SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । एवं तु सेहेवि अपुठ्ठधम्मे, धम्मं न जाणाति अबुज्झमाणे । से कोविए जिणवयणेण पच्छा, सूरोदये पासति चक्खुणेव ॥ १३ ॥ व्याख्या-एवं शिष्योऽप्यपुष्टधा-अगीतार्थः अभिनवप्रव्रजितो [सूत्रार्थानभिज्ञत्वादबुध्यमानो] धर्म न जानाति, स एव पश्चात्सूर्योदये यथा निर्मलचक्षुः सर्व पश्यति तथा शिष्योऽपि गुरुकुलवासात् जिनवचनेन 'कोविदो'ऽभ्यस्तसर्वज्ञप्रणीतागमत्वानिपुणः सन् सर्वान् जीवादीन् पदार्थान् पश्यतीति गाथार्थः ॥ १३॥ कदाचिच्चक्षुषाऽन्यथाभूतोऽप्य[र्थोऽन्यथा परिछिद्यते, तद्यथा-मरुमरीचिकानिचयो जलभ्रान्त्या, किंशुकनिचयोऽ. ग्न्याकारणापीति । न च सर्वज्ञप्रणीतागमस्य क्वचिदपि व्यभिचारः, तद्व्यभिचारेण हि सर्वज्ञत्वहानिप्रसङ्गात् , +तत्सम्भवस्य चासर्वज्ञत्वेन प्रतिषेद्धमशक्यत्वादिति । शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत् कोविदश्च १४ अन्धाध्ययन सर्वसत्वरक्षकोपदेशः। ॥१५२॥ मूलोत्तरगुणान् जानाति, तसत्वादिति । शिक्षको हि गुरुकुलवातव्यभिचारेण हि सर्वज्ञत्यहानिप्रसानियोऽ. उ8 अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा। सदा जए तेसु परिवएज्जा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ व्याख्या-ऊर्ध्वमधस्तिर्यग् दिक्षु विदिक्षु च ये साः स्थावराः प्राणिनस्तेषु [सदा] 'यतः' यत्नं कुर्वन् + सर्वज्ञप्रणीतागमोक्तपदार्थसम्भवम्य सर्वज्ञसम्भवस्येति वा । ॥१५॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy