SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ।। १४८ ।। Jain Education International आहत्तहीयं समुपेहमाणे, सवेहिं पाणेहिं निहाय दंडं । नो जीवियं नो मरणाहिकंखी, परिव्वज्जा वलया विमुक्के त्ति बेमि ॥ २३ ॥ व्याख्या -' याथातथ्यं ' धर्ममार्गं सूत्रानुगतं सम्यक् 'प्रेक्षमाणः ' पर्यालोचयन् 'सर्वेषु ' स्थावरजङ्गमेषु प्राणिषु दण्डं प्राणिवधात्मकं परित्यज्य प्राणात्ययेऽपि याथातथ्यं धर्मं नोल्लंघयेत् । तथा 'जीवितं ' असंयमजीवितं जन्तुदण्डेन ना. भिकाङ्क्षत् । परीषहपराजितो वेदनासमुद्घातगतोऽपि तद्वेदनामसहमानो जलानलादिना जन्तुघातेन न मरणमभिकाङ्क्षत् । तदेवं सर्वेष्वपि प्राणिषूपरतदण्डो जीवितमरणापेक्षारहितः संयमानुष्ठानं चरे - दुद्युक्तविहारी भवेत् । मेघावी 'वलयेन ' मायारूपेण मोहनीय कर्मणा वा विप्रमुक्त इति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २३ ॥ I २. इति श्री परमसुविहितखरतरगच्छविभूषण श्रीमत्साधु रङ्ग सङ्कलितायां श्रीसूत्रकृताभिधद्वितीयाङ्गदीपिकायां समाप्तं याथातथ्याध्ययनं त्रयोदशमिति ॥ For Private & Personal Use Only கு १४ ग्रन्था ध्ययने विनयस्य कर्त्तव्यत्वं सुसाधोः । ॥ १४८ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy