SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ एयगडाव सूत्र दीपिका न्वितम् । २ वैताली| याध्ययने तृतीयो. द्देशके भिक्षुगुणो| पदेशः। ॥४४॥ सवे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो। हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिदुता ॥ १८ ॥ व्याख्या-सर्वेऽपि संसारिणः प्राणिनः स्वकृतेन कर्मणा 'कल्पिता:' सूक्ष्मवादरपर्याप्तापर्याप्त मेदेन व्यवस्थापितास्तेनैव कर्मणा अव्यक्तेन दुःखेन दुःखिताः प्राणिनः 'हिण्डन्ति' पर्यटन्ति भयाकुलाः शठकर्मकारित्वाच्छठाः भ्रमन्ति नवनवासु योनिषु जन्मजरामरणादिदुःखैरभिद्रुता इति गाथार्थः ॥ १८॥ किश्च इणमेव खणं वियाणिया, णो सुलभं बोहिं च आहितं । एवं सहितेऽहियासए, आह जिणे इणमेव सेसगा ॥ १९ ॥ व्याख्या-इदमेवावसरं ज्ञात्वा यदुचितं तद्विधेयं, तथा[हि-] 'बोधि च' सम्यग्दर्शनावाप्तिलक्षणां नो सुलमा, इत्येवमवगम्य तदवाप्तौ तदनुरूपमेव कुर्यात् , नो सुलभा बोधि इत्येवमाख्यातमवगम्य सहितो बानादिभिः परीषहान् उदीर्णान् अधिसहेत, एतच्चाह 'जिनो' भगवान्नामेयोऽष्टापदे सुतानुद्दिश्य, तथाऽन्येऽपि शेषकाः जिना अभिहितवन्त इत्येतदाह ॥ १९॥ तथा च अभविंसु पुरावि भिक्खवो!, आएसा वि भवंति सुव्वता। एयाइं गुणाई आहु ते, कासवस्स अणुधम्मचारिणो ॥ २०॥ ॥४४॥ Jain Education in For Privale & Personal use only daw.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy