SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ डहरेण वुड्डेणऽणुसासितो उ, रायणिएणा वि समवएणं । सम्मं तयं थिरतो णाभिगच्छे, णिजंतए वावि अपारए से ॥ ७॥ व्याख्या–स साधुः गुरुसमीपे वसन् क्वचित्प्रमादस्खलितः सन् केनापि क्षुल्लकेन प्रमादाचरणं प्रति निषिद्धस्तथा 'वृद्धन वा' [क्योऽधिकेन ] श्रुताधिकेन वा 'अनुशासितो'ऽभिहितो रत्नाधिकेन समवयसा वा अनुशासितः कुप्यति, यथाऽहमनेन द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसम्मत एवं लोकसमक्षं शिक्षित, इत्येवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति नापि तदनुशासनं सम्यस्थिरतो वाऽपुनःकरणतयाऽभिगच्छेत्-न प्रतिपद्येत, सम्यक अप्रतिपद्यमानश्चासौ संसारस्रोतसा 'नीय. मान ' उद्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवपारगो भवति किन्त्वपारग एव भवतीति गाथार्थः ॥ ७॥ विउट्ठिएणं समयाणुसिवि, डहरेण वुद्वेण उ चोइए य। अब्भुट्टियाए घडदासिए वा, अगारिणं वा समयाणुसिटे ॥ ८॥ व्याख्या-विरुद्धोत्थानेनोस्थितं असम्यश्चारिणं साधुं दृष्ट्वा कश्चित् परतीर्थिको गृहस्थो वा स्वसमयेन शिक्षयेत् , | यथा-नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं कथं त्वमेवंविधाचरणं कुरुष ? अथवा केनापि साधुना अर्हत्प्रणीता. गमानुसारेण मलोत्तरगुणाऽऽचरणे स्खलितः सन् आगमं प्रदय अभिहितः, यथा-नैतत्वरितगमनादिकं भवतामनुज्ञातं, Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy