SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ १०२ ॥ Jain Education व्याख्या - तथा यः साघुरज्ञातपिण्डः - अन्तप्रान्ताऽहारैराजीवति, नाऽप्युत्कृष्टेन लब्धेन मदं करोति, नाप्यन्तप्रान्तेन लब्धेन वालब्धेन वा दैन्यं भजते, नाऽपि पूजनसत्कारार्थं तपः करोति, रसेषु च गृद्धिं न कुर्यात्, तथा शब्देषु रूपेषु कामेषु वा गा नानयति, रागद्वेषौ त्यजति । एवंविधगुणोपशोभितः साधुर्भवति, नाऽपर इति गाथाऽर्थः ॥ २७ ॥ सवाई संगाई अइच्च धीरे, सवाई दुक्खाइं तितिक्खमाणे । अखिले अगिद्धे अणि यचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥ व्याख्या - तथा यः सर्वसङ्गं बाह्यान्तरङ्गरूपं 'अतीत्य' त्यक्त्वा 'धीरो' विवेकी सर्वाण्यपि दुःखानि शारीर-मानसानि त्यक्त्वा, परीषहोपसर्गजनितानि ' तितिक्षमाणो 'ऽधिसद्दन् 'अखिलो' ज्ञान - दर्शन - चारित्रैः पूर्णः, कामेष्वगृद्धः - तथा अनियतचारी, जीवानामभयङ्करः, विषयकषायैरनाविलोडनाकुलाऽऽत्मा, संयममनुवर्त्तते, सः साधुरिति गाथाऽर्थः ॥ २८ ॥ किञ्च - भारस्स जाता मुणि भुंजएज्जा, कंखेज पावस्स विवेग भिक्खू | दुक्खेण पुट्ठे घुयमातिएज्जा, संगामसीसे व परं दमेजा ॥ २९ ॥ व्याख्या—साधुः संयमभारस्य यात्रानिर्वाहाय शुद्धाहारग्रहणं करोति, तथा पूर्वार्जितस्य पापकर्मणो 'विवेकं ' पृथग्भावं विनाशमाकाङक्षेद्भिक्षुः - साधुर्दुःखेन परीषहोपसर्गजनितेन ' स्पृष्ट: ' व्याप्तोऽपि 'ध्रुवं संयमं मोक्षं वा आदत्ते । यथा कश्चित् सुभटः [ सङ्ग्रामशिरसि ] शत्रुभिरभिद्रुतोऽपि परं ' शत्रुं दमयति, एवं परीषहोपसर्गाभिद्रुतोऽपि 4 For Private & Personal Use Only ७ कुशीलपरिभाषा - ध्ययने उत्तमसाधु लक्षणम् । ॥। १०२ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy