SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ " युद्धस्य हि गतिर्दैवी, कस्तत्र जयनिश्चय ।" ५३ | बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुमति ॥ १॥” ६५ ।। " गृही दानेन शुद्धयति" ५६ | "जइ विन से वयभंगो, तहवि कुसंगाओ होइ अववाओ। " पुराणं ( शास्त्रं ) मानवो धर्मः, साङ्गो वेदैश्चिकित्सितम्। | दोसनिहालणनि उणो, सब्यो पायं जणो जेण ॥२॥” ६५ आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥१॥" ५६ | " मुण्डं शिरोवदनमेतदनिष्टगन्ध, " अकोसहणणमारण-धम्मभंसाण बालसुलभाणं। भिक्षाटनेन भरणं च हतोदरस्य । ___ लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि ॥ १॥" ५७ गात्रं मलेन मलिनं गतसर्वशोभ, "सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच्च समुद्विजन्ति। । चित्रं तथापि मनसो मदनेऽस्ति वांछा ॥१॥” ६५ | तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि ।१५९ | " न य लोणं लोणिज्जइ, ण य तुप्पिज्जइ घयं व तिल्लं वा । " कीरति जाइजुब्वण-मएण अवियारिऊण कजाई। किह सक्को ? बंचेड, अत्ता अणुहूयऽकल्लाणं ॥ १॥" ६६ वयपरिणामे सरियाई, ताई हियए खुडुकंति ॥ १ ॥"६० | " अच्छिनिमेलणमित्तं पि, नत्थि सुहं दुक्खमेव अणुबद्धं । " हतं मुष्टिभिराकाशं, तुषाणां खण्डनं कृतम् । | नरए नेरईयाण, अहोनिसं पञ्चमाणाणं ॥ १॥" यन्मया प्राप्य मानुष्यं, सदर्थे नादरः कृतः ॥२॥" ६० " मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् । " मात्रा स्वना दुहित्रा वा, न विविक्कासनो भवेत् । ___ एकाकी तेन दोऽहं, गतास्ते फछभोगिनः ॥ २ ॥” Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy