SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सत्र दीपिकान्वितम् । ॥८४॥ ते भिन्नदहा रुहिरं वमंता, उम्मद्धगा धरणितले पडति ॥ १९ ॥ ५ नरकव्याख्या-पूर्वमरय इव-जन्मान्तरवैरिण इव परमाऽधार्मिका:, अथवा जन्मान्तरवैरिणो वा नारकाः, नारकाणां विमक्य सरोष शरीराणि, समुद्गराणि मुशलानि गृहीत्वा भञ्जन्ति-गाढप्रहारैश्चूर्णयन्ति ! ते तु पुनरत्राणाः शस्त्रप्रहारैः रुधिरमुद्ध ध्ययने मन्तो अधोमुखा धरणीतले पतन्तीति गाथार्थः ॥ १९ ॥ द्वितीयोअणासिया नाम महासियाला, पागन्भिणो तत्थ सया सकोवा । द्देशकेखज्जति तत्था बहकूरकम्मा, अदरया संकलियाहि बद्धा ॥ २०॥ नानात्वं व्याख्या-तस्मिन्नरके एवंविधाः महाशृगालाः सन्ति, परं वैक्रियाः परमाऽधार्मिकरचिताः, कथम्भूताः ? महादेह नरक| प्रमाणाः 'अनशिताः' बुभुक्षिताः 'प्रगल्भिता:' अतिरौद्ररूपाः अतिधृष्टाः निर्भयाः सन्ति । सदा कुपितैस्तैः शृगालैस्ते | अदनानाम्। नारका भक्ष्यन्ते-खण्डशः क्रियन्ते । शृंखलादिभिचंद्धा:-अयोमयनिगडनिगडिताः, अदूरगा:-परस्परसमीपवर्तिनस्तैः श्रृगालैश्यन्त इति गाथार्थः ॥ २०॥ किश्च सयाजला नाम नदीभिदुग्गा, पविजलं लोहविलीणतत्ता । जंसीभिदुग्गसि पवज्जमाणा, एगायताणुकमणं किरंति ॥ २१॥ व्याख्या-तत्र तस्मिन्नरके, सदाजला नाम नित्यवाहिनी अगाधा अलब्धपारा महाविषमा नदी समस्ति, अग्नितप्तं ॥८४॥ Jain Education For Privale & Personal use only ialwww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy