SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सूयगडाक दीपिकान्वितम् ।। महावतभारस्य स्कन्धं दत्वा पुननिस्सत्वतया रसगारवगृद्धः सुखशीलः 'स्वादुकानि' स्वादुभोजनवन्ति कुलानि 'धावति' कुशील| गच्छति, स साधुः ' श्रामण्यस्य ' श्रमणमावस्य दूरे वर्त्तते । एवमाहुस्तीर्थकरा इति गाथार्थः ॥ २३ ॥ परिभाषाएतदेव विशेषेण दर्शयितुमाह ध्ययने कुलाई जे धावइ साउगाई, आघाति धम्म उदराणुगिद्धे । कुशीलत्वं अहा ह से आयरियाण सयंसे, जे लावएज्जा असणस्स हेउं ॥२४॥ स्वादुकव्याख्या-यो रसलम्पटः सन् स्वादुभोजनवत्सु कुलेषु याति-धावति रसनेन्द्रियबाधितः, गत्वा च धर्ममाख्याति, RI कुलाण्वेषमिक्षार्थ गतः सन् यद्यस्मै कथासम्बन्धं रोचते तत्तस्याऽऽख्याति 'उदराऽनुगृद्धः' उदरभरणव्यग्रः, को भावः ? यो कानाम् । ह्यदरगृद्धः आहारादिनिमित्तं दानश्रद्धकाऽऽख्यानि कुलानि गत्वा धर्ममाख्याति स कुशील इति । अथासौ आचार्यगुणानां शतांशेऽपि न वर्त्तते, सहस्रांशेऽपि, लक्षकोटित मेऽपि भागे न वर्त्तते । तथा यो ह्यन्नस्य निमित्र वस्त्रादिनिमित्तं वा आत्मगुणान् परेण ' आलापयेत् ' भाणयेत् , असावयाचार्यगुणानां सहस्रांशे न वर्तते, यस्तु स्वयमेवाऽत्मगुणान् कथयति आत्मप्रशंसां विदधाति तस्य किमुच्यते । सोऽपि कुशील इति गाथाऽर्थः ॥ २४ ॥ निक्खम्म दीणे परभोयणमि, मुहमंगलिए उदराणुगिद्धे । नीवारगिद्धेव महावराहे, अदूरए एहिति घातमेव ॥ २५ ॥ ॥ १.१॥ Jain Education For Privale & Personal use only allwww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy