________________
-
-
-
[य] आजाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकश्च सम्यग हेतुना, यदिवा स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः परसमयसिद्धश्च परसमये । अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः। एतद्गुणसम्पन्नश्च 'आदेयवाक्यो' ग्राह्यवचनो भवति । तथा 'कुशलो' निपुणः आगमप्रतिपादनेन सदनुष्ठानेन च व्यक्तः, सोर्हति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं भावसमाधि भाषित, नापरः कश्चिदिति गाथार्थः ॥ २७ ॥ इति: परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
-
CHOARD
PrimsimaNMENGINGaliGaanemaanaanasamaan i ng इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरविरचितायां श्रीसूत्रकृताभिधद्वितीयाज
दीपिकायां समाप्तं ग्रन्थाख्यं चतर्दशमध्ययनमिति । GeorgeDEOINDesraveUNDCORDINARDESTROGRApeamDeveloreDESIDD
-
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org