________________
व्याख्या-सर्वज्ञाः स्वशिष्यानेवमामन्त्रयन्ति-भो भिक्षवः ! ये पुरा जिना अभवन् आगमिष्याश्च ये भविष्यन्ति ते | 'सुव्रताः' शोभनव्रता एतानन्तरोदितान् गुणान् आहु-रभिहितवन्तः । अत्र जिनानां न कश्चिन्मतभेदः, अतः सर्वेऽपि जिनाः सदृशमेव भाषन्ते, न जिनानां वचो व्यभिचरति, ते च 'काश्यपस्य' ऋषभस्य वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिणः, इत्यनेन च सम्यगदर्शनज्ञानचारित्रात्मक एवं मोक्षमार्ग इति गाथार्थः ॥ २० ॥
तिविहेण वि पाण मा हणे, आयहिए अनियाणसंवुडे ।
एवं सिद्धा अणंतसो, संपइ जे अ अणागयावरे ॥ २१॥ व्याख्या-त्रिविधेन योगेन प्राणिनो मा हन्यात् आत्महितः 'अनिदानो' निदानरहितः, तथा 'संवृतः' त्रिगुप्त इत्यर्थः । एवम्भृतश्चावश्यं सिद्धिमवामोतीत्येतद्दर्शयति-एवमनन्तरोक्तानुष्ठानेन अनन्ताः सिद्धाः वर्तमानकाले सियन्ति अनागते च काले सेत्स्यन्ति, नापर: सिद्धिमार्गोऽस्तीति भावः, एवं श्रीसुधर्मस्वामी जम्बूस्वामिप्रभृतिशिष्येभ्यः प्रतिपादयतीति गाथार्थः ॥ २१ ॥
एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदंसणधरे ।
अरहा नायपुत्ते भगवं, वेसालिए वियाहिए त्ति बेमि ॥ २२ ॥ व्याख्या-एवं स ऋषभस्वामी स्वपुत्रानुद्दिश्योदाहृतवान्-अनुत्तरज्ञानी [ अनुत्तरदर्शी] अनुत्तरज्ञानदर्शनधरः अईन्
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org