SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्दशं ग्रन्थाभिधमध्ययनम् । उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारम्यते ग्रन्थाख्यं, बाह्यग्रन्थपरित्यागाद्याथातथ्यं स्यात, अत( स्तद् ). एवाह, तत्रेयमादिगाथा गंथं विहाय इह सिक्खमाणे, उट्ठाय सुबंभचेरं वसेज्जा । ओवायकारी विणयं सुसिक्खे, जे छए विप्पमायं न कुज्जा ॥१॥ व्याख्या-' इह ' प्रवचने ज्ञातसंसारस्वभावः साधुः सम्यगुस्थानेन उत्थितो 'ग्रन्थं ' परिग्रहं धनधान्यहिरण्यHIद्विपदचतुष्पदादिरूपं त्यक्त्वा ग्रहणासेवनारूपां च शिक्षां कुर्वाणः सम्यगासेवमानो नवभिब्रह्मचर्य गुप्तिभिगुप्त: [सुब्रह्मचर्य वसे-त्तिष्ठेत् , यदिवा [ब्रह्मचर्य-] संयमस्तमावसेत-तं सम्यक्कुर्यात | गुर्वन्तिके यावजीवं वसमानो यावदम्युद्यतविहार NIन प्रतिपद्यते तावदाचार्यवचनस्य 'अवपातकारी' गुरोरादेशकारी विनयं सुष्ठ शिक्षे-द्विदध्यात् । तथा यश्छेको-निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यादिति गाथार्थः ॥ १॥ जहा दियापोतमपत्तजायं; सावासगा पवित्रं मन्नमाणं । तमचाइयं तरुणमपत्तजायं, ढंकाइ अवत्तगम हरेजा ॥२॥ Jain Education Intel For Privale & Personal Use Only telwww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy