________________
सूयगडाङ्ग
सूत्रं
दीपिका
न्वितम् ।
।। १४८ ।।
Jain Education International
आहत्तहीयं समुपेहमाणे, सवेहिं पाणेहिं निहाय दंडं ।
नो जीवियं नो मरणाहिकंखी, परिव्वज्जा वलया विमुक्के त्ति बेमि ॥ २३ ॥
व्याख्या -' याथातथ्यं ' धर्ममार्गं सूत्रानुगतं सम्यक् 'प्रेक्षमाणः ' पर्यालोचयन् 'सर्वेषु ' स्थावरजङ्गमेषु प्राणिषु दण्डं प्राणिवधात्मकं परित्यज्य प्राणात्ययेऽपि याथातथ्यं धर्मं नोल्लंघयेत् । तथा 'जीवितं ' असंयमजीवितं जन्तुदण्डेन ना. भिकाङ्क्षत् । परीषहपराजितो वेदनासमुद्घातगतोऽपि तद्वेदनामसहमानो जलानलादिना जन्तुघातेन न मरणमभिकाङ्क्षत् । तदेवं सर्वेष्वपि प्राणिषूपरतदण्डो जीवितमरणापेक्षारहितः संयमानुष्ठानं चरे - दुद्युक्तविहारी भवेत् । मेघावी 'वलयेन ' मायारूपेण मोहनीय कर्मणा वा विप्रमुक्त इति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २३ ॥
I
२.
इति श्री परमसुविहितखरतरगच्छविभूषण श्रीमत्साधु रङ्ग सङ्कलितायां श्रीसूत्रकृताभिधद्वितीयाङ्गदीपिकायां समाप्तं याथातथ्याध्ययनं त्रयोदशमिति ॥
For Private & Personal Use Only
கு
१४ ग्रन्था
ध्ययने
विनयस्य
कर्त्तव्यत्वं सुसाधोः ।
॥ १४८ ॥
www.jainelibrary.org