________________
Vा आत्मनः श्रेयो मन्यते । यदेतद्बुधाः सम्यगनुशासयन्ति । पुत्रमिव पितरः। तन्ममैव श्रेय इति मन्तव्यमिति गाथार्थः ॥१०॥
अह तेण मूढेण अमूढगस्स, कायव्व पूया सविससजुत्ता।
एओवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति सम्मं ॥ ११ ॥ व्याख्या-अथानन्तरं यथा तेन दिङ्मूढेन सन्मार्गावतारिते तस्यामृढस्य-सन्माग्र्गोपदेशकस्य पुलिन्दादेरपि | परममुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एपोपमा श्रीमहावीरदेवेनोदाहृता, इत्य(र्थम)वगम्य सम्यक् प्रकारेण +
यदहमनेन पुरुषेण मिथ्यात्ववनगहनात्सदुपदेशेन दुःखानिस्तारितः, अतोऽस्य सन्मार्गोपदेशकस्य भक्तिः-पूजा विशेषतः कर्तव्येति गाथार्थः ।। ११ ॥
णेता जहा अंधकारांसि राओ, मग्गं ण जाणाति अपस्समाणे ।
से सूरिअस्स अब्भुग्गमेणं, मग्गं वियाणाति पगासियंसि ॥ १२ ॥ व्याख्या-यथा 'नेता' नायकोऽटव्यां बहुलान्धकारायां रात्रौ 'माग्गं' पन्थानं न सम्यग्जानाति, स एव प्रणेता सूर्यस्याभ्युद्गमेनाऽपनीते तमसि जाते प्रकाशे मागं जानाति, विवक्षितपुरप्रापकं पन्थानं सम्यग्वेत्ति । गुणदोषविचारणतः सम्यग्जानातीति गाथार्थः ॥ १२ ॥
+"आत्मनि उपनयति परमोपकारं" इति हर्ष० ।
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org