________________
दीपिका
सूयगडाङ्ग-IVIबलं स्फोरयन् साधुगुणैर्युक्तो भवति । साधर्हि यत्र स्थानं कायोत्सर्गादिकं विधत्ते तत्र सम्यक प्रत्युपेक्षणादिकां क्रियां करोति, IN२४ मन्थासूत्रं कायोत्सर्ग च मेरुरिव निष्प्रकंपो विधत्ते, तथा शयनं च कुर्वन् संस्तारकं भुवं कायं च प्रत्युपेक्ष्य उचितकाले गुर्वनुज्ञातः
ध्ययने स्वपेत् , तत्रापि जाग्रदिव नात्यन्तं निस्सह इति, एवमासनादिष्वपि योज्यम् । तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलवासी
गुर्वाद्यन्वितम् । साधुर्भवतीति स्थितम् । अपि च-गुरुकुलवासे निवसन् पञ्चसमितिसमितः त्रिगुप्तिगुप्तः 'आशु आगत]प्रज्ञा' सञ्जात- नुशिष्ट्यां
[[कर्तव्या] कत्र्तव्यविवेकः [ स्वतो भवति ] परस्यापि च व्याकुर्वन् समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च कुपितस्य ॥१५॥ [पृथक-पृथग्] वदेत्-प्रतिपादयेदिति गाथार्थः ॥ ५॥
संसारापासदाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिवएज्जा।
रगामित्वम् निदं च भिक्खू न पमाय कुज्जा, कहंकहंची वितिगिच्छतिन्ने ॥ ६ ॥ व्याख्या-शब्दान् श्रुतिमधुरान् श्रुत्वा अथवा 'भैरवान् ' कर्णकटुकान् श्रुत्वा (' तेषु' अनुकूलप्रतिकूलशब्देषु) 'अनाश्रवो' रागद्वेषरहितो भूत्वा 'परि' समन्ताद्वजेत-संयमानुष्ठायी भवेत् । तथा निद्रांच प्रमादं च स साधुन कुर्यात् । एवं निषिद्धसर्वप्रमादः सन् गुरोरन्तिके [कथङ्कथमपि] विचिकित्सां चित्तविप्लुतिरूपां वितीर्णोऽतिक्रान्तो भवति ।
[यदिवा मद्गृहीतोऽयं पञ्चमहाव्रतमारोऽतिदुर्वहः ] कथङ्कथमप्यन्तं गच्छेत् ? इत्येवम्भूतां विचिकित्सा' चिचविप्लुर्ति KI गुरुप्रसादात्तीर्णो भवति । अन्येषामपि तदपनयनसमर्थः स्यादिति गाथार्थः ॥ ६॥ किश्च
IN १५०॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org