SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ - - - [य] आजाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकश्च सम्यग हेतुना, यदिवा स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः परसमयसिद्धश्च परसमये । अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः। एतद्गुणसम्पन्नश्च 'आदेयवाक्यो' ग्राह्यवचनो भवति । तथा 'कुशलो' निपुणः आगमप्रतिपादनेन सदनुष्ठानेन च व्यक्तः, सोर्हति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं भावसमाधि भाषित, नापरः कश्चिदिति गाथार्थः ॥ २७ ॥ इति: परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । - CHOARD PrimsimaNMENGINGaliGaanemaanaanasamaan i ng इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साधुरङ्गगणिवरविरचितायां श्रीसूत्रकृताभिधद्वितीयाज दीपिकायां समाप्तं ग्रन्थाख्यं चतर्दशमध्ययनमिति । GeorgeDEOINDesraveUNDCORDINARDESTROGRApeamDeveloreDESIDD - Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy