________________
रित्यज्य आहारवस्त्रादिषु मत्येवं दातारं प्रशंसति । जिविट्ठोसि ॥१॥
व्याख्या-यः स्वकीयं धनधान्यादि परित्यज्य आहारवस्त्रादिषु गृद्धः दैन्यमुपगतः सन् दयामनको भृत्वा, बद्रिवन्मुखमाङ्गलिको भवति, मुखेन मङ्गलानि-प्रशंसावाक्यानि ईदृशस्तादृशस्त्वमित्येवं दातारं प्रशंसति । "सो एसो जस्स गुणा,वियरंतिऽणिवारिया दसदिसासु। इहरा कहासु सुव्वसि, पचक्खं अज्ज विट्ठोसि ॥१॥"
इत्येवमुदरार्थी यथा नीवारगृद्धो महावराहः अतिसङ्कटे प्रविष्टः सन् ' अदर एव' शीघ्रमेव 'घातं ' विनाशमेति, तथाऽसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेव प्रामोति, अनन्तानि मरणानि लभते इति गाथाऽर्थः ॥२५॥
अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे।
पासस्थयं चेव कुसीलयं च, निस्सारए होइ जहा पुलाए ॥ २६ ॥ व्याख्या-स कुशीलः पार्श्वस्थो वा योऽन्नपानकृते वस्त्रादिकते वा यस्य यत्प्रियं तदेव भाषते, सेवको यथा राजानमनुभाषते-राज्ञो यत्प्रियं तदेव वक्ति, एवं साधुरपि भोज्यपानवस्त्रादिनिमित्तं प्रियं भाषते, सः पार्श्वस्थभावं कुशीलभावं च लभते । तथा स 'पुलाकः' चारित्रापेक्षया निस्सारस्तुषप्रायो भवतीति गाथाऽर्थः॥ २६ ॥
अन्नायपिंडेणऽहियासएज्जा, नो प्रयणं तवसा आवहेजा।
सद्देहिं रूवेहिं असजमाणे, सोहि कामहिं विणीयगेहिं ॥ २७ ॥ १ स एष यस्य गुणा विचरन्त्यनिवारिता दशदिशासु । इतरथा कथासु श्रूयसे प्रत्यक्षमद्य दृष्टोऽसि ॥ १ ॥
Jain Education inte
For Privale & Personal use only
ww.jainelibrary.org