SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ रित्यज्य आहारवस्त्रादिषु मत्येवं दातारं प्रशंसति । जिविट्ठोसि ॥१॥ व्याख्या-यः स्वकीयं धनधान्यादि परित्यज्य आहारवस्त्रादिषु गृद्धः दैन्यमुपगतः सन् दयामनको भृत्वा, बद्रिवन्मुखमाङ्गलिको भवति, मुखेन मङ्गलानि-प्रशंसावाक्यानि ईदृशस्तादृशस्त्वमित्येवं दातारं प्रशंसति । "सो एसो जस्स गुणा,वियरंतिऽणिवारिया दसदिसासु। इहरा कहासु सुव्वसि, पचक्खं अज्ज विट्ठोसि ॥१॥" इत्येवमुदरार्थी यथा नीवारगृद्धो महावराहः अतिसङ्कटे प्रविष्टः सन् ' अदर एव' शीघ्रमेव 'घातं ' विनाशमेति, तथाऽसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेव प्रामोति, अनन्तानि मरणानि लभते इति गाथाऽर्थः ॥२५॥ अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे। पासस्थयं चेव कुसीलयं च, निस्सारए होइ जहा पुलाए ॥ २६ ॥ व्याख्या-स कुशीलः पार्श्वस्थो वा योऽन्नपानकृते वस्त्रादिकते वा यस्य यत्प्रियं तदेव भाषते, सेवको यथा राजानमनुभाषते-राज्ञो यत्प्रियं तदेव वक्ति, एवं साधुरपि भोज्यपानवस्त्रादिनिमित्तं प्रियं भाषते, सः पार्श्वस्थभावं कुशीलभावं च लभते । तथा स 'पुलाकः' चारित्रापेक्षया निस्सारस्तुषप्रायो भवतीति गाथाऽर्थः॥ २६ ॥ अन्नायपिंडेणऽहियासएज्जा, नो प्रयणं तवसा आवहेजा। सद्देहिं रूवेहिं असजमाणे, सोहि कामहिं विणीयगेहिं ॥ २७ ॥ १ स एष यस्य गुणा विचरन्त्यनिवारिता दशदिशासु । इतरथा कथासु श्रूयसे प्रत्यक्षमद्य दृष्टोऽसि ॥ १ ॥ Jain Education inte For Privale & Personal use only ww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy