यथास्थितार्थानां 'विशारदः' प्रतिपादको भवति । ईदशः साधुरादानार्थी-मोक्षार्थी+'व्यवदानं' द्वादशप्रकारं तपस्तथा ' मौनं ' संयमस्तदेवमेतो तपस्संयमौ ' उपेत्य ' प्राप्य 'शुद्धेन' द्विचत्वारिंशद्दोषरहितेन आहारेणात्मानं यापयन् मोक्षमुपैतीति गाथार्थः ॥१७॥ तदेवं गुरुकुलवासितया धर्म सुस्थिताः बहुश्रुताः प्रतिभा[न]वन्तोऽर्थविशारदाश्च सन्तो यस्कुर्वन्ति तदर्शयितुमाह
संखाए धम्मं च वियागरंति, बुद्धा हु ते अंतकरा भवति । + " आदीयते मोक्षार्थिभिरिति आदानं-ज्ञानादि, स एवार्थो विद्यते यस्य स आदानार्थी-ज्ञानादिप्रयोजनवान् " इति हर्ष ।
Jain Education T
rna
For Privale & Personal use only
Page #349
--------------------------------------------------------------------------
________________
ते पारगा दोण्ह वि मोयणाए, संसोधितं पण्हमुदाहरंत ॥ १८॥ व्याख्या- संख्या ' सद्बुद्धिस्तया स्वतो धर्म परिज्ञाय परेषां यथावस्थितं धर्म 'व्यागृणन्ति ' प्रतिपादयन्ति, यदिवा स्वपरशक्ति पर्षदं च 'परिज्ञाय' सम्यगवबुद्ध्य धर्म प्रतिपादयन्ति । ते चैवंविधा 'बुदाः' कालत्रयवेदिनो जन्मान्तरसञ्चितानां कर्मणामन्तकरा भवन्ति, अन्येषां च कर्मापनयनसमर्था भवन्ति, तदेव दर्शयति-ते यथावस्थितधर्मप्ररूपका 'द्वयोरपि' (स्व)परात्मनोः कर्मपाशविमोचनियाकाः (१) स्नेहादिनिगडविमोचनया वा करणभृतया संसारसमुद्रपारगा भवन्ति । ते चैवम्भूताः सम्यक् शोधितं 'प्रश्नं' शब्दमुदाहरन्ति । तदेवं [ते] गीतार्था यथावस्थितं धर्म कथयन्तः स्वपरतारका भवन्तीति गाथार्थः ॥ १८ ॥ स च प्रश्नमुदाहरन् कदाचिदन्यथाऽपि ब्रूयात् , अतस्तत्प्रतिषेधार्थमाह
णो छायए णो वि य लूसएज्जा, माणं ण सेवेज पगासणं च ।
ण या वि पन्ने परिहास कुज्जा, ण याऽऽसीआवाय वियागरेज्जा ॥ १९ ॥ व्याख्या-स प्रश्नस्योदाहर्ता रत्नकरण्डककल्पः कुत्रिकापणकल्पो वा चतुर्दशपूर्बिणामन्यतरः कश्चिदाचार्यादिः कुतश्चिनिमिचाच्छोतुः कुपितोऽपि सूत्रार्थे न ' छादयेत् ' नान्यथा व्याख्यानयेत् , स्वगुरुं [वा] नापलपेत् , आत्मगुणोत्कर्षाभिप्रायेण परगुणानाच्छादयेत् । न परगुणान् लूपयेत् । तथा समस्त शास्त्रार्थवेत्ताऽहं, सर्वलोकविदितोऽहं, समस्तसंशयापनेता,
Jain Education inter
w.jainelibrary.org
.
Page #350
--------------------------------------------------------------------------
________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥१५४॥
Jain Education in
न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवं मानं न सेवेत - न कुर्यात् । नाप्यात्मनो बहुश्रुतत्वेन [ तपस्वित्वेन वा ] प्रकाशनं कुर्यात् । तथा न चापि प्रज्ञावान् कस्यापि परिहासं कुर्यात् यदिवा अनवबुद्ध्यमाने श्रोतरि न तदुपहासं कुर्यात् । न चापि चाशीर्वाद 'बहुपुत्रो बहुधनो दीर्घायुर्वा [त्वं] भूया' इत्यादि व्यागृणीयादिति गाथार्थः ॥ १९ ॥
भूताभिसंकाइ दुछमाणे, णणिव्वहे मंतपदेण गोयं ।
ण किंचि मिच्छे मणुओ पयासुं, असाहुधम्माणि ण संवएजा ॥ २० ॥
व्याख्या—— भूताभिशङ्कया' जन्तूपमर्दशङ्कया आशीर्वादं सावद्यं जुगुप्सन्न ब्रूयात् । न ' मन्त्रपदेन' विद्याप्रयुञ्जनेन ' गोत्रं ' [ वाक् ] संयमं निस्सारं कुर्यात्, न राजादिना सार्द्धं जन्तुजीवोपमर्दकं मन्त्रं कुर्यात् । तथा ' मनुष्यो' भिक्षुः प्रजासु व्याख्यानं कुर्वन् लाभपूजासत्कारादिकं नेच्छेत्-नाभिलषेत् । तथा असाधूनां धर्मान् - छागवधतर्पणादिकान्न संवदेत्न ब्रूयादिति गाथार्थः ॥ २० ॥ किञ्च -
हासं पिणो संघति पावधम्मे, आए तहीयं फरुसं वियाणे ।
नो तुच्छ णो य विकथएजा, अणाउ [ अणाइ ]ले वा अक्साइ भिक्खू ॥ २१ ॥ व्याख्या- यथा परात्मनोर्हास्यमुत्पद्यते तथा 'न सन्धयेत् ' न कुर्यात् । तथा 'पापधर्म' सावधं वचो न वदेत्, तथा कुप्रावचनिकान्नोत्प्रासयेत् । तथा ' ओजो ' रागद्वेषरहितः सन् तथ्यमपि 'परुषं ' कठोरं वचः परिहरेत्, सावद्यं बचो
१४ ग्रन्थाध्ययने
प्रश्नकादे
रतिस्करण
स्वम् ।
॥१५४॥
Page #351
--------------------------------------------------------------------------
________________
Jain Education Inte
ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञेया परिहरेत्, पूजासत्कारादिना 'नो तुच्छए' नोन्मादं कुर्यात् । तथा ' णो य विकंधएज्जा' आत्मश्लाघां न कुर्यात् । तथा अनाकुलो x व्याख्यानावसरे, तथा ' अकषायी ' कपायरहितो भवेद्रिक्षुःसाधुरिति गाथार्थः ॥ २१ ॥
संकेज याऽसंकितभाव भिक्खू, विभज्जवायं च वियागरेज्जा ।
भासादुगं धम्मसमुट्ठितेहिं वियागरेज्जा समया सुपन्ने ॥ २२ ॥
व्याख्या - साधुः सूत्रार्थे निःशङ्कितोऽपि शङ्केत, नो गर्व कुर्यात्, अहमेवार्थवेत्ता, न मत्तुल्यः कश्चिदपरोऽस्तीति न कुर्वीत । तथा 'विभज्यवादं पृथगर्थ निर्णयवादं व्यागृणीयाद्यदिवा 'विभज्यवादं ' स्याद्वादं वदेत् । विभज्य वादमपि भाषाद्वितयेनैव ब्रूयादित्याह - भाषयोराद्यचरमयोः सत्या - ऽसत्याऽमृषयोर्द्विकं भाषाद्विकं तद्भाषाद्वयं क्वचित्पृष्टोऽपृष्टो. वा धर्मकथावसरे व्यागृणीयात् । सम्यग् संयमानुष्ठानेन समुत्थितैः साधुभिः सह, न पुनः कृत्रिमैरुदायिनृपमारकवत्, एवंविधैः साधुभिः सह विहरन् चक्रवर्त्तिद्रमकयोः समतया रागद्वेषरहितो वा शोमनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्मं व्याग्रणीयादिति गाथार्थः ॥ २२ ॥ किश्व -
अगच्छमाणे विहं वियाणे, तहातहा साहु अकक्कसेणं ।
X अणाइले " इति पाठान्तरे “अनाविलो-लोभादिनिरपेक्षः स्यात् ” इति हर्ष० ।
46
Page #352
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं दीपिका
न्वितम् ।
न कत्थई भास विहिंसइजा, निरुद्धगं वावि ण दीहइजा ॥ २३ ॥ व्याख्या-तस्यैवं भाषाद्वयेन धर्म कथयतः साधो:-कश्चित्पण्डितस्तथैव समर्थमनुगच्छन् सम्यगवबुद्ध्यते, अपरस्तु मन्दमेधावितया 'वितथं ' अन्यथैवामिजानीयात् , तं च सम्यगनवबुद्ध्यमानं ' तथातथा' तेन तेन हेतदाहरणसद्यः क्तिप्रकटनप्रकारेण साधुरकर्कशैर्वचोभिस्तमवबोधयेत् , न पुनस्त्वं मृोऽसि ! एतदपि नावगच्छसि ! शठतरस्त्वं ! इत्यादि परुषवचनं न वयात् , मधुरभाषया भाषते, न परं तं अवगणयति । न तद्भाषां विहिंसते-न विध्वंसयति, न निन्दति । तथा 'निरुद्धं ' अर्थस्तोक दीर्घवाक्यमहता शब्ददर्दुरेण न कथयेत् , 'निरुद्धं' वा स्तोककालीनं व्याख्यानं न दीर्घये-न दीर्घकालिकं कुर्याद्, (अर्थात् ) स्तोकमप्यर्थमालजालप्रकटनेन न विस्तारयति, यता-“सो' अत्थो वत्तव्यो, जो भन्नइ अक्खरेहिं थोवेहिं। जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारो ॥१॥" इति वचनात, स्तोकाक्षरैर्बहुवक्तव्यमिति गाथार्थः ॥ २३ ॥
समालवेज्जा पडिपुण्णभासी, निसामिया समियाअट्ठदंसी ।
आणाइ सुद्धं वयणंऽभिउंजे, अभिसंधए पावविवेग भिक्खू ॥ २४ ॥ व्याख्या-यत् पुनरतिविषमत्वादस्पाक्षरैर्न सम्यगवबुध्यते, तच्छोभनेन प्रकारेण समन्तात्पर्यायशब्दोच्चारणतो १ सोऽर्थो वक्तव्यो यो भण्यतेऽशरैः स्तोकैः । यः पुनः स्तोको बहुभिरक्षरैः स भवति निस्सारः ॥ १ ॥
१४ ग्रन्थाध्ययने जिनागमस्यार्थस्य
चानत्वं व्याख्यानादौ।
॥१५५॥
॥१५५॥
Jan Education
For Private & Personal use only
|s
Page #353
--------------------------------------------------------------------------
________________
भावार्थकथनतश्वालपे-द्भाषेत, नाल्पाक्षरकथनतः कृतार्थो मवेत् , प्रतिपूर्णभाषी स्यात् , अस्खलितामिलिताहीनाक्षरैर्भाव्य. मिति । आचार्यादेः सकाशात् सम्यगवबुद्धय निशम्य सम्यग् यथावस्थितमर्थ यथा गुरुसकाशादवधारितमर्थ [ प्रतिपाद्यं द्रष्टुं शीलमस्य स भवति सम्यगर्थदर्शी, स एवम्भूतः सन् ] तीर्थकराज्ञया शुद्ध-मवदातं निरवद्यं वचनमभियुञ्जीत । उत्सग्गै उत्सर्ग अपवादे चापवादं, न व्यत्ययं कुर्यात् । स्वपरसमययोर्यथास्वं वचनमभिवदेत् । एवमभियुञ्जन् भिक्षुः 'पापविवेकं' पापपरिहारं कुर्यादिति गाथार्थः ।। २४॥ किश्च
अहाबुइयाइं सुसिक्खएजा, जइज्ज या णातिवेलं वदेजा।
से दिट्ठिमं दिट्ठि ण लूसएज्जा, से जाणई भासिउं तं समाहि ॥ २५ ॥ व्याख्या-तीर्थकरगणधरादिभिर्यथोक्तानि तान्यहर्निशं सुष्टु शिक्षेत-ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग्गृहीयात, आसेवनाशिक्षया तु सेवेत, अन्येषां च तथैव प्ररूपयेत् । यो यस्य कर्त्तव्यस्य कालोऽध्ययनकालो वा, तां वेलामति. लङ्घय नातिवेलं वदेत , अध्ययनकर्तव्यमर्यादां नातिलङ्घयेत् , यथावसरं परस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः। स एवंविधगुणजातीयो यथाकालवादी यथाकालचारी 'सम्यकदृष्टिमान् ' यथावस्थितान् पदार्थान् श्रद्दधानो देशनां च कुर्वन् ' दृष्टिं' सम्यग्दर्शनं न लूपयेत्-न दृषयेत् । एतदुक्तं भवति-पुरुषविशेष ज्ञात्वा अपसिद्धान्तपरिहारेण तथा कथनीयं यथा श्रोतुः सम्यक्त्वं स्थिरी भवति । यश्चैवंविधः स माषितुं जानाति समाधि च ज्ञानदर्शनचारित्राख्यं सम्यग
Jain Education Inter
For Privale & Personal use only
anww.jainelibrary.org
Page #354
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
चत्रं
दीपिकान्वितम् । ॥१५६॥
वगच्छतीति गाथार्थः ॥ २५॥ किञ्च
___ अल्सए नो पच्छन्नभासी, नो सुत्तमत्थं च करेज ताई।
सत्थारभत्ती य अणुवीइ वायं, सुयं च धम्म पडिवाययंती ॥ २६ ॥ व्याख्या-सर्वज्ञोक्तमागमं न लूपये-न क्षयेत्तथा न प्रच्छन्नमाषी मवेत् , सिद्धान्तार्थ-सार्वजनीनं, तत् प्रच्छन्नभाषणेन न गोपयेत् अपशब्दभाषणेनापि न सूत्रं क्षयेत्तथा अर्थ न गोपयेत् । तथा 'पायी 'षटकायपालकः । तथा प्रच्छन्नं चार्थ नापरिणताय भाषेत, सिद्धान्तरहस्यमपरिणतस्याग्रे प्रकटनं दोषायैव संपद्यते । तथा 'शास्ता' परहितैकरतः, तथा शास्तरि या व्यवस्थिता मक्तिस्तया अनुविचिन्त्य-ममानेनोक्तेन न काचिदाबाधा स्यादित्येवं पर्यालोच्य यथा श्रुतं गुरोः सकाशे तथैव प्रतिपादयेत् , न सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति गाथार्थः ॥ २६ ॥
___ से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदात तत्थ तत्थ ।
आदेजवक्के कुसले वियत्ते, से आरिहइ भासिउं तं समाह त्ति बेमि ॥ २७॥ ___ व्याख्या-अनया रीत्या यः प्ररूपयति तस्य सूत्रं शुद्धं कथ्यते, स धर्मोपदेशकः शुद्धसूत्र इति । तथोपधान-तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमे तद्विद्यते यस्यासावुपधानवान्+। तथा 'धर्म' श्रुतचारित्राख्यं, यः सम्यग्वेत्ति 'तत्र तत्रे'ति + स्फुटं ध्वन्यतेऽनेन, यदुत-सर्वेऽप्यागमपन्थाः सति सामध्ये सामग्रीसद्भावे च योगोहनापरपर्यायोपधानपुरस्सरमेवाभ्येतव्या इति ।
१५ आदानाध्ययनेदर्शनान्त. रेषु मुक्तिरतिच्छकत्वम् ।
॥१५६॥
www.jainelibrary.orप
Page #355
--------------------------------------------------------------------------
________________
-
-
-
[य] आजाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकश्च सम्यग हेतुना, यदिवा स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः परसमयसिद्धश्च परसमये । अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः। एतद्गुणसम्पन्नश्च 'आदेयवाक्यो' ग्राह्यवचनो भवति । तथा 'कुशलो' निपुणः आगमप्रतिपादनेन सदनुष्ठानेन च व्यक्तः, सोर्हति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं भावसमाधि भाषित, नापरः कश्चिदिति गाथार्थः ॥ २७ ॥ इति: परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
-
CHOARD
PrimsimaNMENGINGaliGaanemaanaanasamaan i ng इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरविरचितायां श्रीसूत्रकृताभिधद्वितीयाज
दीपिकायां समाप्तं ग्रन्थाख्यं चतर्दशमध्ययनमिति । GeorgeDEOINDesraveUNDCORDINARDESTROGRApeamDeveloreDESIDD
-
Jain Education Interational
For Private & Personal use only
Page #356
--------------------------------------------------------------------------
________________
सूचगहाङ्ग
सूत्रं दीपिकान्वितम् ।
अथ आदानीयाभिधं पञ्चदशमध्ययनम् । अथ पञ्चदशमारम्यतेजमतीतं पडुप्पन्नं, आगमिस्सा य णायओ। सव्वं मन्नति तं ताई, सणावरणंऽतए ॥१॥
व्याख्या-यत् किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतं, कालत्रयभावि, तस्य यथावस्थितस्वरूपं यो ['मन्यते'] जानाति, जानानश्च विशिष्टोपदेशदानेन [नायक:-प्रणेता] संसारोत्तारणतः सर्वप्राणिनां वायी स्यात् , स च दर्शनावरणीयस्य कर्मणोऽन्तकः । मध्यग्रहणेन घातिचतुष्टयस्यान्तकद्रष्टव्य इति गाथार्थः ॥ १॥ अंतए वितिगिच्छाए, जे जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होति तहि तहिं ॥२॥
व्याख्या-यो घातिकर्मचतुष्टयक्षपकः स 'विचिकित्सा' चित्तविप्लुतिर्मिध्याज्ञानं, तस्यान्तकृद्ज्ञेयः। घातिकर्मचतुष्टयक्षयकर्मिथ्याज्ञानं न स्यादिति भावः। यो घातिक्षयकृत् स 'अनीदृशं' निरुपमं जानाति, एतावता नापर: कश्चित्तत्सदृक् ज्ञानी जगत्यस्ति । यस्त्वनीदृशस्यानन्यसदृशस्यार्थस्य परिच्छेदआख्याता, स तेषु तेषु दर्शनेषु बौद्धादिषु न स्यात् । स एवं बौद्धादिदर्शनेषु न मुक्तिमिच्छति, अहंद्दर्शनमन्तरेण न कर्मेम्यो मुक्ति प्ररूपयतीति गाथार्थः ॥२॥ तहिं तहिं सुअक्खायं, से य सच्चे सुआहिए। सदा सञ्ण संपन्ने, मित्तिं भूएसु कप्पए ॥३॥
१५ आदानीयाध्ययने सावधयोगवर्जनीयत्वं सुसाधूनाम् ।
१५७॥
Jan Educatio
n
al
For Private
Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
व्याख्या-य[य]त्तेनाहता जीवाजीवादिकं पदार्थजातं तथा मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतब इति कृत्वा संसारकारणत्वेन प्ररूपितास्तथा "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [त० १-१] इत्येतत्सर्व पूर्वोत्तराविरोधितया सुष्टु आख्यातं-स्वाख्यातम् । ( स च वीतरागः सद्भ्यो हितत्वात्सत्यः स्वाख्यातः), तीथिकानां तु वचनं पूर्व "न हिंस्यात्सर्वभूतानि" इति भणित्वा पश्चात्तदुपमर्दकारम्भप्ररूपणात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं नियुक्तिकत्वान्न स्वाख्यातं भवति, सर्वज्ञोक्तं तु स्वाख्यातं ज्ञेयम् । एवंविधन सत्यवचसा यः सम्पन्नः स किं करोतीत्याह'मित्ति भूएसु कप्पए' भूतेषु-प्राणिषु मैत्रीभावं कल्पयेत् "मित्ती मे सव्वभूएसु" इति वचनात्सर्वेऽपि प्राणिन: आत्मसमाना गणनीया इति गाथार्थः ॥ ३॥ भूएहिं न विरुज्झेजा, एस धम्मे वुसीमओ । वुसीमं जगं परिन्नाय, अस्सि जीवितभावणा ॥४॥
व्याख्या-भूतैः स्थावरजङ्गमैः सह न विरोधं कुर्यात् । एष धर्मो भूताविरोधकारी, 'वुसीमओ'त्ति तीर्थकतामयं धर्मः सत्संयमवतो वा ज्ञेयः। [ 'वुसीमंत ] स साधुस्तीर्थकुद्वा जगचराचरभूतप्रामाख्यं केवलालोकेन सर्वज्ञप्रणीतागमपरिज्ञानेन वा परिज्ञाय इह जगति भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा सत्संयमाङ्गतया मोक्षकारिणी वयेदिति गाथार्थः॥४॥ भावणाजोगसुद्धप्पा, जले णावा व आहिया। नावा व तीरसंपन्ना, सबदुक्खा तिउद्दति ॥५॥ व्याख्या-भावनायोगेन यो विशुद्धात्मा परित्यक्तसंसारस्वभावः सन् ( जले) नौरिव समाख्यातः, यथा नौः समुद्रं
Jain Education Interational
Page #358
--------------------------------------------------------------------------
________________
सूयगडाङ्गता पारगामिनी भवति, तथा जीवोऽपि भावनाविशुद्धात्मा संसारार्णवं तीर्वा पारगामी स्यात् । संसारदुम्खेभ्यो मुच्यत
इति गाथार्थः॥५॥ दीपिका
__ तिउद्दई उ मेहावी, जाणं लोगंसि पावगं । तुझंति पावकम्माणि, नवं कम्ममकुवओ ॥६॥ न्वितम् ।
व्याख्या-स भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानः 'तिउद्दति'+ युट्यति सर्वबन्धनेभ्यो मुच्यते । ॥१५८॥ 'मेधावी' पण्डितः पुनः अस्मिल्लोके यत् किमपि पापकर्म सावद्यानुष्ठानरूपं, तत् ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया
परिहरखुट्थति मुच्यते कर्मभ्य इति । तस्यैवं कर्मस्वरूपं जानतो नवानि कर्माण्यकुर्वतः निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसश्चितानि कर्माणि त्रुट्यन्ति । नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भवतीति गाथार्थः ॥ ६॥
केषाश्चिन्मते कर्मक्षयानन्तरं मोक्षावाप्तौ स्वतीर्थनिकारदर्शनतः पुनः संसाराभिगमनं भवतीदमाशङ्कथाहअकुवओ णवं नस्थि, कम्मं नाम विजाणई। विन्नाय से महावीरे, जेण जाई ण मिजइ ॥७॥
व्याख्या-तस्य सर्वज्ञस्याशेषक्रियारहितस्य नवं ज्ञानावरणादिकं कर्म 'नास्ति' न भवति, कारणाभावात्तत्कार्या| भावः, कर्माभावे च पुनः कुतः संसारेऽवतरण ?, तस्य सर्वज्ञस्य रागद्वेषाभावात्तदर्शनतिरस्काराभिनिवेशोऽपि न भवत्येव, | एतद्गुणोपेतः कर्मस्वरूपं जानाति । नमनं नाम-कर्मनिर्जरणं, तच्च सम्यग् जानाति, विज्ञाय च कर्मबन्धं तत्संवरनिर्जरणो
+ “ त्रिभ्यो मनोवाका येभ्योऽशुभेभ्यः" इति वृहद्वृत्तिः ।
१५ आदानी. याध्ययने स्त्रीभिरपराजेयत्वं निर्ग्रन्थानाम् ।
१५८॥
Jain Education Interation
Page #359
--------------------------------------------------------------------------
________________
| पायं चासौ महावीरस्तत्करोति, येन कृतेनास्मिन् संसारोदरे न पुनर्जायते, जन्माभावाच्च नापि म्रियत इति गाथार्थः ॥७॥
केन कारणेन संसारे न जायते न म्रियते ? इत्याशङ्कथाह___ण मिजई महावीरे, जस्स नत्थि पुरेकडं। वाउब जालमञ्चेति, पिया लोगंसि इथिओ ॥ ८॥
व्याख्या-स महावीरः परित्यक्ताशेषकर्मा न जात्यादिना मीयते. न म्रियते वा, जातिजरामरणरोगशौकैर्वा संसारे पर्यटन भ्रियते-न पूर्यते । किमिति ? यतस्तस्यैव जात्यादिकं भवति यस्य पुराकृतं कर्म विद्यते, यस्य भगवतो महावीरस्य पुराकृतं कर्म न विद्यते, न तस्य मरणं [जातिजरामरणैर्भरणं वा ] सम्भाव्यते, जन्मनोऽभावात् । तस्य कथं पुराकृतकाभावः ? यतस्तस्य स्त्रीः पराभवं कर्तुं न शक्नोति, यथा वायुरग्निज्वालामतिक्रामति-अग्निमध्ये भूत्वा व्रजति, परं वायुनं दह्यते, एवं लोके स्त्रीरपि प्रिया अग्निज्वालासमाना, साधुर्वायुममानः, यथा वायुरग्नेमध्ये भूत्वा ब्रजति परं न दह्यते तथा साधुरपि न स्त्रीभिर्जीयते, न स्त्रियः पराभवितुं शक्नुवन्ति, स्त्रीसंसर्गात्कर्मबन्धस्तदभावात्कर्मबन्धाभाव .इति माथार्थः ॥८॥ इत्थीओ जे ण सेवंति, आइमोक्खा हु ते जणा। ते जणा बंधणुम्मुक्का, णावखंति जीवितं ॥९॥
व्याख्या-ये महासत्चाः स्त्रियो न सेवन्ते, स्त्रीप्रसङ्गं नाभिलषन्ति, ते साधवः आदिमोक्षा अवगन्तव्याः। आदौ मोक्षस्तेषामेव यैः स्त्रीप्रसङ्गो निवारितः, नान्ये आदिमोक्षाः, ते तु स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो
Jain Education Interational
For Privale & Personal use only
Page #360
--------------------------------------------------------------------------
________________
छत्रं
सूबगडाङ्ग-] ' नावकांक्षन्ति' नाभिलषन्ति असंयमजीवितं, अथवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणाः मोक्षकताना 'जीवितं' ||१५ आदीर्घकालजीवितं नाभिकांक्षन्तीति गाथार्थः ॥ ९ ॥
दानीदीपिका- | जीवितं पिट्ठओ किच्चा, अंतं पावंति कम्मुणो। कम्मुणा संमुहीभूता, जे मग्गमणुसासई ॥ १०॥ | याध्ययने न्वितम् ।। ' व्याख्या-'जीवितं' असंयमजीवितं पृष्ठतः कृत्वा सदनुष्ठानपरायणाः कर्मणामन्तं-पर्यवसानं प्राप्नुवन्ति । तथा
धर्माराधन'कर्मणा' विशिष्टानुष्ठानेन मोक्षस्य सम्मुखीभूता उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः, क एवम्भूताः ? इत्याह
या निष्ठि॥ १५९ ॥ | ये समासादितदिव्यज्ञाना मोक्षमार्ग ज्ञानदर्शनचारित्ररूपमनुशासन्ति-सत्वहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानु
तार्थत्वं तिष्ठन्तीति गाथार्थः ॥१०॥
श्रमणाअणुसासणं पुढो पाणी, वसुमं पूयणा[सते]सुते । अणासए जते दंते, दढे आरयमेहुणे ॥११॥
नाम् । व्याख्या- अनुशासनं ' धर्मदेशनया सन्मार्गावतारणं, तद्भव्याभव्यादिषु प्राणिषु पृथक् पृथक् परिणमति, क्षित्युदकवत्स्वाशयवशादनेकधा भवति । यद्यप्यभव्येषु तदनुशासनं न सम्यक्परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव स्वभावपरिणतिरियं, यदुलूको दिवा न पश्यति स दोषः किं सूर्यस्य ? न, तस्यैव स्वभावोऽयं, यत्सर्वज्ञवचोऽमृततुल्यमेकान्तपथ्यं न यथावत्परिणमति । (इयं) अभव्यानामेव स्वभावपरिणतिः। किम्भूतोऽसावनुशासकः | 'वसुमं' संयम(द्रव्य )वान् 'पूजनं ' देवादिकृतमास्वादय-त्युपभुङ्क्ते इति पूजनास्वादकः, ननु चाधाकर्मणो देवादि- ॥ १५९ ॥
Jain Education intamational
Page #361
--------------------------------------------------------------------------
________________
कृतस्य समवसरणादेरुपभोगात्कथमसौ सत्संयमवान् ? उच्यते 'अणासए' न विद्यते 'आशा' अभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनास्वादको, गार्थाभावात् । सत्यप्युपभोगे । यतः' प्रयतः संयमवानेव । तथा 'दान्त' इन्द्रिय-नोइन्द्रियाभ्यां दान्तः, तथा 'दढे' दृढः परीषहोपसग्गैरप्यक्षोभ्यस्तथा 'आरतमैथुनो' निवृत्तमैथुनाभिप्राय इति गाथार्थः ॥ ११ ॥ नीवारे व ण लीएजा, छिन्नसोए अणाविले । अणाविले सया दंते, संधि पत्ते अणेलिसं ॥ १२ ॥ || ___ व्याख्या-'नीवारः' शूकरादीनां वध्यस्थानप्रवेशनोपायभूतो भक्ष्यविशेषस्तत्सदृशमेतन्मैथुन, यथाऽसौ शुकरो नीवारादिना प्रलोभ्य वध्यस्थानमानीय बहुविधा वेदनाः प्राप्यते, एवम सावप्यसुमानीवारकल्पेन स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्राये मैथुने न ज्ञाततत्त्वो लीयेत । कथम्भूतः साधुः ? 'छिन्नश्रोताः' छिन्नाश्रवद्वारस्तथा ' अनाविलो' मलरहितो, रागद्वेषाभावात् । तथा अना(विलः)कुलः, विषयनिवृत्तत्वात् स्वस्थचेताः । तथा [सदा] दान्त-इन्द्रिय-नोहन्द्रियदमनात् । ईदृशस्तु भावसन्धि कर्मविवरलक्षणमनीदृश-मनन्यतुल्यं प्राप्तो भवतीति गाथार्थः ।।१२।। अणेलिसस्स खेयन्ने, न विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव चक्खुमं ॥ १३॥ |
व्याख्या-'अनीदृशः' अनन्यसदृशः संयमस्तस्मिन् 'खेदज्ञो' निपुणः साधुः केनचित्साई न विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्री भावयेत् , कथं ? मनसा वाचा कायेन, दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति गाथार्थः ॥ १३ ॥
Jain Education Inter
jainelibrary.org
Page #362
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्र
दीपिका न्वितम् ।।
॥१६॥
से हु चक्खू मणुस्साणं, जे कंखाए य अंतए । अंतेण खुरो वहती, चक्कं अंतेण लुद्दति ॥ १४ ॥ १५ आव्याख्या-हुरवधारणे, स एव प्राप्तकर्मविवरोऽनीदृशस्य खेदज्ञो भव्यमनुष्याणां 'चक्षुः' सदसत्पदार्थाविर्भावनान्नेत्र-IN
| दानीभृतो वर्त्तते । किम्भूतोऽसौ ? ' काँक्षाया' भोगेच्छाया ' अन्तको' विषयतृष्णायाः पर्यन्तवर्ती। आह पर:-किमन्तवर्ती
याध्ययने विवक्षितमर्थ साधयति ? साधयत्येव, अमुमेवार्थ दृष्टान्तेन साधयन्नाह 'अंतेन' पर्यन्तेन क्षुरो [नापितोपकरणं, ] वहति,
बोधिदुर्लतथा चक्रमपि-रथाङ्ग अन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति-यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी, एवं विषयकषाया
भत्वमकृत त्मकमोहनीयान्त एव संसारक्षयकारीति गाथार्थः ।। १४ ॥
पुण्यानाम् । अंताणि धीरा सेवंति, तेण अंतकरा इहं। इह माणुस्सए ठाणे, धम्ममाराहिउं नरा ॥१५॥
व्याख्या--अन्तप्रान्तानि धीराः सेवन्ते, तेन चान्तप्रान्ताभ्यसनेनान्तकरा:-संसारस्य तत्कारणस्य कर्मणो वा क्षयकारिणो भवन्ति । ' इहे 'ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थङ्करादयोऽन्येऽपीह मनुष्यलोके स्थान प्राप्ताः सम्यगज्ञानदर्शनचारित्रात्मकं धर्ममाराधयित्वा नराः' मनुष्याः सदनुष्ठानसामग्रीमवाप्य निष्ठितार्था-उपरत सर्वद्वन्द्वा भवन्तीति गाथार्थः ॥ १५ ॥
निट्ठियट्ठा व देवा वा, उत्तरीइ इमं सुयं । सुतं च मेयमेगेसिं, अमणुस्सेसु णो तहा ॥ १६ ॥ व्याख्या-एवंविधपूर्वोक्तसंयमक्रियाधारिणः निष्ठितार्थाः' कृतकृत्या भवन्ति, केचन प्रचुरकर्मतया सत्यामपि
Jain Educationitrina
For Privale & Personal use only
Page #363
--------------------------------------------------------------------------
________________
सम्यक्त्वादिकायां सामग्रयां न तद्भव एव मोक्षमास्कन्दन्ति, अपितु सौधर्माद्याः पञ्च [ पञ्चानु ]त्तरविमानावसाना देवा मवन्त्येतल्लोकोत्तरीये प्रवचने श्रुतं-आगम एवम्भूतः सुधर्मस्वामी वा जम्बूस्वामिनमुद्दिश्यैवमाह-यथा मयैतल्लोको तरी ये भगवत्य- इत्युपलब्धं । तद्यथा - अवाप्तसम्यग्दर्शनः सिद्ध्यति वैमानिको वा भवतीति, परमेतन्मनुष्यगतावेव मोक्षगमनं पञ्चो[ पञ्चानु]त्तरविमानगमनं चेतीति गाथार्थः ॥ १६ ॥
मनुष्यगता वेवैतन्नान्यत्रेति दर्शयितुमाह
अंतं करिति दुक्खाणं, इहमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्स ॥ १७ ॥
व्याख्यान ह्यमनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामग्र्यभावात् । यथा एकेषां वादिनामाख्यातमेतत्, एके वादिन एवमाख्यान्ति देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेष क्लेशप्रहाणं कुर्वन्ति, एतावता देवा अपि मोक्षगतयो भवन्ति (इति) एके वादिनः - शाक्यादयः प्रतिपादयन्ति, तदपास्तं, मनुष्या एव सिद्धिगमनार्हा, नापरे । परमेकेषां गणधरादीनामेतदाख्यातं, तद्यथा - युगसमिलादिन्यायावाप्तकर्मविवशत् योऽयं शरीरसमुच्छ्रयः सोऽकृतधर्मोपायैरसुमद्भिमहासमुद्र भ्रष्टरत्नवदुर्लभो भवतीति गाथार्थः ॥ १७ ॥ अपि च
इओ विद्धंसमाणस्स, पुणो संबोहि दुलहा । दुलहाओ तहऽच्चाओ, जे धम्मट्टं वियागरे ॥ १८ ॥ व्याख्या -' इतो' मनुष्यभवाद्विध्वंसमानस्याकृतपुण्यस्य पुनरस्मिन् संसारे परिभ्रमतो जीवस्य बोधिः सुदुर्लभा -
Page #364
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं I दीपिकान्वितम् ।। ॥ १६१॥
सम्यग्दर्शनप्राप्तिदुर्लभा । तथा 'दुर्लभा' दुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या 'अर्चा ' लेश्या-ऽन्तःकरणपरिणतिर- कृतधर्माणामिति, तत्रापि ये शुद्धं धर्म प्ररूपयन्ति तेषामर्चा दुर्लभा । एतावता शुद्धधर्मप्ररूपिणो दुर्लभास्तथा धर्मप्रतिपत्तियोग्यास्तेऽपि सुदुर्लभा इति गाथार्थः ॥ १८॥ किश्चजे धम्मं सुद्धमक्खंति, पडिपुन्नमणेलिसं । अणेलिसस्स जं ठाणं, तस्स जम्मकहा कुओ? ॥१९॥
व्याख्या-ये महापुरुषा वीतरागाः परिहितैकरताः 'शुद्ध' अवदातं विशुद्धं धर्म प्ररूपयन्ति-आख्यान्ति, स्वतः I समाचरन्ति[ च]। 'प्रतिपूर्ण' सम्पूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशं' अनन्यसदृशं धर्ममाख्यान्त्यनुतिष्ठन्ति च । तदेवमनीदृशस्या-नन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत्स्थानं मोक्षाख्यं, तत्प्राप्तस्य तस्य प्राणिनः कुतो जन्मकथा ? जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि न, तस्य कर्मबीजाभावाजन्ममृत्युकथा न विद्यते । “दग्धे बीजे यथाऽत्यन्तं, [प्रादुर्भवति नाङ्करः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥]" इति वचनादिति गाथार्थः ॥ १९॥ TV कुतो कयाइ मेधावी, उप्पज्जति तथा गया। तहागया अपडिन्ना, चक्खू लोगस्सऽणुत्तरा ॥ २०॥
व्याख्या-कर्मबीजाभावात् 'कुतः' कस्मात्कदाचिदपि 'मेधाविनो' ज्ञानात्मकास्तथा-पुनस्नावृत्या गताः, यथा पुनरस्मिन् संसारे अशुचिगर्भाधानं न समुत्पद्यन्ते, न कथञ्चित्कर्मोपादानाभावादुत्पद्यन्ते । एतावता सिद्धिगतानां पुनरागमनं नास्तीति भावः । यतस्ते तीर्थकराः 'तथागताः' अप्रतिज्ञा-निदानरहिताः निराशंसास्तथा लोके ' अनुत्तराः" सर्वोत्तमाः सर्वलोकस्य चक्षुर्भूताः सर्वज्ञा भवन्तीति गाथार्थः ॥ २० ॥
१५ आदानीयाध्ययने संसार्णवतारकत्वं ज्ञानाद्याराधनाया।
-
१६१॥
Jain Education intamational
For Privale & Personal use only
Page #365
--------------------------------------------------------------------------
________________
अणुत्तरे य से ठाणे, कासवेणं पवेइए । जं किच्चा निव्वुडा एगे, निटुं पावंति पंडिया ॥ २१ ॥
व्याख्या-'अनुत्तरं' प्रधानं [ तत् ] स्थानं संयमाख्यं 'काश्यपेन' श्रीवर्द्धमानस्वामिना 'प्रवेदितं' कथितम् । कथम्भूतम् ? यदनुत्तरं संयमाख्यं स्थानं कृत्वा' अनुपाल्य निर्धताः' निर्वाणमनुप्राप्ताः, निर्वृताश्च सन्तः संसारचक्रवालस्य 'निष्ठां' पर्यवसानं पण्डिताः प्राप्नुवन्ति । तदेवम्भूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुपाल्य सिद्धिमवाप्नुवन्तीति गाथार्थः ॥ २१ ॥ अपि चपंडिए वीरियं लद्धं, निग्घायाय पवत्तगं । धुणे पुवकडं कम्म, णवं चाविण कुवती ॥ २९ ॥
व्याख्या-'पण्डितो' विवेकी 'वीर्य' कर्मोद्दलनसमर्थ सत्संयम[वीय] तपोवीय वा ' लब्ध्वा' प्राप्य । निःशेषकर्मणो निर्घाताय प्रवर्तकं पण्डितवीर्य बहुभवशतदुर्लभं कथञ्चिकर्म विवरादवाप्य 'धुनीयात्' अपनयेत् । पूर्वभवेष्वनेकेषु यत्कृतं कर्म अष्टप्रकारं तत् पण्डितवीर्येण धुनीयात् , नवं चाश्रवनिरोधान्न करोत्यसाविति गाथार्थः ॥२२॥ किञ्च
न कुवती महावीरे, अणुपुवकडं रयं । रयसा संमुहीभूतो, कम्मं हिच्चा ण जं मयं ॥ २३ ॥
व्याख्या-'महावीरः कर्मविदारणसहिष्णुः सन् आनुपूर्वेण-मिथ्यात्वाविरतिप्रमादकषाययोगैर्यत्कृतं रजोऽपर-IN जन्तुभिस्तदसौ न करोति । स च तत्प्राक्तनं कर्म अवष्टभ्य [ सत्संयमात्संमुखीभूतः, ] तदभिमुखी भूतश्च यदष्टप्रकार कर्म, तत्सर्व 'हित्वा त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभवतीति गाथार्थः ॥ २३ ॥ अन्यच्च
Jain Education Interational
For Privale & Personal use only
Page #366
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सूत्रं दीपिकान्वितम् ।
जं मयं सबसाहणं, तं सच्चं सल्लगत्तणं । साहइत्ताण तं तिन्ना, देवा वा अभर्विसु ते ॥ २४॥
व्याख्या-सर्वसाधूनां यन्मत-मभिप्रेत, तदेतत् सत्संयमस्थानं । तत् कीदृशं संयमस्थानं ? शल्यकर्त्तनं, शल्यपापानुष्ठानं 'कर्त्तयति' छिनत्ति तच्छल्यकर्त्तनं, तच्च संयममुयुक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः । अपरे तु सर्वकर्मक्षयाभावाद्देवा अभूवन् । ते चावाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवा[पुः प्राप्नुवन्ति प्राप्स्यन्ति चेति गाथार्थः ॥ २४ ॥ सर्वोपसंहारार्थमाहअभविंसु पुरा धीरा, आगमिस्सा वि सुवता। दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिन्ने त्ति बेमि॥२५॥ ___ व्याख्या-'पूर्व'मतीते काले बहवो 'धीरा' चारित्रिणोऽभूवन , वर्तमानकाले च सन्ति, आगामिनि च काले | 'सुव्रताः ' संयमानुष्ठायिनो भविष्यन्ति । ये किं कृतवन्तः कुर्वन्ति करिष्यन्ति ? चेत्याह-यस्य निर्वा[ दुर्नियो ]धस्य' अतीव दुष्प्रापस्य [ 'मार्गस्य'] ज्ञानदर्शनचारित्राख्यस्य अन्तं परमकाष्ठामवाप्य तस्यैव मार्गस्य 'प्रादुष्कराः' स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च 'प्रादुर्भावकाः' प्रकाशकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति गाथार्थः ॥२५॥ इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। FGami numanianRNarsinessmasumaaNGNIRONINGail इति श्रीपरमसुविहितखरतरगच्छविभूषण श्रीमत्साधुरङ्गगणिसङ्कलितायां श्रीसूत्रकृताभिधद्वितीयाङ्गदीपिकायां ।
समाप्तमादानीयाख्यं पश्चदशमध्ययनमिति ॥ toienoNITamanimatiNGaindiGNITRONITORINGINOJ
१५ आदानीयाध्ययने संसारोतारकत्वं सत्संयमस्य ।
॥१६२॥
॥१६२॥
Jan Educatonemational
For Private & Personal use only
waw.jainelibrary.org
Page #367
--------------------------------------------------------------------------
________________
अथ षोडशं+गाथाध्ययनम् ।
उक्तं पञ्चदशमध्ययनं, साम्प्रतं पोडशमारम्यतेपूर्वोक्तेषु पश्चदशस्वप्यध्ययनेषु येऽर्थाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्ते तत्रेयमादि सूत्र-)गाथा
अहाह भगवं-एवं से दंते दविए वोसट्रकाए ति बच्चे। व्याख्या-'भगवान् ' उत्पन्नदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-'एवमसौ' पञ्चदशाध्ययनोक्तार्थयुक्तः सुसाधुर्दान्तः-इन्द्रियनोइन्द्रियदमनात , द्रव्यभूतो-मुक्तिगमनयोग्यस्तथा 'व्युत्सृष्टकायः' निष्प्रतिकर्म शरीरतया देहेऽपि प्रतिवन्धरहितः । एवंविधः साधुः पूर्वोक्तपञ्चदशाध्ययनार्थोपयुक्तः की[ग्वाच्यः]गुच्यते ? इत्याह ।
माहणेत्ति वा समणेत्ति वा भिक्खू त्तिवा निग्गंथे त्ति वा। पडिआह-भंते! कह[नु] दंते दवीए वोसट्टकाए त्ति वच्चे [ माहणे त्ति वा समणे त्ति वा भिक्खू त्ति वा णिग्गंथे त्ति वा ] ? तन्नो बहि ___ + "गाथाछन्दसोपनिबद्धस्य प्राकृतस्य मधुरत्वावित्यभिप्रायो 'गीयते' पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति । यत एवमतस्तेन कारणेन गाथामिति तां ब्रवते" यदिवा "गाथीकृता:-पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्याः सा गाथेति, अथवा सामुद्रेण छंदसा या निबद्धा सा गाथेत्युच्यते " इति बृहद्वृत्तौ ।
Jain Education in
Lall
Page #368
--------------------------------------------------------------------------
________________
सूर्यगढाङ्गसूत्रं
दीपिका
न्वितम् ।
॥ १६३ ॥
Jain Education
महामुनी ! ॥ १ ॥
व्याख्या' माहण'ति प्रवृत्तिर्यस्यासौ स्थावरजङ्गमान् जीवान्-मा हन्यात्ततो 'माहनः' इत्युच्यते, नवब्रह्मचर्यगुप्तिधारणाद्वा ब्राह्मणः इत्यनन्तरोक्त गुणकदम्बकयुक्तः साधुमहनो ब्राह्मण इति वा वाच्यः । तथा तपसा श्राम्यतीति श्रमण: । 'भिक्खू त्ति वा' भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकारं कर्मेति मिक्षुः । सबाह्याभ्यन्तरग्रन्थाभावान्निर्ग्रन्थः । एवं पञ्चदाध्ययनेोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च स निर्ग्रन्थ इ[ति वाच्यः ]त्युच्यते । इत्येवं भगवतोक्ते सति तच्छिष्यः प्रत्याह-एतेषां चतुर्णामपि शब्दानां पृथगर्थं निवेदय महामुने ! ॥ १ ॥ इन्येवं पृष्टो भगवान् ब्राह्मणादीनां चतुर्णामप्यभिधानानां कथश्चिद्भेदभिन्नानां यथाक्रमं प्रवृत्तिनिमित्तमाह
saare aura मेहिं पेज-दोस- कलह अब्भक्खाण-पेसुन्न परपरिवाय अरतिरति मायामोस - मिच्छादंसण सहविरए, समिते, सहिए जं सदा जते णो कुज्झे णो माणी माहणे ति वच्चे ॥ २ ॥
व्याख्या -' इति पूर्वोक्ताध्ययनार्थवृत्तिः सन् ' विरतो' निवृत्तः सर्वपापेभ्यस्तथा 'प्रेम' रागोऽभिष्वङ्गलक्षणं द्वेषोऽप्रीतिलक्षणः । कलहः- प्रसिद्धः । ' अभ्याख्यानं ' कलङ्कारोपणं 'वैशुन्यं' परगुणा सहिष्णुत्वं तद्दोषाविष्करणं ' परपरिवादः ' परतप्तिकरणं, अरतिः संयमे, रतिर्विषयेषु ' माया' परवञ्चनाय कुटिलता, [ तया ] मृषावादो ऽसत्य भाषणं, मिथ्यादर्शन-मतत्त्वे तमतिस्तश्वे चातस्त्रमतिः, एतदेव शल्यं, ततो वा विरतः, तथा समितः पश्चसमितिभिः, तथा
१६ गाथा
ध्ययने
नाम
चतुष्कं श्रमणानाम्
।। १६३ ।।
Page #369
--------------------------------------------------------------------------
________________
Do
S
पा सहितो-युक्तो ज्ञानादिभिः, तथा [सदा] ' यतः' प्रयतः संयमानुष्ठाने, तथा ' णो कुज्झे' कस्यचिदप्यपकारिणोऽपि न
क्रुध्येत, न क्रोधवशगो भूयान्नापि मानी भवेत् , उत्कृष्टतपोयुक्तोऽपि न गवं विदध्यात् , इत्यादिगुणकलितः साधु-हिन इति निःशहू वाच्य इति ॥२॥ साम्प्रतं श्रमणशब्दार्थ विवृणोति
एत्थ वि समणे अणिस्सिते अनियाणे आदाणं च, अतिवायं च, मुसावायं च, बहिद्धं च, कोहं च, माणं च, मायं च, लोहं च, पिजं च, दोसं च, इच्चेवं जओ जओ आदाणं अप्पणो पदोसहेऊ ततो ततो आदाणातो पुत्विं पडिविरते पाणाइवायाओ[सिआ] दंते दविए वोसटुकाए समणो त्ति वच्चे ॥३॥
व्याख्या-' अत्रापि ' पूर्वोक्तविरत्यादिके गुणसमृहे वर्तमानः श्रमणोऽपि वाच्यः। पुनरेतद्गुणयुक्तेनापि माव्यमित्याह-अनिश्रितो प्रतिबद्धविहारित्वात्तथा 'अनिदानो' निदानरहितः, तथा ' आदानं ' कषायः परिग्रहः सावधानुठानं वा ' अतिपातः' प्राणातिपातः, तथा 'मृषावादोऽसत्य, तथा 'बहिद्धं' मैथुनपरिग्रहौ, इत्यादिज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया परिहरेत । तथा 'क्रोधं' अप्रीतिलक्षणम् 'मानो' गर्वः माया लोभः 'प्रेम' रागो द्वेषश्च इत्यादिक] संसारावतरणमार्ग मोक्षमार्गविध्वंसकं सम्यक् परिज्ञाय परिहरेदिति, एवमन्यस्मादपि [यतोयतः] कर्मोपादानादिहामुत्र चानर्थहेतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूंश्च, ततस्ततः प्राणातिपातादिकादनर्थदण्डादानात् 'पूर्वमेव ' अना
er
Jain Education in
For Private & Personal use only
anw.jainelibrary.org
Page #370
--------------------------------------------------------------------------
________________
सूयगडाङ्ग
सत्र
I
दीपिकावितम् ।
१६ गाथाध्ययने भिक्षुशब्दविवरणम् ।
॥ १६४
गतमेवात्महितमिच्छन् प्रतिविरतो भवेत् । एतावता सर्वस्मादपि सावद्यानुष्ठानाद्विरतिं कुर्यादिति भावः । एवम्भृतो दान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्ट कायः श्रमणो वाच्यः ॥ ३ ॥ साम्प्रतं भिक्षुशब्दार्थ विवृणोति__एत्थ वि भिक्खू अणुन्नए विणीए नामए दंते दविए वोसटकाए संविधूणीय विरूवरूवे परी- सहोवसग्गे अज्झप्पजोगसुद्धादाणे, उवाट्ठिए ठिअप्पा संखाए परदत्तभोई भिक्खू त्ति बच्चे ॥४॥
व्याख्या-अत्रापि य एते पूर्वमुक्ता गुणा:-ब्राह्मणश्रमणशब्दार्थास्त एव भिक्षुशब्दविषये अवगन्तव्याः, अमी चान्ये'अणुन्नए' अभिमानरहितः, तथा 'विणीए ' विनीतः, तथा 'नामए' सदा गुर्वादौ प्रह्वो भवति 'दंते दविए वो. सट्टकाए 'इत्यादि पूर्ववत् । एवंविधो भिक्षुर्यत्करोति तदर्शयति-'संविधूणीय' सम्यग्विधूय-अपनीय ‘विरूपरूपान्' नानाप्रकारान् परीपहोपसर्गान् अधिसह्य-विधृय 'अध्यात्मयोगेन' निर्मलचित्तपरिणामेन 'शुद्धादानेन' निस्तुषचारित्रेण सम्यगुत्थानेन-सच्चारित्रोद्यमेनोत्थितस्तथा 'स्थितो' मोक्षाधनि व्यवस्थितः, परीषहोपसग्गैरगञ्जितः, संसारासारता ' संख्याय' सम्यकपरिज्ञाय दुष्प्राप्यतां कर्मभूमेर्बोधेः सुदुर्लमत्वं च ज्ञात्वा संमारोत्तरणसामग्री चावाप्य 'परदत्तभोजी ' विशुद्धाहारग्रहणशीलः, एवंविधगुणकलितो भिक्षुरिति वाच्यः ॥ ४ ॥ अथ निर्ग्रन्थशब्दार्थ विवृणोतिएत्थ वि निग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते
॥ १६४ ॥
Jain Education Interational
For Privale & Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
विऊ दुहओ वि सोयपडिच्छिन्ने णो पूयासकारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने समि. [सम]यं चरे दंते दविए वोसट्टकाए निग्गंथे त्ति वच्चे ॥५॥
_ व्याख्या-अत्रापि ब्राह्मण श्रमणभिक्षुवत्पूर्वोक्तगुणयुक्तो निर्ग्रन्थो वाच्यः । विशेषमाह 'एगे' एको रागद्वेष| रहितत्वात् ' एगचिऊ' आत्मानमेकमेव [परलोकगामिनं] जानाति " एगस्स होइ मरणं, एगो चेव उववजई " इति वचनान्न कोऽपि कस्यापि सहायो, नरकादिषु एक एव वेदनामनुभवति, मुक्तावप्येक एव याति, अथवा संसारे न कोऽप्या त्मीया-अहमेक एवाऽस्मि, अथवा 'एको' मोक्षः संयमो वा, तं वेत्तीति । 'बुद्धोऽवगततवः 'संछिन्नसोए' सम्यग्. छिन्नाश्रवद्वार:-स्थगिताबद्वार इत्यर्थः। तथा ' सुसंयतः ' कर्मवत्संयतगात्रो निरर्थककायक्रियारहितः । तथा [स]समितः पञ्चभिः समितिभिः 'सुसामायिकः' समशत्रुमित्रः । तथा आयवायपत्ते-तथाऽऽत्मन उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्याद्यनन्तधम्मोत्मकस्य वा वाद-आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यक्-यथाऽवस्थितात्मस्वतववेदीत्यर्थः । तथा 'विद्वान् ' अवगततचा, तथा — द्विधाऽपि ' द्रव्यतो भावतश्च, तत्र द्रव्यतः संवृतेन्द्रियो भावतो रागद्वेषरहितः, एवं द्विधाऽपि परिच्छिन्नस्रोताः, तथा नो पूजासत्कारलाभार्थी, किन्तु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति । तथा 'धर्मार्थी' श्रुतधर्मचारित्रधम्मोपेत इत्यर्थः, सर्वाः क्रिया धर्मार्थमेव करोति, न पूजाद्यर्थ क्रियासु प्रवर्तते । तथा 'धम्मविऊ' धर्म स्वरूपं तत्फलं च स्वर्गावाप्तिलक्षणं सम्यग्वेत्ति | धर्म च सम्यग् जानानो यत्करोति तदर्शयति-'नियागो' मोक्षमार्गस्तं
Jain Education inte
For Privale & Personal use only
w
w .jainelibrary.org
Page #372
--------------------------------------------------------------------------
________________ सूत्र 16 गाथाध्ययने दीपिकाकारप्रशस्तिः / न्वितम् / धूयगडाग-1 प्रतिपमा-नियागप्रतिपन्नः / तथाविधश्च यत् कुर्याचदर्शयति-'समि[समयं चरे' समतां समभावरूपां वासीचन्दनकल्पा चरे-दनुतिष्ठेत् / तथा दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च / एतद्गुणसमन्वितश्च निर्ग्रन्थ इति वाच्यः // 5 // दीपिका- एवं चत्वारोऽप्येकार्थास्तथा श्रीसुधर्मास्वामी जम्बूप्रभृतिसाधूनुद्दिश्येदमाह ___ से एवमेव जाणह जमहं भयंतारो त्ति बेमि / पढमो सुयखंधो समत्तो / // 165 // व्याख्या-'से' इति यन्मया कथितं तं एवमेव जानीत यूयं, नान्यो मद्वचसि विकल्पो विधेयः, यस्मादहं सर्वज्ञानया ब्रवीमि, न च सर्वज्ञा भगवन्तो भयात्रातारो रागद्वेषामावादन्यथा बुबते, ततो मया यत् कथितं तत्तथैव प्रतिपत्तव्यम् / इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् / षोडशं गाथाध्ययनं समाप्तम् (तत्समाप्तौ च समाप्तोऽयं गाथाषोडशारूयः प्रथमः श्रुतस्कन्धः।) * श्रीजिनदेवसूरीणा-मादेशेन चिरायुषां / उपजीव्य वृहदृत्ति, कृत्वा नामान्तरं पुनः // 1 // श्रापधुरङ्गोपाध्याय-द्वितीयाङ्गस्य दीपिका / संक्षेपरुचिजीवानां, हिताय सुखबोधिनी // 2 // * [ त्रिभिर्विशेषकम् / / लिक्षिखेचरलूग्रामे, निधिनन्दशरैक(१५९९)वत्सरे (सौम्ये ) / कार्तिके (हि शुभे) मासे, (मदा) चतुर्मासकपर्वणि // 3 // * وسعيهم معاهدهمایی به مسجدها من السمسم من مساعدام سه بیمه इति श्रीपरमसुविहितखरतरगच्छविभूषणाचार्यवर्य श्रीमजिनदेवमूरिवराज्ञावर्तिपाठकप्रवरश्रीमत्साधुरङ्ग गणिवरसङ्कलितायां श्रीमत्सूत्रकृताङ्गदीपिकायां प्रथमः श्रुतस्कन्धः सम्पूर्णः / / Jammmmmmmmmmmmmmarnemamrommmmmmmmmmmmmen Jain Education in For Privale & Personal use only alww.jainelibrary.org