SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग N सूत्रं दीपिकान्वितम् । ॥१४९॥ व्याख्या-यः पुनर्गुरूपदेशमन्तरेण स्वच्छन्दतया गच्छानिर्गत्य एकाकिविहारितां प्रतिपद्यते स बहुदोषभाग भवतीति । १४ ग्रन्थाअस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह-'जहा दिया( पोतं)' यथा 'द्विजपोतः' पक्षिशिशुरपत्रजातः-अजातपक्षस्त | ध्ययने 'स्वावासकात् ' स्वनीडात् ' उत्प्लवितुं' उत्पतितुकामं [ तत्र ] तत्र पतन्तमुपलभ्य पक्षाभावाद्गन्तुमसमर्थ (तथा 'तरुणं' 10 गुर्बादेशिनूतनं 'अपनजातं' अनुभूतपक्षं तं ) ढङ्ककङ्कादयः क्षुद्रसत्त्वाः पिशिताशिन: 'अव्यक्तगर्म' गमनाभावे नष्टुमसमर्थ हरेयु: कारित्वं चश्नादिनोरिक्षप्य नयेयु-विनाशयेयुरिति गाथार्थः ॥२॥ एवं दृष्टान्तं प्रदर्य दार्शन्तिकमाह सुसाधुः एवं तु सेहपि अपुट्टधम्म, निस्सारियं बुसिमं मन्नमाणा। लक्षणम् । दियस्स छावं व अपत्तजायं, हरिंसु णं पावधम्मा अणेगे ॥३॥ व्याख्या-यथा तं अव्यक्तं पक्षिशिशु ढकादयः क्षुद्रपक्षिणो विनाशयन्ति तथा अगीतार्थ शिष्यं गच्छवासानिर्गत अनेके | क्षुद्राः पाखण्डिनो विप्रतार्य संयमजीवितव्यानंशयन्ति, ते कीदृशाः पाखण्डिनः?, तं अगीतार्थशिष्यं 'बुसिमं मन्नमाणा' आत्मवशगं मन्वाना-आत्मवशे पतितमिति मत्वा पक्षरहितं पक्षिणो बालकमिव ते पापधर्माणो ४ हरन्तीति गाथार्थः॥३॥ ___ एवमेकाकिनः साधोर्यतो बहवो दोषाः प्रादुर्भवन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतदर्शयितुमाह ओसाणमिच्छे मणुए समाहि, अणोसिते गंऽतकरोति णच्चा । x “कुतीर्धिकाः स्वजनराजादयो वा अनेके हृतवन्तो हरन्ति हरिष्यन्ति चेति कालत्रयोपलक्षणार्थ भूतनिर्देशः” इति हर्ष० । ॥१४९ ॥ Jain Education na For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy