SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ कर्मशत्रु दमयेदिति गाथाऽर्थः ॥ २९ ॥ अपि च अवि हम्ममाणो फलगावता, समागमं कंखति अंतगस्स। णिहय कम्मं ण पवंचवेड, अक्खक्खए वा सगडं तिबेमि ॥ ३०॥ व्याख्या-साधुः परीषहोपसग्गैर्हन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते । किमिव ? 'फलकमिव' फलकवदपकृष्टः, यथा फलकमुभाभ्यां पार्वाभ्यां 'तष्टं घटितं सत्तनु भवति, उभयपार्श्वे तक्षमाणोऽपि न रागद्वेषवान् भवति, एवं साधुरप्युग्र. तपसा निष्टप्तदेहो दुर्बलशरीरो भवति रागद्वेषरहितश्च स्यात । एवं ' अन्तकस्य ' मृत्योः समागम' प्राप्तिमाऽऽकासतिअभिलपति । तथाऽष्ट प्रकार कम निर्द्धय 'प्रपञ्चं 'संसारं न उपैति, यथा अक्षस्य 'क्षये' विनाशे सति शकटं समविषम. पथरूपं प्रपञ्चक.रणाऽभावानोपयात, एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति गाथाऽथे: ॥ ३० ॥ इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । SONUCONUERUNURUTRUE SORUNU समाप्तं कुशीलपरिभाषाख्यं सप्तममध्ययनं, ग्रं० ३४४ ।। FinancanGIGInanimauni Jain Education a l For Privale & Personal use only alvww.jainelibrary.org 14.
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy