________________
१४ ग्रन्थाध्ययने
AST
दीपिकान्वितम् ।
मार्गदर्श
॥१५॥
इत्यादि 'डहरेण' लघुतरेण वृद्धेन वा कुत्सिताचारप्रवृत्तः साधुः शिक्षितः, (दासीत्वेनात्यन्तमुत्थिता या दासी, तया) दास्या 'घटदास्या' जलवाहिन्या वा शिक्षितो न क्रोधं कुर्यात् । 'अगारिणं' गृहस्थानामप्येतन युज्यते कर्तुम् ।। ततः स साधुर्ममैवैतद्धितकारी ते इत्येवं मन्यमानो मनागपि न कोपं कुर्यादिति गाथार्थः ॥ ८॥ एतदेवाह
ण तेस कज्झे ण य पदहेज्जा, नयावि किंची फरुसं वएजा।
तहा करिस्संति पडिसुजा, सेयं खु मेयं ण पमाय कुज्जा ॥९॥ व्याख्या-एवं साधुः शिक्षितः सन्न कुप्येत् न च तं प्रव्यथेत्-न च तं दण्डादिप्रहारेण पीडयेन चापि किञ्चित्परुषं N वचो वदेत् । तमेवं वदति-भवताऽहं सुष्टु शिक्षितः, भवदुक्तमेव करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिशृणुया-दनुतिष्ठेत , | मिथ्यादुष्कृतादिना निवर्तेत, एतच्छिक्षादानं ममैव श्रेयो। यत एतद्भयात् कश्चिक्विचित्पुनः प्रमादं न कुर्यान्व असदाचरणमनुतिष्ठेदिति गाथार्थः ॥ ९॥
वणंसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं'।
तेणेव मज्झं इणमेव सेयं, जं मे बुहा समणुसासयति ॥१०॥ व्याख्या-यथा 'वने' अरण्ये दिगभ्रमेण कस्यचिन्मूढस्य-मार्गभ्रष्टस्य यथा केचिदन्ये 'अमूढाः' सदसन्मार्गज्ञाः प्रजानां हित-मीप्सितस्थानप्रापकं माग्गे ' अनुशासन्ति' दर्शयन्ति । स च तैर्विवेकिमिः सन्मार्गावतारणतोऽनुशासित
कोदाहरणेनोपकारमाननमईताम्।
॥१५॥
Jain Education
a
l
For Privale & Personal use only
www.jainelibrary.org